ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [83]   Tena   kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammāvattanti   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   saddhivihārikā   upajjhāyesu  na
sammāvattissantīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
saccaṃ   kira   bhikkhave  saddhivihārikā  upajjhāyesu  na  sammāvattantīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
saddhivihārikā    upajjhāyesu    na   sammāvattissantīti   .   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave  saddhivihārikena
upajjhāyamhi   na   sammāvattitabbaṃ   yo   na   sammāvatteyya   āpatti
@Footnote: 1 Ma. Yu. sabbattha rajitabbaṃ.
Dukkaṭassāti   .  neva  sammāvattanti  .  bhagavato  etamatthaṃ  ārocesuṃ
anujānāmi    bhikkhave   asammāvattantaṃ   paṇāmetuṃ   .   evañca   pana
bhikkhave    paṇāmetabbo    paṇāmemi   tanti   vā   māyidha   paṭikkamīti
vā    nīhara   te   pattacīvaranti   vā   nāhaṃ   tayā   upaṭṭhātabboti
vā    kāyena   viññāpeti   vācāya   viññāpeti   kāyena   vācāya
viññāpeti   paṇāmito   hoti   saddhivihāriko   na   kāyena  viññāpeti
na    vācāya    viññāpeti    na    kāyena    vācāya    viññāpeti
na paṇāmito hoti saddhivihārikoti.
     {83.1}   Tena   kho  pana  samayena  saddhivihārikā  paṇāmitā  na
khamāpenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
khamāpetunti  .  neva  khamāpenti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave  paṇāmitena  na  khamāpetabbo  yo  na  khamāpeyya  āpatti
dukkaṭassāti.
     {83.2}   Tena  kho  pana  samayena  upajjhāyā  khamāpiyamānā  na
khamanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
khamitunti   .    neva   khamanti  .  saddhivihārikā  pakkamantipi  vibbhamantipi
titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.
     [84]   Tena   kho   pana   samayena   upajjhāyā   sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na   bhikkhave   sammāvattanto   paṇāmetabbo   yo
Paṇāmeyya    āpatti   dukkaṭassa   na   ca   bhikkhave   asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-.
     {84.1}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
paṇāmetabbo    upajjhāyamhi    nādhimattaṃ    pemaṃ    hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko paṇāmetabbo.
     {84.2}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
na    paṇāmetabbo    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko na paṇāmetabbo.
     {84.3}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
alaṃ    paṇāmetuṃ    upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko alaṃ paṇāmetuṃ.
     {84.4}   Pañcahi   bhikkhave  aṅgehi   samannāgato  saddhivihāriko
nālaṃ    paṇāmetuṃ    upajjhāyamhi    adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko nālaṃ paṇāmetuṃ.
@Footnote: 1 Ma. itisaddo dissati.
     {84.5}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
appaṇāmento     upajjhāyo     sātisāro     hoti     paṇāmento
anatisāro   hoti   upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgataṃ    saddhivihārikaṃ    appaṇāmento    upajjhāyo    sātisāro
hoti paṇāmento anatisāro hoti.
     {84.6}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
paṇāmento     upajjhāyo     sātisāro     hoti     appaṇāmento
anatisāro    hoti    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo    hoti   adhimattā   hirī   hoti   adhimatto   gāravo   hoti
adhimattā    bhāvanā    hoti    imehi    kho   bhikkhave   pañcahaṅgehi
samannāgataṃ     saddhivihārikaṃ     paṇāmento    upajjhāyo    sātisāro
hoti appaṇāmento anatisāro hotīti.



             The Pali Tipitaka in Roman Character Volume 4 page 98-101. https://84000.org/tipitaka/read/roman_item.php?book=4&item=83&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=83&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=83&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=83&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=83              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]