ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [85]  Tena  kho  pana  samayena  aññataro  brāhmaṇo  1-  bhikkhū
upasaṅkamitvā   pabbajjaṃ   yāci  .  taṃ  bhikkhū  na  icchiṃsu  pabbājetuṃ .
So   bhikkhūsu   pabbajjaṃ   alabhamāno   kiso   ahosi   lūkho   dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā
Uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    .    addasā   kho   bhagavā
taṃ      brāhmaṇaṃ     kisaṃ     lūkhaṃ     dubbaṇṇaṃ     uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ   disvāna   bhikkhū   āmantesi   kinnu  kho  so  bhikkhave
brāhmaṇo      kiso      lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto   .   eso   bhante   brāhmaṇo  bhikkhū  upasaṅkamitvā
pabbajjaṃ    yāci   taṃ   bhikkhū   na   icchiṃsu   pabbājetuṃ   so   bhikkhūsu
pabbajjaṃ    alabhamāno    kiso   lūkho   dubbaṇṇo   uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti.
     {85.1}  Athakho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
tassa   brāhmaṇassa   adhikāraṃ   saratīti   .   evaṃ   vutte   āyasmā
sārīputto   bhagavantaṃ   etadavoca   ahaṃ  kho  bhante  tassa  brāhmaṇassa
adhikāraṃ   sarāmīti   .   kiṃ   pana   tvaṃ   sārīputta  tassa  brāhmaṇassa
adhikāraṃ  sarasīti  .  idha  me  bhante  so  brāhmaṇo  rājagahe piṇḍāya
carantassa   ekaṃ   kaṭacchubhikkhaṃ   dāpesi   idaṃ   kho  ahaṃ  bhante  tassa
brāhmaṇassa    adhikāraṃ    sarāmīti    .    sādhu    sādhu    sārīputta
kataññuno    hi    sārīputta    sappurisā    katavedino    tenahi   tvaṃ
sārīputta    taṃ    brāhmaṇaṃ   pabbājehi   upasampādehīti   .   kathāhaṃ
@Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti
@daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti
@ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.
Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti.
     {85.2}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  yā  sā  bhikkhave  mayā  tīhi saraṇagamanehi
upasampadā   anuññātā   tāhaṃ   1-  ajjatagge  paṭikkhipāmi  anujānāmi
bhikkhave   ñatticatutthena   kammena  upasampadaṃ  2-  evañca  pana  bhikkhave
upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {85.3}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   3-  .  yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ    upasampādeyya   itthannāmena   upajjhāyena   .   esā
ñatti.
     {85.4}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato    upasampadāpekkho    saṅgho    itthannāmaṃ    upasampādeti
itthannāmena     upajjhāyena    yassāyasmato    khamati    itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {85.5}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena      so      tuṇhassa      yassa      nakkhamati      so
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ.
@3 upasampadāpekhotipi pāṭho.
Bhāseyya.
     {85.6}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya.
     {85.7}    Upasampanno    saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 101-104. https://84000.org/tipitaka/read/roman_item.php?book=4&item=85&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=85&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=85&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=85&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=85              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]