ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Sahajātavāro
     [236]  Kusalaṃ  dhammaṃ  sahajāto  kusalo dhammo uppajjati hetupaccayā
kusalaṃ    ekaṃ    khandhaṃ    sahajātā    tayo    khandhā   tayo   khandhe
sahajāto   eko   khandho   dve   khandhe  sahajātā  dve  khandhā .
Kusalaṃ   dhammaṃ   sahajāto   abyākato   dhammo   uppajjati   hetupaccayā
kusale   khandhe   sahajātaṃ  cittasamuṭṭhānaṃ  rūpaṃ  .  kusalaṃ  dhammaṃ  sahajāto
Kusalo   ca   abyākato   ca   dhammā   uppajjanti   hetupaccayā  kusalaṃ
ekaṃ   khandhaṃ   sahajātā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  tayo
khandhe   sahajāto   eko   khandho  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [237]   Akusalaṃ   dhammaṃ   sahajāto   akusalo   dhammo  uppajjati
hetupaccayā   akusalaṃ  ekaṃ  khandhaṃ  sahajātā  tayo  khandhā  tayo  khandhe
sahajāto   eko   khandho   dve   khandhe  sahajātā  dve  khandhā .
Akusalaṃ   dhammaṃ   sahajāto   abyākato   dhammo   uppajjati  hetupaccayā
akusale  khandhe  sahajātaṃ  cittasamuṭṭhānaṃ  rūpaṃ  .  akusalaṃ  dhammaṃ  sahajāto
akusalo   ca   abyākato   ca   dhammā  uppajjanti  hetupaccayā  akusalaṃ
ekaṃ   khandhaṃ   sahajātā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  tayo
khandhe    sahajāto    eko    khandho   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [238]   Abyākataṃ  dhammaṃ  sahajāto  abyākato  dhammo  uppajjati
hetupaccayā    vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   sahajātā
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo  khandhe  sahajāto  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  sahajātā  dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
sahajātā   tayo   khandhā   kaṭattā   ca   rūpaṃ  tayo  khandhe  sahajāto
eko   khandho  kaṭattā  ca  rūpaṃ  dve  khandhe  sahajātā  dve  khandhā
Kaṭattā   ca   rūpaṃ   khandhe   sahajātaṃ   vatthu   vatthuṃ  sahajātā  khandhā
ekaṃ   mahābhūtaṃ   sahajātā   tayo   mahābhūtā  tayo  mahābhūte  sahajātaṃ
ekaṃ   mahābhūtaṃ   dve   mahābhūte  sahajātā  dve  mahābhūtā  mahābhūte
sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [239]    Kusalañca   abyākatañca   dhammaṃ   sahajāto   abyākato
dhammo   uppajjati   hetupaccayā   kusale   khandhe   ca   mahābhūte   ca
sahajātaṃ    cittasamuṭṭhānaṃ    rūpaṃ    .   akusalañca   abyākatañca   dhammaṃ
sahajāto    abyākato    dhammo    uppajjati    hetupaccayā   akusale
khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ.
             Yathā paṭiccavāre evaṃ vitthāretabbaṃ.
     [240]   Hetuyā   nava   ārammaṇe   tīṇi  ...  adhipatiyā  nava
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
tīṇi   nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   nava   vipāke   ekaṃ   āhāre   nava   indriye  nava
jhāne    nava    magge    nava    sampayutte   tīṇi   vippayutte   nava
atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
             Yathā paṭiccavāragaṇanā evaṃ gaṇetabbaṃ.
     [241]   Akusalaṃ   dhammaṃ   sahajāto   akusalo   dhammo  uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe   sahajāto
Vicikicchāsahagato uddhaccasahagato moho.
     [242]   Abyākataṃ  dhammaṃ  sahajāto  abyākato  dhammo  uppajjati
nahetupaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
sahajātā    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ   tayo   khandhe
sahajāto   eko  khandho  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  sahajātā
dve      khandhā     cittasamuṭṭhānañca     rūpaṃ     ahetukapaṭisandhikkhaṇe
vipākābyākataṃ   ekaṃ   khandhaṃ  sahajātā  tayo  khandhā  kaṭattā  ca  rūpaṃ
tayo   khandhe  sahajāto  eko  khandho  kaṭattā  ca  rūpaṃ  dve  khandhe
sahajātā   dve   khandhā   kaṭattā   ca   rūpaṃ   khandhe  sahajātaṃ  vatthu
vatthuṃ   sahajātā   khandhā   ekaṃ   mahābhūtaṃ   sahajātā  tayo  mahābhūtā
tayo   mahābhūte   sahajātaṃ   ekaṃ   mahābhūtaṃ  dve  mahābhūte  sahajātā
dve     mahābhūtā     mahābhūte     sahajātaṃ     cittasamuṭṭhānaṃ    rūpaṃ
kaṭattārūpaṃ  upādārūpaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    ekaṃ   mahābhūtaṃ   sahajātā   tayo   mahābhūtā   .pe.
Mahābhūte sahajātaṃ kaṭattārūpaṃ upādārūpaṃ.
             Yathā paṭiccavāre evaṃ vitthāretabbaṃ.
     [243]  Nahetuyā  dve  naārammaṇe  pañca  ...  naadhipatiyā nava
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye     pañca     napurejāte    satta    napacchājāte    nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
Naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
                     Paccanīyaṃ niṭṭhitaṃ.
     [244]   Hetupaccayā   naārammaṇe  pañca  ...  naadhipatiyā  nava
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
nava     nakamme     tīṇi     navipāke    nava    nasampayutte    pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [245]   Nahetupaccayā   ārammaṇe  dve  ...  anantare  dve
samanantare    dve    sahajāte    dve   aññamaññe   dve   nissaye
dve   upanissaye   dve   purejāte   dve  āsevane  dve  kamme
dve   vipāke   ekaṃ   āhāre  dve  indriye  dve  jhāne  dve
magge   ekaṃ   sampayutte   dve   vippayutte   dve   atthiyā  dve
natthiyā dve vigate dve avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                   Sahajātavāro niṭṭhito.
        Paṭiccatthaṃ nāma sahajātatthaṃ sahajātatthaṃ nāma paṭiccatthaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 80-84. https://84000.org/tipitaka/read/roman_item.php?book=40&item=236&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=236&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=236&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=236&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=236              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]