ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       paṭhamo bhāgo
                            ------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Mātikānikkhepavāro 1-
     [1]   Hetupaccayo  ārammaṇapaccayo  adhipatipaccayo  anantarapaccayo
samanantarapaccayo     sahajātapaccayo     aññamaññapaccayo    nissayapaccayo
upanissayapaccayo    purejātapaccayo   pacchājātapaccayo   āsevanapaccayo
kammapaccayo      vipākapaccayo      āhārapaccayo      indriyapaccayo
jhānapaccayo      maggapaccayo      sampayuttapaccayo     vippayuttapaccayo
atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo.
                    Paccayavibhaṅgavāro 2-
     [2]     Hetupaccayoti     hetu    hetusampayuttakānaṃ    dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti.
     [3]      Ārammaṇapaccayoti     rūpāyatanaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena   paccayo   saddāyatanaṃ
@Footnote: 1 paccayuddesotipi .   2 paccayaniddesotipi.
Sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo      gandhāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    ārammaṇapaccayena   paccayo   rasāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo  phoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ
manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo
sabbe     dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca    dhammānaṃ
ārammaṇapaccayena  paccayo  yaṃ  yaṃ  dhammaṃ ārabbha ye ye dhammā uppajjanti
cittacetasikā  dhammā  te  te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena
paccayoti.
     [4]    Adhipatipaccayoti   chandādhipati   chandasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena    paccayo    viriyādhipati
viriyasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo    cittādhipati    cittasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca
rūpānaṃ     adhipatipaccayena    paccayo    vīmaṃsādhipati    vīmaṃsasampayuttakānaṃ
dhammānaṃ     taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena     paccayo
yaṃ   yaṃ   dhammaṃ  garuṃ  katvā  ye  ye  dhammā  uppajjanti  cittacetasikā
dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.
     [5]    Anantarapaccayoti    cakkhuviññāṇadhātu    taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca    dhammānaṃ   anantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
     {5.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ  anantarapaccayena  paccayo  purimā  purimā  kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.6}  purimā  purimā  akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ   anantarapaccayena   paccayo   purimā   purimā   akusalā  dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    anantarapaccayena    paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
anantarapaccayena paccayo
     {5.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo   yesaṃ   yesaṃ  dhammānaṃ
anantarā   ye  ye  dhammā  uppajjanti  cittacetasikā  dhammā  te  te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.
     [6]    Samanantarapaccayoti    cakkhuviññāṇadhātu   taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   samanantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapacyena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
Paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ   samanantarapaccayena   paccayo   purimā   purimā   kusalā  dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    samanantarapaccayena
paccayo
     {6.6}   purimā   purimā   akusalā   dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ    dhammānaṃ    samanantarapaccayena    paccayo    purimā   purimā
akusalā     dhammā    pacchimānaṃ    pacchimānaṃ    abyākatānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    samanantarapaccayena   paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ         dhammānaṃ         samanantarapaccayena         paccayo
Yesaṃ  yesaṃ  dhammānaṃ  samanantarā  ye  ye dhammā uppajjanti cittacetasikā
dhammā   te   te   dhammā   tesaṃ   tesaṃ   dhammānaṃ  samanantarapaccayena
paccayoti.
     [7]   Sahajātapaccayoti   cattāro   dhammā   arūpino   aññamaññaṃ
sahajātapaccayena      paccayo     cattāro     mahābhūtā     aññamaññaṃ
sahajātapaccayena     paccayo     okkantikkhaṇe    nāmarūpaṃ    aññamaññaṃ
sahajātapaccayena    paccayo    cittacetasikā    dhammā   cittasamuṭṭhānānaṃ
rūpānaṃ     sahajātapaccayena     paccayo     mahābhūtā     upādārūpānaṃ
sahajātapaccayena    paccayo   rūpino   dhammā   arūpīnaṃ   dhammānaṃ   kañci
kālaṃ    sahajātapaccayena    paccayo    kañci   kālaṃ   nasahajātapaccayena
paccayoti.
     [8]     Aññamaññapaccayoti     cattāro     khandhā     arūpino
aññamaññapaccayena    paccayo    cattāro   mahābhūtā   aññamaññapaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.
     [9]    Nissayapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
nissayapaccayena      paccayo      cattāro     mahābhūtā     aññamaññaṃ
nissayapaccayena     paccayo     okkantikkhaṇe     nāmarūpaṃ    aññamaññaṃ
nissayapaccayena    paccayo    cittacetasikā    dhammā    cittasamuṭṭhānānaṃ
rūpānaṃ   nissayapaccayena  paccayo  mahābhūtā  upādārūpānaṃ  nissayapaccayena
paccayo      cakkhāyatanaṃ      cakkhuviññāṇadhātuyā      taṃsampayuttakānañca
Dhammānaṃ    nissayapaccayena    paccayo    sotāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    nissayapaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     nissayapaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    nissayapaccayena    paccayo    kāyāyatanaṃ   kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena   paccayo  yaṃ  rūpaṃ  nissāya
manodhātu   ca   manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca
manoviññāṇadhātuyā    ca    taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena
paccayoti.
     [10]  Upanissayapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā
purimā   kusalā  dhammā  pacchimānaṃ  pacchimānaṃ  akusalānaṃ  dhammānaṃ  kesañci
upanissayapaccayena paccayo
     {10.1}   purimā   purimā   kusalā   dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā   purimā
akusalā     dhammā     pacchimānaṃ     pacchimānaṃ    akusalānaṃ    dhammānaṃ
upanissayapaccayena paccayo
     {10.2}   purimā   purimā   akusalā  dhammā  pacchimānaṃ  pacchimānaṃ
kusalānaṃ    dhammānaṃ    kesañci    upanissayapaccayena    paccayo   purimā
purimā   akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   abyākatānaṃ  dhammānaṃ
upanissayapaccayena    paccayo    purimā    purimā    abyākatā   dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    upanissayapaccayena
Paccayo    purimā   purimā   abyākatā   dhammā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ      dhammānaṃ     upanissayapaccayena     paccayo     puggalopi
upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]