ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [231]  Tena  kho  pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya
pañca   bhikkhū   viharanti   .   athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   saṅghena   pavāretabbanti   mayañcamha   pañca   janā   kathaṃ  nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  pañcannaṃ  saṅghena  1-  pavāretunti  .  tena  kho
pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya  cattāro  bhikkhū
viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā  anuññātaṃ
pañcannaṃ   saṅghena   pavāretuṃ   mayañcamha  cattāro  janā  kathaṃ  nu  kho
amhehi    pavāretabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   catunnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te  bhikkhū
ñāpetabbā
     {231.1}    suṇantu   me   āyasmanto   ajja   pavāraṇā  .
@Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.2}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso   āyasmante   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadantu  maṃ  āyasmanto  anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmanto   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.3}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā   ahaṃ   bhante   āyasmante   pavāremi   diṭṭhena  vā  sutena
vā   parisaṅkāya   vā   vadantu   maṃ   āyasmanto   anukampaṃ  upādāya
passanto    paṭikarissāmi    dutiyampi    bhante   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ     upādāya    passanto    paṭikarissāmi    tatiyampi    bhante
āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.4}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya     tayo     bhikkhū    viharanti    .    athakho    tesaṃ
Bhikkhūnaṃ   etadahosi   bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena  pavāretuṃ
catunnaṃ    aññamaññaṃ    pavāretuṃ    mayañcamha   tayo   janā   kathaṃ   nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    tiṇṇannaṃ   aññamaññaṃ   pavāretuṃ   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te
bhikkhū ñāpetabbā
     {231.5}    suṇantu   me   āyasmantā   ajja   pavāraṇā  .
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.6}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso  āyasmante  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmantā
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.7}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā    ahaṃ    bhante    āyasmante    pavāremi    diṭṭhena   vā
sutena     vā     parisaṅkāya     vā    vadantu    maṃ    āyasmantā
anukampaṃ     upādāya    passanto    paṭikarissāmi    dutiyampi    bhante
Āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
tatiyampi   bhante   āyasmante   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto paṭikarissāmīti.
     {231.8}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   dve   bhikkhū  viharanti  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena   pavāretuṃ   catunnaṃ   aññamaññaṃ
pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ   pavāretuṃ   mayañcamha   dve   janā
kathaṃ  nu  kho  amhehi  pavāretabbanti  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dvinnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave  pavāretabbaṃ  .  therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
ukkuṭikaṃ   nisīditvā  añjaliṃ  paggahetvā  navo  bhikkhu  evamassa  vacanīyo
ahaṃ  āvuso  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmantaṃ   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi    tatiyampi    āvuso    āyasmantaṃ    pavāremi   diṭṭhena
vā   sutena   vā   parisaṅkāya   vā   vadatu   maṃ   āyasmā  anukampaṃ
upādāya passanto paṭikarissāmīti.
     {231.9}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
Nisīditvā    añjaliṃ   paggahetvā   thero   bhikkhu   evamassa   vacanīyo
ahaṃ  bhante  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā   sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi   tatiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā
sutena   vā   parisaṅkāya   vā  vadatu  maṃ  āyasmā  anukampaṃ  upādāya
passanto paṭikarissāmīti.
     {231.10}   Tena   kho   pana   samayena   aññatarasmiṃ  āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   athakho   tassa   bhikkhuno
etadahosi     bhagavatā    anuññātaṃ    pañcannaṃ    saṅghena    pavāretuṃ
catunnaṃ     aññamaññaṃ     pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ    pavāretuṃ
dvinnaṃ    aññamaññaṃ    pavāretuṃ   ahañcamhi   ekako   kathaṃ   nu   kho
mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {231.11}    Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   tena   bhikkhave  bhikkhunā
yattha    bhikkhū    paṭikkamanti    upaṭṭhānasālāya    vā   maṇḍape   vā
rukkhamūle    vā    so    deso    sammajjitvā   pānīyaṃ   paribhojanīyaṃ
upaṭṭhāpetvā   āsanaṃ   paññāpetvā   padīpaṃ   katvā   nisīditabbaṃ  .
Sace   aññe   bhikkhū   āgacchanti   tehi  saddhiṃ  pavāretabbaṃ  no  ce
āgacchanti    ajja    me    pavāraṇāti    adhiṭṭhātabbaṃ    no    ce
adhiṭṭhaheyya    āpatti    dukkaṭassa    .    tatra    bhikkhave    yattha
Pañca    bhikkhū    viharanti   na   ekassa   pavāraṇaṃ   āharitvā   catūhi
saṅghena    pavāretabbaṃ    pavāreyyuṃ    ce   āpatti   dukkaṭassa  .
Tatra   bhikkhave   yattha   cattāro  bhikkhū  viharanti  na  ekassa  pavāraṇaṃ
āharitvā   tīhi   aññamaññaṃ   pavāretabbaṃ   pavāreyyuṃ   ce   āpatti
dukkaṭassa   .   tatra  bhikkhave  yattha  tayo  bhikkhū  viharanti  na  ekassa
pavāraṇaṃ    āharitvā    dvīhi    aññamaññaṃ    pavāretabbaṃ   pavāreyyuṃ
ce   āpatti   dukkaṭassa   .   tatra   bhikkhave   yattha   dve   bhikkhū
viharanti    na   ekassa   pavāraṇaṃ   āharitvā   ekena   adhiṭṭhātabbaṃ
adhiṭṭhaheyya ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 320-325. https://84000.org/tipitaka/read/roman_item.php?book=4&item=231&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=231&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=231&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=231&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=231              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]