ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [37]   Athakho   bhagavā   anupubbena   cārikaṃ   caramāno   yena
uruvelā   tadavasari   .   tena   kho   pana  samayena  uruvelāyaṃ  tayo
jaṭilā    paṭivasanti    uruvelakassapo    nadīkassapo   gayākassapoti  .
Tesu   uruvelakassapo   jaṭilo   pañcannaṃ   jaṭilasatānaṃ   nāyako   hoti
vināyako   aggo   pamukho   pāmokkho   .   nadīkassapo  jaṭilo  tiṇṇaṃ
jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.
     {37.1}   Gayākassapo  jaṭilo  dvinnaṃ  jaṭilasatānaṃ  nāyako  hoti
vināyako    aggo   pamukho   pāmokkho   .   athakho   bhagavā   yena
uruvelakassapassa     jaṭilassa    assamo    tenupasaṅkami    upasaṅkamitvā
uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace  te  kassapa  agaru  vaseyyāma
ekarattiṃ  1-  agyāgāreti  .  na  kho  me  mahāsamaṇa  garu  apica kho
caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso   so   taṃ  mā
viheṭhesīti   .   dutiyampi   kho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
sace   te   kassapa   agaru  vaseyyāma  ekarattiṃ  agyāgāreti  .  na
kho   me   mahāsamaṇa   garu   apica  kho  caṇḍettha  nāgarājā  iddhimā
@Footnote: 1 Ma. Yu. ekarattaṃ. itoparaṃ īdisameva.
Āsīviso   ghoraviso   so   taṃ   mā   viheṭhesīti   .   tatiyampi  kho
bhagavā   uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace   te   kassapa  agaru
vaseyyāma   ekarattiṃ   agyāgāreti   .  na  kho  me  mahāsamaṇa  garu
apica    kho    caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso
so   taṃ   mā   viheṭhesīti  .  appeva  maṃ  na  viheṭheyya  iṅgha  tvaṃ
kassapa   anujānāhi   agyāgāranti   .  vihara  mahāsamaṇa  yathāsukhanti .
Athakho    bhagavā    agyāgāraṃ    pavisitvā   tiṇasantharakaṃ   paññāpetvā
nisīdi    pallaṅkaṃ    ābhujitvā    ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā.



             The Pali Tipitaka in Roman Character Volume 4 page 45-46. https://84000.org/tipitaka/read/roman_item.php?book=4&item=37&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=37&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=37&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=37&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=37              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]