ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1419]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
@Footnote: 1 ito paraṃ khemacārittherena dhammatilokācariyena paṭhamavāre sodhitaṃ.
Dhammo    uppajjati    hetupaccayā    anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  paṭicca
dve    khandhā    cittasamuṭṭhānañca    rūpaṃ    anupādinnupādāniyaṃ   ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   mahābhūte   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ upādārūpaṃ.
     [1420]  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo        uppajjati       hetupaccayā       anupādinnaanupādāniyaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā.
Anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca    anupādinnupādāniyo   dhammo
uppajjati     hetupaccayā    anupādinnaanupādāniye    khandhe    paṭicca
cittasamuṭṭhānaṃ     rūpaṃ    .    anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca
anupādinnupādāniyo   ca   anupādinnaanupādāniyo  ca  dhammā  uppajjanti
hetupaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    paṭicca    dve    khandhā
cittasamuṭṭhānañca rūpaṃ.
     [1421]      Anupādinnaanupādāniyañca      anupādinnupādāniyañca
dhammaṃ    paṭicca   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
anupādinnaanupādāniye     khandhe     ca     mahābhūte    ca    paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1422]    Upādinnupādāniyañca    anupādinnupādāniyañca    dhammaṃ
Paṭicca     anupādinnupādāniyo     dhammo     uppajjati    hetupaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1423]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   ārammaṇapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  ...  paṭisandhikkhaṇe  ...  .  anupādinnupādāniyaṃ  dhammaṃ paṭicca.
Anupādinnaanupādāniyaṃ    dhammaṃ    paṭicca    .    ārammaṇapaccayā   tīṇi
pañhā.
     [1424]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo    uppajjati    adhipatipaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...
Mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ . Anupādinnaanupādāniyaṃ
dhammaṃ   paṭicca   tīṇi   .  anupādinnupādāniyañca  anupādinnaanupādāniyañca
dhammaṃ      paṭicca      anupādinnupādāniyo      dhammo      uppajjati
adhipatipaccayā   anupādinnaanupādāniye   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1425]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo  uppajjati  anantarapaccayā ... Samanantarapaccayā ... Sahajātapaccayā
upādinnupādāniyaṃ     ekaṃ    khandhaṃ    paṭicca    ...    paṭisandhikkhaṇe
ekaṃ   mahābhūtaṃ   paṭicca  ...  mahābhūte  paṭicca  kaṭattārūpaṃ  upādārūpaṃ
asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte  paṭicca  kaṭattārūpaṃ
Upādārūpaṃ     .    upādinnupādāniyaṃ    dhammaṃ    paṭicca    tīṇi   .
Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo  dhammo  uppajjati
sahajātapaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   .pe.   ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ekaṃ  mahābhūtaṃ  paṭicca  ...  .  anupādinnupādāniyaṃ  dhammaṃ
paṭicca    tīṇi    .    anupādinnupādāniyañca    anupādinnaanupādāniyañca
dhammaṃ     paṭicca     anupādinnupādāniyo     .    upādinnupādāniyañca
anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo.
     [1426]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   aññamaññapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca  ...  paṭisandhikkhaṇe  upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   vatthu   ca   khandhe   paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ
mahābhūtaṃ  paṭicca  ...  dve  mahābhūte paṭicca dve mahābhūtā asaññasattānaṃ
ekaṃ  mahābhūtaṃ  ...  .  anupādinnupādāniyaṃ  dhammaṃ  paṭicca  bāhiraṃ  ...
Āhāraṃ ... Utusamuṭṭhānaṃ .... Anupādinnaanupādāniyaṃ dhammaṃ paṭicca.
     [1427]  Upādinnupādāniyaṃ  dhammaṃ  paṭicca ... Nissayapaccayā. Nava
pañhā. ... Upanissayapaccayā.
     [1428]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati purejātapaccayā. Tīṇi pañhā.
     [1429]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   āsevanapaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   .   anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca  anupādinnaanupādāniyo
dhammo       uppajjati      āsevanapaccayā      anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca.
     [1430]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati kammapaccayā. Hetupaccayasadisā nava pañhā.
     [1431]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   vipākapaccayā   tīṇi   .   anupādinnupādāniyaṃ  dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo   uppajjati   vipākapaccayā   ekaṃ
mahābhūtaṃ    paṭicca    ...    mahābhūtā    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
upādārūpaṃ  .  anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca anupādinnaanupādāniyo
dhammo     uppajjati    vipākapaccayā    vipākaṃ    anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā. Nava pañhā.
     [1432]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo      uppajjati     āhārapaccayā     .pe.     indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
               Yathā kusalattikassa paṭiccavāro sajjhāyamaggena
               vitthārito evaṃ vitthāretabbaṃ.
     [1433]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā  pañca anantare
tīṇi    samanantare   tīṇi   sahajāte   nava   aññamaññe   tīṇi   nissaye
nava   upanissaye   tīṇi   purejāte  tīṇi  āsevane  dve  kamme  nava
vipāke   nava   āhāre  nava  indriye  nava  jhāne  nava  magge  nava
sampayutte    tīṇi    vippayutte   nava   atthiyā   nava   natthiyā   tīṇi
vigate  tīṇi  avigate  nava  .  hetupaccayā  ārammaṇe  tīṇi ... Avigate
nava.
               Yathā kusalattike paṭiccagaṇanā sajjhāyamaggena
               gaṇitā evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1434]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   dve   khandhe   paṭicca   dve  khandhā
ahetukapaṭisandhikkhaṇe    upādinnupādāniyaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā  kaṭattā ca
rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   mahābhūte   paṭicca   kaṭattārūpaṃ   upādārūpaṃ
asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...   mahābhūte  paṭicca kaṭattārūpaṃ
upādārūpaṃ.
     {1434.1}   Upādinnupādāniyaṃ  dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo     uppajjati    nahetupaccayā    ahetuke    upādinnupādāniye
Khandhe     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ    .    upādinnupādāniyaṃ
dhammaṃ   paṭicca   upādinnupādāniyo   ca  anupādinnupādāniyo  ca  dhammā
uppajjanti    nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [1435]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   anupādinnupādāniyaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe
paṭicca    dve    khandhā    cittasamuṭṭhānañca   rūpaṃ   anupādinnupādāniyaṃ
ekaṃ    mahābhūtaṃ   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ  mahābhūtaṃ  paṭicca
mahābhūte   paṭicca   upādārūpaṃ   vicikicchāsahagate  uddhaccasahagate  khandhe
paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1436]    Upādinnupādāniyañca    anupādinnupādāniyañca    dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo  uppajjati  nahetupaccayā  ahetuke
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1437]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo        uppajjati        naārammaṇapaccayā        paṭisandhikkhaṇe
upādinnupādāniye   khandhe   paṭicca   kaṭattārūpaṃ   khandhe  paṭicca  vatthu
ekaṃ mahābhūtaṃ paṭicca asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
     {1437.1}   Upādinnupādāniyaṃ  dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   naārammaṇapaccayā  upādinnupādāniye  khandhe  paṭicca
cittasamuṭṭhānaṃ     rūpaṃ     .     anupādinnupādāniyaṃ    dhammaṃ    paṭicca
anupādinnupādāniyo       dhammo      uppajjati      naārammaṇapaccayā
anupādinnupādāniye   khandhe   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  ekaṃ  mahābhūtaṃ
paṭicca bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
     {1437.2}  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnupādāniyo
dhammo  uppajjati  naārammaṇapaccayā  anupādinnaanupādāniye  khandhe paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    anupādinnupādāniyañca    anupādinnaanupādāniyañca
dhammaṃ   paṭicca   anupādinnupādāniyo  dhammo  uppajjati  naārammaṇapaccayā
anupādinnaanupādāniye   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ     .     upādinnupādāniyañca     anupādinnupādāniyañca     dhammaṃ
paṭicca    anupādinnupādāniyo    dhammo    uppajjati   naārammaṇapaccayā
upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1438]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naadhipatipaccayā   .   paṭisandhi   paripuṇṇaṃ   .   tīṇi
pañhā   .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca  .  ekā  pañhā .
Anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca   anupādinnaanupādāniyo   dhammo
uppajjati    naadhipatipaccayā    anupādinnaanupādāniye    khandhe   paṭicca
anupādinnaanupādāniyā       adhipati       .      upādinnupādāniyañca
Anupādinnupādāniyañca    dhammaṃ    paṭicca    anupādinnupādāniyo   dhammo
uppajjati   naadhipatipaccayā   upādinnupādāniye  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1439]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naanantarapaccayā   .pe.   ...   nasamanantarapaccayā
naaññamaññapaccayā  naupanissayapaccayā  napurejātapaccayā  napacchājātapaccayā
naāsevanapaccayā     .     anupādinnaanupādāniyaṃ     dhammaṃ     paṭicca
anupādinnaanupādāniyo    dhammo   uppajjati   naāsevanapaccayā   vipākaṃ
anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Saṅkhittaṃ.
     [1440]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati   nakammapaccayā   anupādinnupādāniye   khandhe  paṭicca
anupādinnupādāniyā  cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
     [1441]  Anupādinnaanupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo    uppajjati    nakammapaccayā    kusale    anupādinnaanupādāniye
khandhe paṭicca anupādinnaanupādāniyā cetanā.
     [1442]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    navipākapaccayā    asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca   mahābhūte   paṭicca  kaṭattārūpaṃ  upādārūpaṃ  .  upādinnupādāniyaṃ
dhammaṃ   paṭicca  anupādinnupādāniyo  dhammo  uppajjati  navipākapaccayā .
Ekā  pañhā  .  anupādinnupādāniyaṃ  dhammaṃ paṭicca anupādinnaanupādāniyo
dhammo     uppajjati    navipākapaccayā    kusalaṃ    anupādinnaanupādāniyaṃ
ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    .    tīṇi   pañhā  .
Anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
anupādinnupādāniyo     dhammo    uppajjati    navipākapaccayā    kusale
anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [1443]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    naāhārapaccayā   asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo   uppajjati   naāhārapaccayā   bāhiraṃ   ...  utusamuṭṭhānaṃ  ekaṃ
mahābhūtaṃ paṭicca. Saṅkhittaṃ.
     [1444]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   naindriyapaccayā   asaññasattānaṃ   mahābhūte   paṭicca
rūpajīvitindriyaṃ.
     [1445]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
dhammo   uppajjati  naindriyapaccayā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca.
     [1446]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   .   saṅkhittaṃ  .  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
Paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo uppajjati najhānapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
ekaṃ mahābhūtaṃ paṭicca.
     [1447]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati   namaggapaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā. Pañca pañhā.
     [1448]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo uppajjati nasampayuttapaccayā. Naārammaṇapaccayasadisaṃ.
     [1449]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo    uppajjati    navippayuttapaccayā    āruppe   upādinnupādāniyaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paṭicca    .   anupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo    uppajjati    navippayuttapaccayā   āruppe   anupādinnupādāniyaṃ
ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ekaṃ    mahābhūtaṃ    paṭicca    .   anupādinnaanupādāniyaṃ
dhammaṃ  paṭicca  anupādinnaanupādāniyo  dhammo  uppajjati  navippayuttapaccayā
āruppe      anupādinnaanupādāniyaṃ      ekaṃ      khandhaṃ      paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā.
     [1450]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   nonatthipaccayā   ...   novigatapaccayā   .   yathā
Kusalattike paccanīyavāro vitthārito evaṃ vitthāretabbo.
     [1451]   Nahetuyā   pañca   naārammaṇe   cha   naadhipatiyā   cha
naanantare   cha   nasamanantare   cha   naaññamaññe   cha   naupanissaye  cha
napurejāte   satta  napacchājāte  nava  naāsevane  nava  nakamme  dve
navipāke   cha   naāhāre   dve   naindriye   dve   najhāne  dve
namagge   pañca   nasampayutte   cha   navippayutte   tīṇi   nonatthiyā  cha
novigate   cha   .  nahetupaccayā  naārammaṇe  cattāri  .  saṅkhittaṃ .
... Novigate cattāri. Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1452]  Hetupaccayā  naārammaṇe  cha. Saṅkhittaṃ. ... Novigate
cha. Yathā kusalattike anulomapaccanīyagaṇanā evaṃ gaṇetabbā.
                      Anulomapaccanīyaṃ.
     [1453]  Nahetupaccayā  ārammaṇe dve. Saṅkhittaṃ. ... Avigate
pañca. Yathā kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbā.
                      Paccanīyānulomaṃ.
                       Paṭiccavāro.
                       Sahajātavāro
     [1454]   Upādinnupādāniyaṃ   dhammaṃ  sahajāto  upādinnupādāniyo
dhammo uppajjati hetupaccayā. Paṭiccavāropi sahajātavāropi sadiso.
                      Sahajātavāro.
                       Paccayavāro
     [1455]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati    hetupaccayā    upādinnupādāniyaṃ    ekaṃ   khandhaṃ
paccayā   tayo   khandhā   paṭisandhikkhaṇe   khandhe   paccayā  vatthu  vatthuṃ
paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā  tayo  mahābhūtā  mahābhūte
paccayā   kaṭattārūpaṃ   upādārūpaṃ   vatthuṃ   paccayā   upādinnupādāniyā
khandhā.
     {1455.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   hetupaccayā   upādinnupādāniye   khandhe   paccayā
cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnupādāniyā khandhā.
     {1455.2}    Upādinnupādāniyaṃ    dhammaṃ   paccayā   anupādinna-
anupādāniyo    dhammo    uppajjati    hetupaccayā    vatthuṃ   paccayā
anupādinnaanupādāniyā     khandhā     .     upādinnupādāniyaṃ    dhammaṃ
paccayā    upādinnupādāniyo    ca   anupādinnupādāniyo   ca   dhammā
uppajjanti    hetupaccayā    upādinnupādāniyaṃ   ekaṃ   khandhaṃ   paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ.
     {1455.3}  Anupādinnupādāniyaṃ  dhammaṃ  paccayā anupādinnupādāniyo
dhammo  uppajjati  hetupaccayā  .  ekā  pañhā. Anupādinnaanupādāniyaṃ
dhammaṃ  paccayā  anupādinnaanupādāniyo  dhammo  uppajjati  hetupaccayā .
Tīṇi pañhā.
     {1455.4}      Upādinnupādāniyañca     anupādinnaanupādāniyañca
dhammaṃ     paccayā     anupādinnaanupādāniyo      dhammo     uppajjati
hetupaccayā       anupādinnaanupādāniyaṃ         ekaṃ        khandhañca
Vatthuñca   paccayā   tayo   khandhā   dve  khandhe  ca  vatthuñca  paccayā
dve khandhā.
     {1455.5}     Anupādinnupādāniyañca     anupādinnaanupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
anupādinnaanupādāniye   khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ        .        upādinnupādāniyañca       anupādinnupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
upādinnupādāniye   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ    anupādinnupādāniyaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo
khandhā dve khandhe ca vatthuñca paccayā dve khandhā.
     [1456]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati   ārammaṇapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paccayā  tayo  khandhā  dve  khandhe  paccayā  dve  khandhā paṭisandhikkhaṇe
upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā dve khandhe paccayā
dve   khandhā   vatthuṃ  paccayā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
.pe.     kāyāyatanaṃ     paccayā     kāyaviññāṇaṃ    vatthuṃ    paccayā
upādinnupādāniyā khandhā.
     {1456.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnupādāniyā
khandhā.
     {1456.2}  Upādinnupādāniyaṃ  dhammaṃ paccayā anupādinnaanupādāniyo
dhammo  uppajjati  ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnaanupādāniyā
Khandhā.
     {1456.3}  Anupādinnupādāniyaṃ  dhammaṃ  paccayā anupādinnupādāniyo
dhammo     uppajjati     ārammaṇapaccayā    anupādinnupādāniyaṃ    ekaṃ
khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā.
     {1456.4}   Anupādinnaanupādāniyaṃ   dhammaṃ   paccayā  anupādinna-
anupādāniyo   dhammo  uppajjati  ārammaṇapaccayā  anupādinnaanupādāniyaṃ
ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā.
     [1457]    Upādinnupādāniyañca   anupādinnaanupādāniyañca   dhammaṃ
paccayā    anupādinnaanupādāniyo   dhammo   uppajjati   ārammaṇapaccayā
anupādinnaanupādāniyaṃ   ekaṃ   khandhañca   vatthuñca  paccayā  tayo  khandhā
dve  khandhe  ca  vatthuñca  paccayā  dve  khandhā . Upādinnupādāniyañca
anupādinnupādāniyañca      dhammaṃ      paccayā      anupādinnupādāniyo
dhammo   uppajjati   ārammaṇapaccayā   anupādinnupādāniyaṃ  ekaṃ  khandhañca
vatthuñca   paccayā   tayo   khandhā   dve  khandhe  ca  vatthuñca  paccayā
dve khandhā.
     [1458]   Upādinnupādāniyaṃ   dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   adhipatipaccayā   vatthuṃ   paccayā  anupādinnupādāniyā
khandhā   .   upādinnupādāniyaṃ   dhammaṃ   paccayā  anupādinnaanupādāniyo
dhammo       uppajjati       adhipatipaccayā       vatthuṃ       paccayā
anupādinnaanupādāniyā   khandhā   .   anupādinnupādāniyaṃ  dhammaṃ  paccayā
anupādinnupādāniyo  dhammo  uppajjati  adhipatipaccayā  .  ekā pañhā.
Anupādinnaanupādāniyaṃ    dhammaṃ    paccayā    .    tisso   pañhā  .
Upādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paccayā
...   adhipatipaccayā   .  anupādinnupādāniyañca  anupādinnaanupādāniyañca
dhammaṃ    paccayā    ...    adhipatipaccayā    .    upādinnupādāniyañca
anupādinnupādāniyañca    dhammaṃ    paccayā   anupādinnupādāniyo   dhammo
uppajjati   adhipatipaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā.
     [1459]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo     uppajjati     anantarapaccayā     .     catuvīsati    paccayā
vitthāretabbā. ... Avigatapaccayā.
     [1460]   Hetuyā   ekādasa   ārammaṇe  satta  adhipatiyā  nava
anantare   satta   samanantare   satta   sahajāte   ekādasa  aññamaññe
satta  nissaye  ekādasa  upanissaye  satta  purejāte  satta  āsevane
cha   kamme  ekādasa  vipāke  ekādasa  āhāre  ekādasa  indriye
ekādasa    jhāne   ekādasa   magge   ekādasa   sampayutte   satta
vippayutte   ekādasa   atthiyā  ekādasa  natthiyā  satta  vigate  satta
avigate ekādasa.
     [1461]  Hetupaccayā  ārammaṇe  satta. Saṅkhittaṃ. ... Avigate
ekādasa. Yathā kusalattike gaṇanā evaṃ gaṇetabbā.
                        Anulomaṃ.
     [1462]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ  paccayā  ...  ahetukapaṭisandhikkhaṇe ... Asaññasattānaṃ ekaṃ mahābhūtaṃ
...  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ
vatthuṃ paccayā ahetukā upādinnupādāniyā khandhā.
     {1462.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   nahetupaccayā   ahetuke  upādinnupādāniye  khandhe
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā  ahetukā anupādinnupādāniyā
khandhā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho.
     {1462.2}  Upādinnupādāniyaṃ  dhammaṃ  paccayā upādinnupādāniyo ca
anupādinnupādāniyo   ca   dhammā   uppajjanti   nahetupaccayā   ahetukaṃ
upa   dinnupādāniyaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ.
     {1462.3}  Anupādinnupādāniyaṃ  dhammaṃ  paccayā anupādinnupādāniyo
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   anupādinnupādāniyaṃ   ekaṃ
khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .pe.  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ  ...  ekaṃ  mahābhūtaṃ  .pe.  rūpaṃ
vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā   vicikicchāsahagato
uddhaccasahagato moho.
     {1462.4}       Upādinnupādāniyañca      anupādinnupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo   uppajjati  nahetupaccayā
ahetuke  upādinnupādāniye  khandhe  ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
Rūpaṃ     ahetukaṃ     anupādinnupādāniyaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   dve   khandhe   ca   vatthuñca  paccayā  dve
khandhā   vicikicchāsahagate   uddhaccasahagate   khandhe  ca  vatthuñca  paccayā
vicikicchāsahagato uddhaccasahagato moho.
     [1463]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo  uppajjati  naārammaṇapaccayā  .  saṅkhittaṃ  .  ... Naadhipatipaccayā
upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā.
     {1463.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   naadhipatipaccayā   upādinnupādāniye  khandhe  paccayā
cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnupādāniyā khandhā.
     {1463.2}  Upādinnupādāniyaṃ  dhammaṃ paccayā anupādinnaanupādāniyo
dhammo   uppajjati  naadhipatipaccayā  vatthuṃ  paccayā  anupādinnaanupādāniyā
adhipati.
     {1463.3}    Anupādinnupādāniyaṃ   paccayā   anupādinnupādāniyo
ca    anupādinnupādāniyo    ca    dhammā   uppajjanti   naadhipatipaccayā
upādinnupādāniyaṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   .pe.   anupādinnupādāniyaṃ  dhammaṃ  paccayā  .  ekā  pañhā .
Anupādinnaanupādāniyaṃ   dhammaṃ   paccayā   anupādinnaanupādāniyo   dhammo
uppajjati    naadhipatipaccayā    anupādinnaanupādāniye   khandhe   paccayā
anupādinnaanupādāniyā adhipati.
     [1464]    Upādinnupādāniyañca   anupādinnaanupādāniyañca   dhammaṃ
Paccayā    anupādinnaanupādāniyo    dhammo   uppajjati   naadhipatipaccayā
anupādinnaanupādāniye    khandhe   ca   vatthuñca   paccayā   anupādinna-
anupādāniyā   adhipati   .   upādinnupādāniyañca  anupādinnupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo  uppajjati  naadhipatipaccayā
upādinnupādāniye  khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
anupādinnupādāniyaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā
dve khandhe ca vatthuñca paccayā dve khandhā.
     [1465]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo     uppajjati     naanantarapaccayā     ...    nasamanantarapaccayā
naaññamaññapaccayā          naupanissayapaccayā         napurejātapaccayā
napacchājātapaccayā naāsevanapaccayā.
     [1466]   Upādinnupādāniyaṃ   dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   nakammapaccayā   vatthuṃ   paccayā  anupādinnupādāniyā
cetanā   .   upādinnupādāniyaṃ   dhammaṃ  paccayā  anupādinnaanupādāniyo
dhammo     uppajjati     nakammapaccayā     vatthuṃ     paccayā    kusalā
anupādinnaanupādāniyā       cetanā       .      anupādinnupādāniyaṃ
dhammaṃ      paccayā      anupādinnupādāniyo      dhammo     uppajjati
nakammapaccayā        anupādinnupādāniye        khandhe       paccayā
anupādinnupādāniyā   cetanā   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ    ekaṃ    mahābhūtaṃ    paccayā   .   anupādinnaanupādāniyaṃ
Dhammaṃ   paccayā   anupādinnaanupādāniyo  dhammo  uppajjati  nakammapaccayā
kusale   anupādinnaanupādāniye   khandhe  paccayā  anupādinnaanupādāniyā
cetanā    .    upādinnupādāniyañca    anupādinnaanupādāniyañca   dhammaṃ
paccayā    anupādinnaanupādāniyo    dhammo    uppajjati   nakammapaccayā
kusale    anupādinnaanupādāniye    khandhe    ca    vatthuñca    paccayā
anupādinnaanupādāniyā    kusalā    cetanā    .   upādinnupādāniyañca
anupādinnupādāniyañca    dhammaṃ    paccayā   anupādinnupādāniyo   dhammo
uppajjati    nakammapaccayā   anupādinnupādāniye   khandhe   ca   vatthuñca
paccayā anupādinnupādāniyā cetanā.
     [1467]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati    navipākapaccayā    asaññasattānaṃ   ekaṃ   mahābhūtaṃ
paccayā   .   upādinnupādāniyaṃ   dhammaṃ   paccayā   anupādinnupādāniyo
dhammo   uppajjati   navipākapaccayā   vatthuṃ  paccayā  anupādinnupādāniyā
khandhā   .   upādinnupādāniyaṃ   dhammaṃ   paccayā  anupādinnaanupādāniyo
dhammo     uppajjati     navipākapaccayā     vatthuṃ    paccayā    kusalā
anupādinnaanupādāniyā       khandhā       .       anapādinnupādāniyaṃ
paccayā   ...  ekā  pañhā  .  anupādinnaanupādāniyaṃ  dhammaṃ  paccayā
tīṇi     .     upādinnupādāniyañca    anupādinnaanupādāniyañca    dhammaṃ
paccayā   anupādinnaanupādāniyo   dhammo   uppajjati  navipākapaccayā .
Saṅkhittaṃ    .    anupādinnupādāniyañca   anupādinnaanupādāniyañca   dhammaṃ
Paccayā   anupādinnupādāniyo   dhammo   uppajjati   navipākapaccayā  .
Saṅkhittaṃ     .    upādinnupādāniyañca    anupādinnupādāniyañca    dhammaṃ
paccayā    anupādinnupādāniyo    dhammo    uppajjati    navipākapaccayā
anupādinnupādāniyaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā
dve khandhe ca vatthuñca paccayā dve khandhā.
     [1468]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo   uppajjati  naāhārapaccayā  ...  naindriyapaccayā  najhānapaccayā
namaggapaccayā    nasampayuttapaccayā    navippayuttapaccayā    nonatthipaccayā
novigatapaccayā.
     [1469]   Nahetuyā   pañca   naārammaṇe   cha  naadhipatiyā  aṭṭha
naanantare   cha   nasamanantare   cha   naaññamaññe   cha   naupanissaye  cha
napurejāte   satta   napacchājāte   ekādasa   naāsevane   ekādasa
nakamme   cha   navipāke   dasa   naāhāre   dve   naindriye   dve
najhāne   dve   namagge   pañca   nasampayutte   cha   navippayutte  tīṇi
nonatthiyā cha novigate cha. Vitthārena gaṇetabbaṃ.
         Hetupaccayā naārammaṇe cha. Saṅkhittaṃ.
         ... Novigate cha. Vitthārena gaṇetabbaṃ.
               Nahetupaccayā ārammaṇe cattāri.
               Saṅkhittaṃ. ... Avigate pañca.
                      Paccayavāro.
                       Nissayavāro
     [1470]   Upādinnupādāniyaṃ   dhammaṃ   nissāya  upādinnupādāniyo
dhammo   uppajjati   hetupaccayā  upādinnupādāniyaṃ  ekaṃ  khandhaṃ  nissāya
tayo   khandhā   tayo   khandhe   nissāya  .  saṅkhittaṃ  .  paccayavāropi
nissayavāropi sadiso.
                      Nissayavāro.
                       Saṃsaṭṭhavāro
     [1471]   Upādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho  upādinnupādāniyo
dhammo   uppajjati   hetupaccayā  upādinnupādāniyaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā
tayo   khandhā   tayo   khandhe   saṃsaṭṭho   eko  khandho  dve  khandhe
saṃsaṭṭhā   dve   khandhā   paṭisandhikkhaṇe   upādinnupādāniyaṃ  ekaṃ  khandhaṃ
saṃsaṭṭhā   tayo   khandhā   dve   khandhe   saṃsaṭṭhā   dve   khandhā .
Anupādinnupādāniyaṃ  dhammaṃ  saṃsaṭṭho  anupādinnupādāniyo  dhammo  uppajjati
hetupaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā
dve   khandhe   saṃsaṭṭhā   dve  khandhā  .  anupādinnaanupādāniyaṃ  dhammaṃ
saṃsaṭṭho    anupādinnaanupādāniyo    dhammo    uppajjati    hetupaccayā
anupādinnaanupādāniyaṃ   ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe
saṃsaṭṭhā dve khandhā.
     [1472]  Hetuyā  tīṇi  .  saṅkhittaṃ  .  adhipatiyā dve āsevane
dve vipāke dve. Saṅkhittaṃ. Avigate tīṇi.
            Yathā kusalattike gaṇanā evaṃ gaṇetabbā.
                        Anulomaṃ.
     [1473]   Upādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho  upādinnupādāniyo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ   saṃsaṭṭhā   tayo   khandhā   dve   khandhe  saṃsaṭṭhā  dve  khandhā
ahetukapaṭisandhikkhaṇe    ...   .   anupādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho
anupādinnupādāniyo     dhammo    uppajjati    nahetupaccayā    ahetukaṃ
anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  dve  khandhe
saṃsaṭṭhā    dve    khandhā    vicikicchāsahagate   uddhaccasahagate   khandhe
saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
               Nahetuyā dve naadhipatiyā tīṇi
               navippayutte tīṇi. Saṅkhittaṃ.
                        Paccanīyaṃ.
     [1474]  Hetupaccayā  naadhipatiyā  tīṇi  ...  navippayutte  tīṇi.
Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ. ... Avigate dve.
                      Saṃsaṭṭhavāro.
                      Sampayuttavāro
     [1475]   Upādinnupādāniyaṃ  dhammaṃ  sampayutto  upādinnupādāniyo
dhammo   uppajjati   hetupaccayā   .   hetuyā   tīṇi   .  saṅkhittaṃ .
... Avigate tīṇi. Saṃsaṭṭhavāropi sampayuttavāropi sadiso.
                     Sampayuttavāro.
                       Pañhāvāro
     [1476]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa     hetupaccayena     paccayo     upādinnupādāniyā     hetū
sampayuttakānaṃ     khandhānaṃ     hetupaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyā   hetū   sampayuttakānaṃ   khandhānaṃ  kaṭattā  ca  rūpānaṃ
hetupaccayena paccayo.
     [1477]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa  hetupaccayena  paccayo  upādinnupādāniyā  hetū cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     [1478]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     hetupaccayena     paccayo
upādinnupādāniyā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1479]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     hetupaccayena     paccayo     anupādinnupādāniyā    hetū
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1480]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa     hetupaccayena    paccayo    anupādinnaanupādāniyā    hetū
Sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1481]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa     hetupaccayena    paccayo    anupādinnaanupādāniyā    hetū
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [1482]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   hetupaccayena   paccayo
anupādinnaanupādāniyā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 476-500. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1419&items=64              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1419&items=64&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1419&items=64              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1419&items=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1419              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]