ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                      Naaññamaññamūlakaṃ
     [1030]   Naaññamaññapaccayā  hetuyā  tīṇi  ...  ārammaṇe  nava
adhipatiyā   aṭṭha   anantare   satta   samanantare  satta  sahajāte  pañca
nissaye   satta   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi
āsevane   tīṇi   kamme  tīṇi  vipāke  ekaṃ  āhāre  tīṇi  indriye
tīṇi   jhāne   tīṇi   magge   tīṇi   vippayutte   pañca   atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [1031]    Naaññamaññapaccayā    nahetupaccayā   naārammaṇapaccayā
adhipatiyā  tīṇi  ...  anantare  satta  samanantare  satta  sahajāte  pañca
nissaye   satta   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi
āsevane   tīṇi   kamme  tīṇi  vipāke  ekaṃ  āhāre  tīṇi  indriye
tīṇi   jhāne   tīṇi   magge   tīṇi   vippayutte   pañca   atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [1032]    Naaññamaññapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
Nissaye   tīṇi  ...  upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi
kamme  dve  āhāre  ekaṃ  indriye  ekaṃ  vippayutte  pañca atthiyā
satta avigate satta. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 346-347. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1030&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1030&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1030&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1030&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1030              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]