ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1211]  Indriyapaccayā  hetuyā dve ... Adhipatiyā tīṇi sahajāte
tīṇi   aññamaññe   tīṇi   nissaye   tīṇi   vipāke   tīṇi  āhāre  tīṇi
jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi avigate tīṇi.
     [1212] Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti
tīṇi       .      indriyasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
tīṇi.
     {1212.1} Indriyasahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
     {1212.2} Indriyasahajātaaññamaññanissayajhānasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
jhānasampayuttaatthiavigatanti dve.
     {1212.3} Indriyasahajātaaññamaññanissayajhānamagga-
sampayuttaatthiavigatanti       tīṇi      .      indriyasahajātaaññamañña-
nissayavipākajhānamaggasampayuttaatthiavigatanti dve.
     {1212.4} Indriyasahajātaaññamaññanissayaāhārasampayutta-
atthiavigatanti      tīṇi      .     indriyasahajātaaññamaññanissayavipāka-
āhārasampayuttaatthiavigatanti tīṇi.
     {1212.5} Indriyaadhipatisahajātaaññamaññanissayaāhāra-
sampayuttaatthiavigatanti     tīṇi     .     indriyaadhipatisahajātaaññamañña-
nissayavipākaāhārasampayuttaatthiavigatanti dve.
     {1212.6} Indriyaadhipatisahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti tīṇi.
Indriyaadhipatisahajātaaññamaññanissayavipākamaggasampayuttaatthiavigatanti
Dve.
     {1212.7} Indriyahetusahajātaaññamaññanissayamaggasampayutta-
atthiavigatanti     dve    .    indriyahetusahajātaaññamaññanissayavipāka-
maggasampayuttaatthiavigatanti dve.
     {1212.8} Indriyahetuadhipatisahajātaaññamaññanissaya-
maggasampayuttaatthiavigatanti     dve     .    indriyahetuadhipatisahajāta-
aññamaññanissayavipākamaggasampayuttaatthiavigatanti dve.
                        Jhānamūlakaṃ



             The Pali Tipitaka in Roman Character Volume 40 page 401-402. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1211&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=40&item=1211&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1211&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1211&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1211              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]