ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1709]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa  pacchājātapaccayena  paccayo  pacchājātā: asaṅkiliṭṭhaasaṅkilesikā
khandhā      purejātassa     imassa     kāyassa     pacchājātapaccayena

--------------------------------------------------------------------------------------------- page564.

Paccayo. [1710] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa āsevanapaccayena paccayo purimā purimā saṅkiliṭṭhasaṅkilesikā khandhā pacchimānaṃ pacchimānaṃ saṅkiliṭṭhasaṅkilesikānaṃ khandhānaṃ āsevanapaccayena paccayo. [1711] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa āsevanapaccayena paccayo purimā purimā .pe. anulomaṃ gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo. [1712] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa āsevanapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1713] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo saṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1714] Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: saṅkiliṭṭhasaṅkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: saṅkiliṭṭhasaṅkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1715] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca

--------------------------------------------------------------------------------------------- page565.

Asaṅkiliṭṭhasaṅkilesikassa ca dhammassa kammapaccayena paccayo saṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1716] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: asaṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: asaṅkiliṭṭhasaṅkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1717] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . Sahajātā: asaṅkiliṭṭhaasaṅkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: asaṅkiliṭṭhaasaṅkilesikā cetanā vipākānaṃ asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ kammapaccayena paccayo. [1718] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo sahajātā: asaṅkiliṭṭhaasaṅkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. [1719] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa kammapaccayena paccayo

--------------------------------------------------------------------------------------------- page566.

Sahajātā: asaṅkiliṭṭhaasaṅkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1720] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vipākapaccayena paccayo vipāko asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ khandhā vatthussa vipākapaccayena paccayo. [1721] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa vipākapaccayena paccayo vipāko asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ. [1722] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vipākapaccayena paccayo vipākā asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. [1723] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa vipākapaccayena paccayo asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve khandhā .pe.

--------------------------------------------------------------------------------------------- page567.

[1724] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa āhārapaccayena paccayo tīṇi. [1725] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa āhārapaccayena paccayo asaṅkiliṭṭhasaṅkilesikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo .pe. [1726] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa āhārapaccayena paccayo tīṇi. [1727] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhaasaṅkilesikassa dhammassa indriyapaccayena paccayo tīṇi . asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa indriyapaccayena paccayo asaṅkiliṭṭhasaṅkilesikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo . Asaṅkiliṭṭhaasaṅkilesiko dhammo tīṇi. [1728] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa jhānapaccayena paccayo ... maggapaccayena paccayo ... Sampayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page568.

[1729] Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . Sahajātā: saṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: saṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1730] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: asaṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesikā khandhā kaṭattā ca rūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo vatthu asaṅkiliṭṭhasaṅkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: asaṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1731] Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo purejātaṃ: vatthu saṅkiliṭṭhasaṅkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. [1732] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa vippayuttapaccayena paccayo purejātaṃ: vatthu

--------------------------------------------------------------------------------------------- page569.

Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. [1733] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . Sahajātā: asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: asaṅkiliṭṭhaasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1734] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo saṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo .pe. [1735] Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: saṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: saṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. [1736] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa atthipaccayena paccayo saṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā .... [1737] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ

--------------------------------------------------------------------------------------------- page570.

Āhāraṃ indriyaṃ . sahajāto: asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo .pe. purejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... .pe. kāyaṃ rūpe phoṭṭhabbe ... Vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu asaṅkiliṭṭhasaṅkilesikānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: asaṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. [1738] Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo purejātaṃ: cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati vatthuṃ assādeti vatthu saṅkiliṭṭhasaṅkilesikānaṃ khandhānaṃ atthipaccayena paccayo. [1739] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo purejātaṃ: vatthu

--------------------------------------------------------------------------------------------- page571.

Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ atthipaccayena paccayo. [1740] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. [1741] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: asaṅkiliṭṭhaasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. [1742] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa atthipaccayena paccayo asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. [1743] Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: asaṅkiliṭṭhaasaṅkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: asaṅkiliṭṭhaasaṅkilesikā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . Pacchājātā: asaṅkiliṭṭhasaṅkilesikā khandhā ca rūpajīvitindriyañca

--------------------------------------------------------------------------------------------- page572.

Kaṭattārūpānaṃ atthipaccayena paccayo. [1744] Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: asaṅkiliṭṭhaasaṅkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. [1745] Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . sahajāto: saṅkiliṭṭhasaṅkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā. [1746] Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: saṅkiliṭṭhasaṅkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: saṅkiliṭṭhasaṅkilesikā khandhā ca kabaḷiṃkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo . Pacchājātā: saṅkiliṭṭhasaṅkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1747] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa natthipaccayena paccayo ... vigatapaccayena paccayo ... Avigatapaccayena paccayo.

--------------------------------------------------------------------------------------------- page573.

[1748] Hetuyā satta ārammaṇe cha adhipatiyā aṭṭha anantare satta samanantare satta sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye aṭṭha purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme satta vipāke cattāri āhāre indriye jhāne magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate satta avigate terasa. [1749] Hetupaccayā adhipatiyā cattāri ... sahajāte satta aññamaññe tīṇi nissaye satta vipāke cattāri indriye magge cattāri sampayutte tīṇi vippayutte tīṇi atthiyā avigate satta. [1750] Hetusahajātanissayaatthiavigatanti satta . Hetusahajātaaññamaññanissayaatthiavigatanti tīṇi. Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi . Hetusahajātanissayavippayuttaatthiavigatanti tīṇi. Hetusahajātanissayavipākaatthiavigatanti cattāri. Hetusahajātaaññamaññanissayavipākaatthiavigatanti dve . Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti dve . Hetusahajātanissayavipākavippayuttaatthiavigatanti dve . Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ. Yathā kusalattike evaṃ vitthāretabbaṃ. Anulomaṃ.

--------------------------------------------------------------------------------------------- page574.

[1751] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo. [1752] Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... pacchājātapaccayena paccayo ... Kammapaccayena paccayo. [1753] Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo. [1754] Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo. [1755] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... purejātapaccayena paccayo ... Pacchājātapaccayena paccayo ... Kammapaccayena paccayo ... Āhārapaccayena paccayo ... Indriyapaccayena paccayo. [1756] Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena paccayo ... Purejātapaccayena paccayo. [1757] Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa

--------------------------------------------------------------------------------------------- page575.

Dhammassa upanissayapaccayena paccayo ... Purejātapaccayena paccayo. [1758] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātapaccayena paccayo ... upanissayapaccayena paccayo. [1759] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo. [1760] Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo. [1761] Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1762] Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ. [1763] Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ. [1764] Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.

--------------------------------------------------------------------------------------------- page576.

[1765] Nahetuyā cuddasa naārammaṇe cuddasa naadhipatiyā cuddasa naanantare cuddasa nasamanantare cuddasa nasahajāte dasa naaññamaññe dasa nanissaye dasa naupanissaye terasa napurejāte dvādasa napacchājāte cuddasa naāsevane nakamme navipāke cuddasa naāhāre naindriye jhānena namagge cuddasa nasampayutte dasa navippayutte aṭṭha noatthiyā aṭṭha nonatthiyā cuddasa novigate cuddasa noavigate aṭṭha . nahetupaccayā naārammaṇe cuddasa . Saṅkhittaṃ. Yathā kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1766] Hetupaccayā naārammaṇe satta ... Naadhipatiyā naanantare nasamanantare satta naaññamaññe tīṇi naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne satta namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta . hetusahajātanissayaatthiavigatanti naārammaṇe satta . saṅkhittaṃ . yathā kusalattike anulomapaccanīyagaṇanā vibhattā evaṃ vibhajitabbaṃ. Anulomapaccanīyaṃ. [1767] Nahetupaccayā ārammaṇe cha ... Adhipatiyā aṭṭha anantare satta samanantare satta sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye aṭṭha purejāte tīṇi pacchājāte tīṇi āsevane

--------------------------------------------------------------------------------------------- page577.

Tīṇi kamme satta vipāke cattāri āhāre indriye jhāne magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā satta vigate satta avigate terasa. Nahetupaccayā naārammaṇapaccayā adhipatiyā satta. Saṅkhittaṃ yathā kusalattike paccanīyānulomagaṇanā vibhattā evaṃ vibhajitabbaṃ. Paccanīyānulomaṃ. Saṅkiliṭṭhattikaṃ pañcamaṃ niṭṭhitaṃ anulomatikapaṭṭhānaṃ purimaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 563-577. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1709&items=59&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1709&items=59&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1709&items=59&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1709&items=59&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1709              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]