ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1716]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
asaṅkiliṭṭhasaṅkilesikā       cetanā       sampayuttakānaṃ       khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:
asaṅkiliṭṭhasaṅkilesikā    cetanā    vipākānaṃ    khandhānaṃ   kaṭattā   ca
rūpānaṃ kammapaccayena paccayo.
     [1717]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   cetanā   sampayuttakānaṃ   khandhānaṃ
kammapaccayena    paccayo    .    nānākhaṇikā:   asaṅkiliṭṭhaasaṅkilesikā
cetanā    vipākānaṃ   asaṅkiliṭṭhaasaṅkilesikānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [1718]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    kammapaccayena   paccayo   sahajātā:   asaṅkiliṭṭhaasaṅkilesikā
cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.
     [1719]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca    asaṅkiliṭṭhaasaṅkilesikassa    ca   dhammassa   kammapaccayena   paccayo
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1720]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo    vipāko   asaṅkiliṭṭhasaṅkilesiko
eko    khandho    tiṇṇannaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
vipākapaccayena   paccayo   dve   khandhā  dvinnaṃ  khandhānaṃ  paṭisandhikkhaṇe
asaṅkiliṭṭhasaṅkilesiko   eko   khandho   tiṇṇannaṃ   khandhānaṃ  kaṭattā  ca
rūpānaṃ   vipākapaccayena   paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  khandhā
vatthussa vipākapaccayena paccayo.
     [1721]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo   vipāko   asaṅkiliṭṭhaasaṅkilesiko
eko       khandho       tiṇṇannaṃ       khandhānaṃ      vipākapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ.
     [1722]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo   vipākā   asaṅkiliṭṭhaasaṅkilesikā
khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.
     [1723]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca    asaṅkiliṭṭhaasaṅkilesikassa   ca   dhammassa   vipākapaccayena   paccayo
asaṅkiliṭṭhaasaṅkilesiko  eko  khandho  tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ vipākapaccayena paccayo dve khandhā .pe.
     [1724]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa āhārapaccayena paccayo tīṇi.
     [1725]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    āhārapaccayena   paccayo   asaṅkiliṭṭhasaṅkilesikā   āhārā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo    paṭisandhikkhaṇe    kabaḷiṃkāro    āhāro    imassa   kāyassa
āhārapaccayena paccayo .pe.
     [1726]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa āhārapaccayena paccayo tīṇi.
     [1727]    Saṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhaasaṅkilesikassa
dhammassa    indriyapaccayena   paccayo   tīṇi   .   asaṅkiliṭṭhasaṅkilesiko
dhammo    asaṅkiliṭṭhasaṅkilesikassa    dhammassa   indriyapaccayena   paccayo
asaṅkiliṭṭhasaṅkilesikā  indriyā  sampayuttakānaṃ  khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ     indriyapaccayena     paccayo     paṭisandhikkhaṇe    cakkhundriyaṃ
cakkhuviññāṇassa      kāyindriyaṃ      kāyaviññāṇassa     indriyapaccayena
paccayo   rūpajīvitindriyaṃ   kaṭattārūpānaṃ   indriyapaccayena   paccayo  .
Asaṅkiliṭṭhaasaṅkilesiko dhammo tīṇi.
     [1728]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    jhānapaccayena    paccayo    ...    maggapaccayena   paccayo
... Sampayuttapaccayena paccayo.
     [1729]   Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    saṅkiliṭṭhasaṅkilesikā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena    paccayo    .   pacchājātā:   saṅkiliṭṭhasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1730]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:    asaṅkiliṭṭhasaṅkilesikā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena     paccayo     paṭisandhikkhaṇe    asaṅkiliṭṭhasaṅkilesikā
khandhā    kaṭattā    ca   rūpānaṃ   vippayuttapaccayena   paccayo   khandhā
vatthussa   vatthu   khandhānaṃ   vippayuttapaccayena   paccayo   .  purejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vippayuttapaccayena    paccayo    vatthu   asaṅkiliṭṭhasaṅkilesikānaṃ   khandhānaṃ
vippayuttapaccayena    paccayo   .   pacchājātā:   asaṅkiliṭṭhasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1731]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa  vippayuttapaccayena  paccayo  purejātaṃ: vatthu saṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [1732]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa      vippayuttapaccayena      paccayo      purejātaṃ:     vatthu
Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     [1733]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena   paccayo   .   pacchājātā:   asaṅkiliṭṭhaasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1734]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   saṅkiliṭṭhasaṅkilesiko   eko  khandho
tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo .pe.
     [1735]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ  .  sahajātā:
saṅkiliṭṭhasaṅkilesikā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo   .   pacchājātā:   saṅkiliṭṭhasaṅkilesikā   khandhā  purejātassa
imassa kāyassa atthipaccayena paccayo.
     [1736]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa     ca     dhammassa     atthipaccayena    paccayo
saṅkiliṭṭhasaṅkilesiko      eko      khandho      tiṇṇannaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ....
     [1737]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
Āhāraṃ   indriyaṃ   .  sahajāto:  asaṅkiliṭṭhasaṅkilesiko  eko  khandho
tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
paṭisandhikkhaṇe    asaññasattānaṃ    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ   khandhānaṃ
atthipaccayena   paccayo   .pe.   purejātaṃ:   cakkhuṃ  aniccato  dukkhato
anattato  vipassati  sotaṃ  ...  .pe.  kāyaṃ  rūpe phoṭṭhabbe ... Vatthuṃ
aniccato   dukkhato   anattato   vipassati  dibbena  cakkhunā  rūpaṃ  passati
dibbāya    sotadhātuyā    saddaṃ    suṇāti    rūpāyatanaṃ   cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    atthipaccayena   paccayo   cakkhāyatanaṃ
cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa  vatthu  asaṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ       atthipaccayena       paccayo      .      pacchājātā:
asaṅkiliṭṭhasaṅkilesikā     khandhā     purejātassa     imassa    kāyassa
atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa   kāyassa
rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     [1738]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    atthipaccayena    paccayo    purejātaṃ:    cakkhuṃ   assādeti
abhinandati   taṃ   ārabbha   rāgo   uppajjati  domanassaṃ  uppajjati  vatthuṃ
assādeti    vatthu    saṅkiliṭṭhasaṅkilesikānaṃ    khandhānaṃ    atthipaccayena
paccayo.
     [1739]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       atthipaccayena       paccayo      purejātaṃ:      vatthu
Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ atthipaccayena paccayo.
     [1740]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       atthipaccayena       paccayo      asaṅkiliṭṭhaasaṅkilesiko
eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.
     [1741]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ  .  sahajātā:
asaṅkiliṭṭhaasaṅkilesikā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena
paccayo     .     pacchājātā:     asaṅkiliṭṭhaasaṅkilesikā     khandhā
purejātassa imassa kāyassa atthipaccayena paccayo.
     [1742]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca      asaṅkiliṭṭhaasaṅkilesikassa      ca     dhammassa     atthipaccayena
paccayo      asaṅkiliṭṭhaasaṅkilesiko     eko     khandho     tiṇṇannaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.
     [1743]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā    asaṅkiliṭṭhasaṅkilesikassa    dhammassa    atthipaccayena    paccayo
sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ. Sahajātā: asaṅkiliṭṭhaasaṅkilesikā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo    .    pacchājātā:    asaṅkiliṭṭhaasaṅkilesikā    khandhā   ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    asaṅkiliṭṭhasaṅkilesikā    khandhā    ca   rūpajīvitindriyañca
Kaṭattārūpānaṃ atthipaccayena paccayo.
     [1744]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā    asaṅkiliṭṭhaasaṅkilesikassa    dhammassa    atthipaccayena   paccayo
sahajātaṃ    purejātaṃ   .   sahajāto:   asaṅkiliṭṭhaasaṅkilesiko   eko
khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.
     [1745]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā   saṅkiliṭṭhasaṅkilesikassa   dhammassa  atthipaccayena  paccayo  sahajātaṃ
purejātaṃ   .   sahajāto:   saṅkiliṭṭhasaṅkilesiko   eko   khandho   ca
vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā.
     [1746]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā    asaṅkiliṭṭhasaṅkilesikassa    dhammassa    atthipaccayena    paccayo
sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajātā: saṅkiliṭṭhasaṅkilesikā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo   .   pacchājātā:  saṅkiliṭṭhasaṅkilesikā  khandhā  ca  kabaḷiṃkāro
āhāro   ca   purejātassa  imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    saṅkiliṭṭhasaṅkilesikā    khandhā    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     [1747]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    natthipaccayena    paccayo    ...    vigatapaccayena   paccayo
... Avigatapaccayena paccayo.
     [1748]    Hetuyā   satta   ārammaṇe   cha   adhipatiyā   aṭṭha
anantare    satta    samanantare    satta   sahajāte   nava   aññamaññe
tīṇi   nissaye   terasa   upanissaye  aṭṭha  purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme   satta   vipāke   cattāri   āhāre
indriye   jhāne   magge   satta   sampayutte   tīṇi  vippayutte  pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
     [1749]   Hetupaccayā  adhipatiyā  cattāri  ...  sahajāte  satta
aññamaññe   tīṇi   nissaye   satta   vipāke  cattāri  indriye  magge
cattāri sampayutte tīṇi vippayutte tīṇi atthiyā avigate satta.
     [1750]       Hetusahajātanissayaatthiavigatanti      satta     .
Hetusahajātaaññamaññanissayaatthiavigatanti tīṇi.
Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti          tīṇi        .
Hetusahajātanissayavippayuttaatthiavigatanti tīṇi.
Hetusahajātanissayavipākaatthiavigatanti cattāri.
Hetusahajātaaññamaññanissayavipākaatthiavigatanti          dve         .
Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       dve      .
Hetusahajātanissayavipākavippayuttaatthiavigatanti          dve         .
Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
ekaṃ. Yathā kusalattike evaṃ vitthāretabbaṃ.
                        Anulomaṃ.
     [1751]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
... Upanissayapaccayena paccayo.
     [1752]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...   upanissayapaccayena   paccayo   ...   pacchājātapaccayena  paccayo
... Kammapaccayena paccayo.
     [1753]   Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhaasaṅkilesikassa
dhammassa upanissayapaccayena paccayo.
     [1754]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo.
     [1755]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...  upanissayapaccayena  paccayo  ...  purejātapaccayena  paccayo  ...
Pacchājātapaccayena paccayo ... Kammapaccayena paccayo ... Āhārapaccayena
paccayo ... Indriyapaccayena paccayo.
     [1756]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   ...  upanissayapaccayena  paccayo
... Purejātapaccayena paccayo.
     [1757]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
Dhammassa upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
     [1758]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     sahajātapaccayena     paccayo     ...    upanissayapaccayena
paccayo.
     [1759]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     ārammaṇapaccayena     paccayo     ...    sahajātapaccayena
paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
     [1760]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca     asaṅkiliṭṭhaasaṅkilesikassa     ca     dhammassa     sahajātapaccayena
paccayo.
     [1761]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā     asaṅkiliṭṭhasaṅkilesikassa     dhammassa    sahajātaṃ    pacchājātaṃ
āhāraṃ indriyaṃ.
     [1762]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ.
     [1763]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṃ purejātaṃ.
     [1764]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā     asaṅkiliṭṭhasaṅkilesikassa     dhammassa    sahajātaṃ    pacchājātaṃ
āhāraṃ indriyaṃ.
     [1765]   Nahetuyā   cuddasa   naārammaṇe   cuddasa   naadhipatiyā
cuddasa    naanantare   cuddasa   nasamanantare   cuddasa   nasahajāte   dasa
naaññamaññe   dasa   nanissaye   dasa   naupanissaye   terasa  napurejāte
dvādasa   napacchājāte   cuddasa  naāsevane  nakamme  navipāke  cuddasa
naāhāre   naindriye   jhānena   namagge   cuddasa   nasampayutte  dasa
navippayutte   aṭṭha   noatthiyā   aṭṭha   nonatthiyā   cuddasa  novigate
cuddasa   noavigate   aṭṭha   .   nahetupaccayā  naārammaṇe  cuddasa .
Saṅkhittaṃ. Yathā kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1766]  Hetupaccayā  naārammaṇe satta ... Naadhipatiyā naanantare
nasamanantare    satta    naaññamaññe    tīṇi   naupanissaye   napurejāte
napacchājāte   naāsevane   nakamme   navipāke  naāhāre  naindriye
najhāne   satta   namagge   satta   nasampayutte   tīṇi  navippayutte  tīṇi
nonatthiyā   satta   novigate   satta   .  hetusahajātanissayaatthiavigatanti
naārammaṇe  satta  .  saṅkhittaṃ  .  yathā  kusalattike anulomapaccanīyagaṇanā
vibhattā evaṃ vibhajitabbaṃ.
                     Anulomapaccanīyaṃ.
     [1767]  Nahetupaccayā  ārammaṇe cha ... Adhipatiyā aṭṭha anantare
satta   samanantare   satta   sahajāte   nava   aññamaññe   tīṇi  nissaye
terasa   upanissaye  aṭṭha  purejāte  tīṇi  pacchājāte  tīṇi  āsevane
Tīṇi  kamme  satta  vipāke  cattāri  āhāre  indriye  jhāne  magge
satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā  terasa  natthiyā
satta vigate satta avigate terasa.
           Nahetupaccayā naārammaṇapaccayā adhipatiyā satta.
                           Saṅkhittaṃ
                yathā kusalattike paccanīyānulomagaṇanā
                vibhattā evaṃ vibhajitabbaṃ.
                      Paccanīyānulomaṃ.
                    Saṅkiliṭṭhattikaṃ pañcamaṃ
                            niṭṭhitaṃ
                  anulomatikapaṭṭhānaṃ purimaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 565-577. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1716&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1716&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1716&items=52              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1716&items=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1716              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]