ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       paṭhamo bhāgo
                            ------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Mātikānikkhepavāro 1-
     [1]   Hetupaccayo  ārammaṇapaccayo  adhipatipaccayo  anantarapaccayo
samanantarapaccayo     sahajātapaccayo     aññamaññapaccayo    nissayapaccayo
upanissayapaccayo    purejātapaccayo   pacchājātapaccayo   āsevanapaccayo
kammapaccayo      vipākapaccayo      āhārapaccayo      indriyapaccayo
jhānapaccayo      maggapaccayo      sampayuttapaccayo     vippayuttapaccayo
atthipaccayo natthipaccayo vigatapaccayo avigatapaccayo.
                    Paccayavibhaṅgavāro 2-
     [2]     Hetupaccayoti     hetu    hetusampayuttakānaṃ    dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayoti.
     [3]      Ārammaṇapaccayoti     rūpāyatanaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena   paccayo   saddāyatanaṃ
@Footnote: 1 paccayuddesotipi .   2 paccayaniddesotipi.
Sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo      gandhāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    ārammaṇapaccayena   paccayo   rasāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo  phoṭṭhabbāyatanaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    ārammaṇapaccayena
paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ
manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   ārammaṇapaccayena   paccayo
sabbe     dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca    dhammānaṃ
ārammaṇapaccayena  paccayo  yaṃ  yaṃ  dhammaṃ ārabbha ye ye dhammā uppajjanti
cittacetasikā  dhammā  te  te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena
paccayoti.
     [4]    Adhipatipaccayoti   chandādhipati   chandasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena    paccayo    viriyādhipati
viriyasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo    cittādhipati    cittasampayuttakānaṃ    dhammānaṃ   taṃsamuṭṭhānānañca
rūpānaṃ     adhipatipaccayena    paccayo    vīmaṃsādhipati    vīmaṃsasampayuttakānaṃ
dhammānaṃ     taṃsamuṭṭhānānañca     rūpānaṃ     adhipatipaccayena     paccayo
yaṃ   yaṃ   dhammaṃ  garuṃ  katvā  ye  ye  dhammā  uppajjanti  cittacetasikā
dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayoti.
     [5]    Anantarapaccayoti    cakkhuviññāṇadhātu    taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca    dhammānaṃ   anantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
     {5.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ  anantarapaccayena  paccayo  purimā  purimā  kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.6}  purimā  purimā  akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ   anantarapaccayena   paccayo   purimā   purimā   akusalā  dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    anantarapaccayena    paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
anantarapaccayena paccayo
     {5.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo   yesaṃ   yesaṃ  dhammānaṃ
anantarā   ye  ye  dhammā  uppajjanti  cittacetasikā  dhammā  te  te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.
     [6]    Samanantarapaccayoti    cakkhuviññāṇadhātu   taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca   dhammānaṃ   samanantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapacyena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena
Paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo
     {6.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    samanantarapaccayena    paccayo   manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ samanantarapaccayena paccayo
     {6.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ   samanantarapaccayena   paccayo   purimā   purimā   kusalā  dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    samanantarapaccayena
paccayo
     {6.6}   purimā   purimā   akusalā   dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ    dhammānaṃ    samanantarapaccayena    paccayo    purimā   purimā
akusalā     dhammā    pacchimānaṃ    pacchimānaṃ    abyākatānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    samanantarapaccayena   paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
samanantarapaccayena paccayo
     {6.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ         dhammānaṃ         samanantarapaccayena         paccayo
Yesaṃ  yesaṃ  dhammānaṃ  samanantarā  ye  ye dhammā uppajjanti cittacetasikā
dhammā   te   te   dhammā   tesaṃ   tesaṃ   dhammānaṃ  samanantarapaccayena
paccayoti.
     [7]   Sahajātapaccayoti   cattāro   dhammā   arūpino   aññamaññaṃ
sahajātapaccayena      paccayo     cattāro     mahābhūtā     aññamaññaṃ
sahajātapaccayena     paccayo     okkantikkhaṇe    nāmarūpaṃ    aññamaññaṃ
sahajātapaccayena    paccayo    cittacetasikā    dhammā   cittasamuṭṭhānānaṃ
rūpānaṃ     sahajātapaccayena     paccayo     mahābhūtā     upādārūpānaṃ
sahajātapaccayena    paccayo   rūpino   dhammā   arūpīnaṃ   dhammānaṃ   kañci
kālaṃ    sahajātapaccayena    paccayo    kañci   kālaṃ   nasahajātapaccayena
paccayoti.
     [8]     Aññamaññapaccayoti     cattāro     khandhā     arūpino
aññamaññapaccayena    paccayo    cattāro   mahābhūtā   aññamaññapaccayena
paccayo okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.
     [9]    Nissayapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
nissayapaccayena      paccayo      cattāro     mahābhūtā     aññamaññaṃ
nissayapaccayena     paccayo     okkantikkhaṇe     nāmarūpaṃ    aññamaññaṃ
nissayapaccayena    paccayo    cittacetasikā    dhammā    cittasamuṭṭhānānaṃ
rūpānaṃ   nissayapaccayena  paccayo  mahābhūtā  upādārūpānaṃ  nissayapaccayena
paccayo      cakkhāyatanaṃ      cakkhuviññāṇadhātuyā      taṃsampayuttakānañca
Dhammānaṃ    nissayapaccayena    paccayo    sotāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    nissayapaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     nissayapaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    nissayapaccayena    paccayo    kāyāyatanaṃ   kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena   paccayo  yaṃ  rūpaṃ  nissāya
manodhātu   ca   manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca
manoviññāṇadhātuyā    ca    taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena
paccayoti.
     [10]  Upanissayapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā
purimā   kusalā  dhammā  pacchimānaṃ  pacchimānaṃ  akusalānaṃ  dhammānaṃ  kesañci
upanissayapaccayena paccayo
     {10.1}   purimā   purimā   kusalā   dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā   purimā
akusalā     dhammā     pacchimānaṃ     pacchimānaṃ    akusalānaṃ    dhammānaṃ
upanissayapaccayena paccayo
     {10.2}   purimā   purimā   akusalā  dhammā  pacchimānaṃ  pacchimānaṃ
kusalānaṃ    dhammānaṃ    kesañci    upanissayapaccayena    paccayo   purimā
purimā   akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   abyākatānaṃ  dhammānaṃ
upanissayapaccayena    paccayo    purimā    purimā    abyākatā   dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    upanissayapaccayena
Paccayo    purimā   purimā   abyākatā   dhammā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ      dhammānaṃ     upanissayapaccayena     paccayo     puggalopi
upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.
     [11]     Purejātapaccayoti     cakkhāyatanaṃ    cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   sotāyatanaṃ
sotaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      ghānāyatanaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   jivhāyatanaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca       dhammānaṃ       purejātapaccayena       paccayo
kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca      dhammānaṃ
purejātapaccayena paccayo
     {11.1}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    purejātapaccayena   paccayo   saddāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena   paccayo   gandhāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca    dhammānaṃ    purejātapaccayena
paccayo      rasāyatanaṃ      jivhāviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo  phoṭṭhabbāyatanaṃ  kāyaviññāṇadhātuyā
taṃsampayuttakānañca  dhammānaṃ  purejātapaccayena  paccayo rūpāyatanaṃ saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   purejātapaccayena   paccayo   yaṃ   rūpaṃ  nissāya  manodhātu  ca
Manoviññāṇadhātu   ca   vattanti   taṃ  rūpaṃ  manodhātuyā  taṃsampayuttakānañca
dhammānaṃ       purejātapaccayena       paccayo      manoviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   kañci   kālaṃ   purejātapaccayena   paccayo
kañci kālaṃ napurejātapaccayena paccayoti.
     [12]   Pacchājātapaccayoti   pacchājātā   cittacetasikā   dhammā
purejātassa imassa kāyassa pacchājātapaccayena paccayoti.
     [13]  Āsevanapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    āsevanapaccayena   paccayo   purimā
purimā    akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   akusalānaṃ   dhammānaṃ
āsevanapaccayena    paccayo   purimā   purimā   kiriyābyākatā   dhammā
pacchimānaṃ    pacchimānaṃ    kiriyābyākatānaṃ    dhammānaṃ   āsevanapaccayena
paccayoti.
     [14]    Kammapaccayoti   kusalākusalaṃ   kammaṃ   vipākānaṃ   khandhānaṃ
kaṭattā    ca    rūpānaṃ   kammapaccayena   paccayo   cetanāsampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.
     [15]    Vipākapaccayoti   vipākā   cattāro   khandhā   arūpino
aññamaññaṃ vipākapaccayena paccayoti.
     [16] Āhārapaccayoti kabaḷiṅkāro āhāro imassa kāyassa
āhārapaccayena   paccayo   arūpino   āhārā   sampayuttakānaṃ  dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti.
     [17]     Indriyapaccayoti     cakkhundriyaṃ     cakkhuviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    indriyapaccayena    paccayo   sotindriyaṃ
sotaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    indriyapaccayena
paccayo      ghānindriyaṃ      ghānaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    indriyapaccayena   paccayo   jivhindriyaṃ   jivhāviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    indriyapaccayena    paccayo   kāyindriyaṃ
kāyaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    indriyapaccayena
paccayo    rūpajīvitindriyaṃ    kaṭattārūpānaṃ    indriyapaccayena    paccayo
arūpino   indriyā   sampayuttakānaṃ   dhammānaṃ   taṃsamuṭṭhānānañca   rūpānaṃ
indriyapaccayena paccayoti.
     [18]    Jhānapaccayoti   jhānaṅgāni   jhānasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti.
     [19]    Maggapaccayoti   maggaṅgāni   maggasampayuttakānaṃ   dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti.
     [20]     Sampayuttapaccayoti     cattāro     khandhā    arūpino
aññamaññaṃ sampayuttapaccayena paccayoti.
     [21]    Vippayuttapaccayoti    rūpino   dhammā   arūpīnaṃ   dhammānaṃ
vippayuttapaccayena     paccayo    arūpino    dhammā    rūpīnaṃ    dhammānaṃ
vippayuttapaccayena paccayoti.
     [22]    Atthipaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
Atthipaccayena   paccayo   cattāro   mahābhūtā   aññamaññaṃ  atthipaccayena
paccayo     okkantikkhaṇe     nāmarūpaṃ     aññamaññaṃ     atthipaccayena
paccayo   cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena
paccayo mahābhūtā upādārūpānaṃ atthipaccayena paccayo
     {22.1}    cakkhāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    sotāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    kāyāyatanaṃ    kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo
     {22.2}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    saddāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    gandhāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo    rasāyatanaṃ   jivhāviññāṇadhātuyā   taṃsampayuttakānañca   dhammānaṃ
atthipaccayena      paccayo      phoṭṭhabbāyatanaṃ      kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ  atthipaccayena  paccayo  rūpāyatanaṃ  saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   atthipaccayena   paccayo   yaṃ   rūpaṃ   nissāya   manodhātu   ca
Manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca manoviññāṇadhātuyā
ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti.
     [23]    Natthipaccayoti   samanantaraniruddhā   cittacetasikā   dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti.
     [24]    Vigatapaccayoti    samanantaravigatā   cittacetasikā   dhammā
paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.
     [25]   Avigatapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
avigatapaccayena   paccayo   cattāro  mahābhūtā  aññamaññaṃ  avigatapaccayena
paccayo   okkantikkhaṇe   nāmarūpaṃ   aññamaññaṃ   avigatapaccayena  paccayo
cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  avigatapaccayena  paccayo
mahābhūtā     upādārūpānaṃ     avigatapaccayena    paccayo    cakkhāyatanaṃ
cakkhuviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     avigatapaccayena
paccayo      sotāyatanaṃ      sotaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    ghānāyatanaṃ   ghānaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    avigatapaccayena    paccayo    jivhāyatanaṃ
jivhāviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena
paccayo      kāyāyatanaṃ      kāyaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    rūpāyatanaṃ   cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ avigatapaccayena
Paccayo      saddāyatanaṃ      sotaviññāṇadhātuyā      taṃsampayuttakānañca
dhammānaṃ    avigatapaccayena    paccayo    gandhāyatanaṃ   ghānaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena    paccayo    rasāyatanaṃ
jivhāviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ    avigatapaccayena
paccayo     phoṭṭhabbāyatanaṃ     kāyaviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ   avigatapaccayena   paccayo   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ    manodhātuyā   taṃsampayuttakānañca   dhammānaṃ
avigatapaccayena  paccayo  yaṃ  rūpaṃ  nissāya  manodhātu ca manoviññāṇadhātu ca
vattanti  taṃ  rūpaṃ  manodhātuyā  ca  manoviññāṇadhātuyā ca taṃsampayuttakānañca
dhammānaṃ avigatapaccayena paccayoti.
                Paccayavibhaṅgavāro niṭṭhito.
                        ------------
                     Anulomatikapaṭṭhānaṃ
                         kusalattikaṃ
                           -------
                       paṭiccavāro
     [26]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  kusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā    .   siyā   kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā   kusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā  kusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   kusalaṃ   dhammaṃ   paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [27]   Siyā  akusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjeyya
hetupaccayā  .  siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo
uppajjeyya   hetupaccayā   .   siyā  akusalaṃ  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .  siyā  akusalaṃ
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
Hetupaccayā   .   siyā   akusalaṃ  dhammaṃ  paṭicca  kusalo  ca  akusalo  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalaṃ   dhammaṃ  paṭicca
kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [28]  Siyā  abyākataṃ  dhammaṃ  paṭicca abyākato dhammo uppajjeyya
hetupaccayā    .   siyā   abyākataṃ   dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca  akusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā  abyākataṃ  dhammaṃ  paṭicca
kusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .
Siyā   abyākataṃ   dhammaṃ   paṭicca   akusalo   ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   abyākataṃ  dhammaṃ  paṭicca  kusalo
ca   akusalo   ca  dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  abyākataṃ
dhammaṃ    paṭicca   kusalo   ca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ hetupaccayā.
     [29]    Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca   abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā  kusalañca  abyākatañca  dhammaṃ  paṭicca  kusalo  ca
abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā  .  siyā  kusalañca
@Footnote: 1 uddesavārotipi pucchāvārotipi paṇṇattivārotipi.
Abyākatañca    dhammaṃ   paṭicca   akusalo   ca   abyākato   ca   dhammā
uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo  ca  akusalo  ca
abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [30]   Siyā   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo
dhammo   uppajjeyya   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ   paṭicca   akusalo   dhammo   uppajjeyya   hetupaccayā  .  siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca  abyākato  dhammo  uppajjeyya
hetupaccayā   .   siyā   akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo
ca    abyākato   ca   dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā
akusalañca   abyākatañca   dhammaṃ   paṭicca   akusalo   ca   abyākato  ca
dhammā   uppajjeyyuṃ   hetupaccayā   .   siyā   akusalañca  abyākatañca
dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  dhammā  uppajjeyyuṃ hetupaccayā.
Siyā      akusalañca      abyākatañca     dhammaṃ     paṭicca     kusalo
ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [31]   Siyā   kusalañca   akusalañca  dhammaṃ  paṭicca  kusalo  dhammo
uppajjeyya   hetupaccayā   .   siyā  kusalañca  akusalañca  dhammaṃ  paṭicca
akusalo   dhammo  uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
dhammaṃ   paṭicca   abyākato   dhammo  uppajjeyya  hetupaccayā  .  siyā
Kusalañca    akusalañca    dhammaṃ    paṭicca   kusalo   ca   abyākato   ca
dhammā    uppajjeyyuṃ    hetupaccayā   .   siyā   kusalañca   akusalañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā   .   siyā   kusalañca   akusalañca   dhammaṃ   paṭicca   kusalo
ca   akusalo   ca   dhammā  uppajjeyyuṃ  hetupaccayā  .  siyā  kusalañca
akusalañca   dhammaṃ  paṭicca  kusalo  ca  akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ hetupaccayā.
     [32]   Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ  paṭicca
kusalo   dhammo   uppajjeyya  hetupaccayā  .  siyā  kusalañca  akusalañca
abyākatañca     dhammaṃ     paṭicca     akusalo    dhammo    uppajjeyya
hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca  dhammaṃ  paṭicca
abyākato    dhammo   uppajjeyya   hetupaccayā   .   siyā   kusalañca
akusalañca   abyākatañca  dhammaṃ  paṭicca  kusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   hetupaccayā   .   siyā   kusalañca  akusalañca  abyākatañca
dhammaṃ    paṭicca   akusalo   ca   abyākato   ca   dhammā   uppajjeyyuṃ
hetupaccayā    .    siyā    kusalañca   akusalañca   abyākatañca   dhammaṃ
paṭicca   kusalo   ca   akusalo  ca  dhammā  uppajjeyyuṃ  hetupaccayā .
Siyā   kusalañca   akusalañca   abyākatañca   dhammaṃ   paṭicca   kusalo   ca
akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā.
     [33]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Ārammaṇapaccayā  .  yathā  hetupaccayo  vitthārito evaṃ ārammaṇapaccayopi
vitthāretabbo vācanāmaggena.
     [34]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
adhipatipaccayā    .    anantarapaccayā   samanantarapaccayā   sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
pacchājātapaccayā     āsevanapaccayā     kammapaccayā     vipākapaccayā
āhārapaccayā  indriyapaccayā  jhānapaccayā  maggapaccayā  sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā.
     [35]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā   .   siyā   akusalaṃ   dhammaṃ   paṭicca  .  abyākataṃ  dhammaṃ
paṭicca    .    kusalañca   abyākatañca   dhammaṃ   paṭicca   .   akusalañca
abyākatañca   dhammaṃ   paṭicca   .   kusalañca  akusalañca  dhammaṃ  paṭicca .
Kusalañca    akusalañca    abyākatañca    dhammaṃ   paṭicca   kusalo   dhammo
uppajjeyya    akusalo    dhammo    uppajjeyya    abyākato   dhammo
uppajjeyya   kusalo   ca   abyākato  ca  dhammā  uppajjeyyuṃ  akusalo
ca  abyākato  ca  dhammā  uppajjeyyuṃ  kusalo  ca  akusalo ca akusalo ca
dhammā   uppajjeyyuṃ   kusalo   ca   akusalo  ca  abyākato  ca  dhammā
uppajjeyyuṃ   avigatapaccayā   .   yathā   hetupaccayo  vitthārito  evaṃ
avigatapaccayopi vitthāretabbo vācanāmaggena.
                     Ekamūlakaṃ niṭṭhitaṃ.
     [36]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā    .pe.    siyā   kusalañca   akusalañca
abyākatañca   dhammaṃ   paṭicca   kusalo   ca   akusalo  ca  abyākato  ca
dhammā uppajjeyyuṃ hetupaccayā ārammaṇapaccayā.
     [37]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   adhipatipaccayā   .pe.   hetupaccayā   anantarapaccayā  .
Hetupaccayā samanantarapaccayā .pe. Hetupaccayā avigatapaccayā.
                        Dumūlakaṃ.
     [38]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā     adhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   anantarapaccayā   .pe.   hetupaccayā  ārammaṇapaccayā
avigatapaccayā.
                        Timūlakaṃ.
     [39]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.
Hetupaccayā ārammaṇapaccayā adhipatipaccayā avigatapaccayā.
                        Catumūlakaṃ.
     [40]   Pañcamūlakādikā   saṅkhittā   .  ekamūlakaṃ  dumūlakaṃ  timūlakaṃ
catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
                     Hetumūlakaṃ niṭṭhitaṃ.
     [41]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā    hetupaccayā    .    ārammaṇapaccayā   adhipatipaccayā
.pe.    ārammaṇapaccayā    avigatapaccayā    .   siyā   kusalaṃ   dhammaṃ
paṭicca    kusalo   dhammo   uppajjeyya   adhipatipaccayā   anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā     ..    .
Avigatapaccayā    hetupaccayā   .   avigatapaccayā   ārammaṇapaccayā  .
Avigatapaccayā adhipatipaccayā. Avigatapaccayā vigatapaccayā.
     [42]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    .    avigatapaccayā
hetupaccayā     adhipatipaccayā     .     avigatapaccayā     hetupaccayā
anantarapaccayā. Avigatapaccayā hetupaccayā vigatapaccayā.
     [43]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
avigatapaccayā     hetupaccayā    ārammaṇapaccayā    adhipatipaccayā   .
Avigatapaccayā   hetupaccayā   ārammaṇapaccayā   anantarapaccayā   .. .
Vigatapaccayā.
     [44]   Ekekassa   padassa   ekamūlakaṃ   dumūlakaṃ  timūlakaṃ  catumūlakaṃ
pañcamūlakaṃ sabbamūlakaṃ asammūyhantena vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomamhi nayā sugambhirā.
     [45]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Nahetupaccayā   .   yathā   anulome   hetupaccayo   vitthārito   evaṃ
paccanīyepi nahetupaccayo vitthāretabbo.
     [46]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā   .  naadhipatipaccayā  naanantarapaccayā  nasamanantarapaccayā
nasahajātapaccayā           naaññamaññapaccayā           nanissayapaccayā
naupanissayapaccayā  napurejātapaccayā  napacchājātapaccayā  naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā     noatthipaccayā    nonatthipaccayā    novigatapaccayā
noavigatapaccayā.
     [47]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā    naārammaṇapaccayā    .   yathā   anulome   ekekassa
padassa    ekamūlakaṃ    dumūlakaṃ    timūlakaṃ   catumūlakaṃ   yāva   tevīsatimūlakaṃ
evaṃ paccanīyepi vitthāretabbaṃ.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyamhi nayā sugambhirā.
     [48]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā    naārammaṇapaccayā    .    siyā   kusalaṃ   dhammaṃ   paṭicca
akusalo    dhammo    uppajjeyya   hetupaccayā   naārammaṇapaccayā  .
Yathā    anulome   hetupaccayo   vitthārito   evaṃ   anulomapaccanīyepi
Padaṃ vitthāretabbaṃ.
     [49]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā   naadhipatipaccayā   .   hetupaccayā  naanantarapaccayā  .pe.
Hetupaccayā noavigatapaccayā.
     [50]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
hetupaccayā     ārammaṇapaccayā    naadhipatipaccayā    .    hetupaccayā
ārammaṇapaccayā   naanantarapaccayā   .pe.  hetupaccayā  ārammaṇapaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
naanantarapaccayā      hetupaccayā     ārammaṇapaccayā     adhipatipaccayā
noavigatapaccayā    .    hetupaccayā    ārammaṇapaccayā   adhipatipaccayā
anantarapaccayā     nasamanantarapaccayā     hetupaccayā    ārammaṇapaccayā
adhipatipaccayā    anantarapaccayā    noavigatapaccayā    .    hetupaccayā
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   samanantarapaccayā   ..
Sahajātapaccayā     aññamaññapaccayā     nissayapaccayā    upanissayapaccayā
purejātapaccayā     pacchājātapaccayā    āsevanapaccayā    kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā .. Noavigatapaccayā.
     [51]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
ārammaṇapaccayā   adhipatipaccayā   anantarapaccayā   .pe.   avigatapaccayā
Nahetupaccayā     .     avigatapaccayā     naārammaṇapaccayā     .pe.
Avigatapaccayā     novigatapaccayā     .    avigatapaccayā    hetupaccayā
naārammaṇapaccayā    avigatapaccayā    hetupaccayā    novigatapaccayā  .
Avigatapaccayā      hetupaccayā      ārammaṇapaccayā     naadhipatipaccayā
avigatapaccayā    hetupaccayā    ārammaṇapaccayā    novigatapaccayā   .
Avigatapaccayā  hetupaccayā  ārammaṇapaccayā  adhipatipaccayā  anantarapaccayā
samanantarapaccayā sahajātapaccayā .pe. .. Novigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha anulomapaccanīyamhi nayā sugambhirā.
     [52]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā   ārammaṇapaccayā   .   siyā  kusalaṃ  dhammaṃ  paṭicca  kusalo
dhammo      uppajjeyya     nahetupaccayā     adhipatipaccayā     .pe.
Nahetupaccayā avigatapaccayā.
     [53]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
nahetupaccayā       naārammaṇapaccayā       adhipatipaccayā       .pe.
Nahetupaccayā    naārammaṇapaccayā    avigatapaccayā    .   nahetupaccayā
naārammaṇapaccayā  naadhipatipaccayā  ..  naanantarapaccayā  nasamanantarapaccayā
.pe.       noatthipaccayā       nonatthipaccayā       novigatapaccayā
.. Avigatapaccayā.
     [54]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
Naārammaṇapaccayā hetupaccayā.
     [55]   Siyā   kusalaṃ   dhammaṃ  paṭicca  kusalo  dhammo  uppajjeyya
naārammaṇapaccayā      adhipatipaccayā      .pe.      naārammaṇapaccayā
avigatapaccayā   .pe.  noavigatapaccayā  hetupaccayā  .  noavigatapaccayā
ārammaṇapaccayā     .pe.     noavigatapaccayā     vigatapaccayā    .
Noavigatapaccayā     nahetupaccayā    ārammaṇapaccayā    noavigatapaccayā
nahetupaccayā     vigatapaccayā    .    noavigatapaccayā    nahetupaccayā
naārammaṇapaccayā     ..    naadhipatipaccayā    .pe.    noatthipaccayā
nonatthipaccayā .. Vigatapaccayā.
         Tikañca paṭṭhānavaraṃ dukuttamaṃ    dukattikañceva tikaddukañca
         tikattikañceva dukaddukañca     cha paccanīyānulomamhi nayā sugambhirā.
                  Paṇṇattivāro 1- niṭṭhito.
     [56]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati  hetupaccayā
kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo   khandhe   paṭicca
eko   khandho   dve   khandhe   paṭicca  dve  khandhā  .  kusalaṃ  dhammaṃ
paṭicca   abyākato   dhammo   uppajjati   hetupaccayā   kusale   khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ   dhammaṃ   paṭicca   kusalo   ca
abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ  ekaṃ  khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
@Footnote: 1 paṭiccavārassa uddeso.
Eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve
khandhā cittasamuṭṭhānañca rūpaṃ.
     {56.1}  Akusalaṃ  dhammaṃ  paṭicca akusalo dhammo uppajjati hetupaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {56.2}  Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā
akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ . Akusalaṃ dhammaṃ paṭicca akusalo
ca  abyākato  ca  dhammā  uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ.
     {56.3}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
hetupaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca           cittasamuṭṭhānaṃ           rūpaṃ           kaṭattārūpaṃ
Upādārūpaṃ.
     {56.4}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati  hetupaccayā  kusale  khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca    abyākatañca   dhammaṃ   paṭicca
abyākato  dhammo  uppajjati  hetupaccayā  akusale  khandhe  ca  mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [57]  Kusalaṃ  dhammaṃ  paṭicca  kusalo dhammo uppajjati ārammaṇapaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā
akusalaṃ  ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā.
     {57.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
ārammaṇapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  tayo  khandhe  paṭicca  eko khandho dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
tayo  khandhe  paṭicca  eko  khandho  dve khandhe paṭicca dve khandhā vatthuṃ
paṭicca khandhā.
     [58]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati adhipatipaccayā
kusalaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe        paṭicca       dve       khandhā       .       kusalaṃ
Dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   adhipatipaccayā   kusale
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ  dhammaṃ  paṭicca  kusalo
ca   abyākato   ca   dhammā   uppajjanti   adhipatipaccayā   kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.1}  Akusalaṃ  dhammaṃ paṭicca akusalo dhammo uppajjati adhipatipaccayā
akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā tayo khandhe paṭicca eko khandho
dve  khandhe  paṭicca  dve  khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo
uppajjati   adhipatipaccayā  akusale  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Akusalaṃ   dhammaṃ   paṭicca   akusalo  ca  abyākato  ca  dhammā  uppajjanti
adhipatipaccayā  akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  tayo  khandhe  paṭicca  eko  khandho cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {58.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
adhipatipaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā
tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca
Dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ .
Kusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
adhipatipaccayā   kusale   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo
uppajjati   adhipatipaccayā   akusale   khandhe   ca   mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [59]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
anantarapaccayā   samanantarapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā. Anantaraṃpi samanantaraṃpi ārammaṇapaccayasadisaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 1-28. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=59              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1&items=59&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1&items=59              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1&items=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]