ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Paccayavāro
     [246]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  tayo  khandhe
paccayā   eko  khandho  dve  khandhe  paccayā  dve  khandhā  .  kusalaṃ
dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  .  kusalaṃ  dhammaṃ  paccayā  kusalo
ca   abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ   ekaṃ
khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo  khandhe
paccayā   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paccayā
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [247]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
hetupaccayā   akusalaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  tayo  khandhe
paccayā   eko   khandho   dve   khandhe   paccayā   dve  khandhā .
Akusalaṃ   dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā
akusale   khandhe  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  akusalaṃ  dhammaṃ  paccayā
akusalo   ca   abyākato   ca   dhammā  uppajjanti  hetupaccayā  akusalaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo
khandhe   paccayā   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [248]   Abyākataṃ   dhammaṃ  paccayā  abyākato  dhammo  uppajjati
hetupaccayā    vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paccayā  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paccayā  dve  khandhā
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
paccayā   tayo   khandhā   kaṭattā   ca   rūpaṃ   tayo   khandhe  paccayā
eko   khandho   kaṭattā  ca  rūpaṃ  dve  khandhe  paccayā  dve  khandhā
kaṭattā   ca   rūpaṃ   khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā
ekaṃ   mahābhūtaṃ   paccayā   tayo   mahābhūtā   tayo  mahābhūte  paccayā
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paccayā  dve  mahābhūtā  mahābhūte
paccayā     cittasamuṭṭhānaṃ     rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    vatthuṃ
paccayā vipākābyākatā kiriyābyākatā khandhā.
     {248.1}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
hetupaccayā  vatthuṃ  paccayā  kusalā  khandhā  .  abyākataṃ  dhammaṃ  paccayā
akusalo  dhammo  uppajjati  hetupaccayā  vatthuṃ  paccayā  akusalā khandhā.
Abyākataṃ   dhammaṃ  paccayā  kusalo  ca  abyākato  ca  dhammā  uppajjanti
hetupaccayā  vatthuṃ  paccayā  kusalā  khandhā mahābhūte paccayā cittasamuṭṭhānaṃ
rūpaṃ   .   abyākataṃ  dhammaṃ  paccayā  akusalo  ca  abyākato  ca  dhammā
uppajjanti   hetupaccayā   vatthuṃ   paccayā   akusalā   khandhā  mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [249]   Kusalañca   abyākatañca   dhammaṃ   paccayā  kusalo  dhammo
uppajjati    hetupaccayā    kusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhe   ca   vatthuñca   paccayā  eko  khandho
dve  khandhe  ca  vatthuñca  paccayā  dve  khandhā . Kusalañca abyākatañca
dhammaṃ   paccayā   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   ca   mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  .  kusalañca
abyākatañca    dhammaṃ   paccayā   kusalo   ca   abyākato   ca   dhammā
uppajjanti    hetupaccayā   kusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhe   ca   vatthuñca   paccayā  eko  khandho
dve   khandhe   ca   vatthuñca  paccayā  dve  khandhā  kusale  khandhe  ca
mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [250]   Akusalañca   abyākatañca  dhammaṃ  paccayā  akusalo  dhammo
uppajjati    hetupaccayā   akusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   tayo   khandhā   ca   vatthuñca   paccayā  eko  khandho
dve   khandhe   ca   vatthuñca   paccayā   dve   khandhā   .  akusalañca
abyākatañca   dhammaṃ   paccayā  abyākato  dhammo  uppajjati  hetupaccayā
akusale   khandhe   ca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Akusalañca    abyākatañca    dhammaṃ   paccayā   akusalo   ca   abyākato
ca   dhammā   uppajjanti   hetupaccayā   akusalaṃ  ekaṃ  khandhañca  vatthuñca
paccayā   tayo   khandhā   tayo   khandhe   ca  vatthuñca  paccayā  eko
Khandho   dve   khandhe   ca   vatthuñca   paccayā  dve  khandhā  akusale
khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [251]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
ārammaṇapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā  tayo
khandhe paccayā eko khandho dve khandhe paccayā dve khandhā.
     [252]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
ārammaṇapaccayā   akusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  tayo
khandhe  paccayā  eko  khandho  dve  khandhe  paccayā  dve  khandhā .
Abyākataṃ     dhammaṃ     paccayā     abyākato     dhammo    uppajjati
ārammaṇapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ  paccayā
tayo   khandhā   tayo   khandhe   paccayā   eko  khandho  dve  khandhe
paccayā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ   khandhaṃ
paccayā   tayo   khandhā   tayo   khandhe  paccayā  eko  khandho  dve
khandhe   paccayā   dve   khandhā   vatthuṃ   paccayā   khandhā  cakkhāyatanaṃ
paccayā      cakkhuviññāṇaṃ      sotāyatanaṃ     paccayā     sotaviññāṇaṃ
ghānāyatanaṃ      paccayā      ghānaviññāṇaṃ      jivhāyatanaṃ     paccayā
jivhāviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ   paccayā
vipākābyākatā kiriyābyākatā khandhā.
     [253]   Abyākataṃ   dhammaṃ   paccayā   kusalo   dhammo  uppajjati
ārammaṇapaccayā    vatthuṃ    paccayā    kusalā   khandhā   .   abyākataṃ
Dhammaṃ   paccayā   akusalo   dhammo   uppajjati   ārammaṇapaccayā   vatthuṃ
paccayā akusalā khandhā.
     [254]   Kusalañca   abyākatañca   dhammaṃ   paccayā  kusalo  dhammo
uppajjati     ārammaṇapaccayā     kusalaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   .pe.   dve   khandhe  ca  vatthuñca  paccayā
dve khandhā.
     [255]   Akusalañca   abyākatañca  dhammaṃ  paccayā  akusalo  dhammo
uppajjati     ārammaṇapaccayā    akusalaṃ    ekaṃ    khandhañca    vatthuñca
paccayā   tayo   khandhā   .pe.   dve   khandhe  ca  vatthuñca  paccayā
dve khandhā.
     [256]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
adhipatipaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tīṇi   .  akusalaṃ  dhammaṃ
paccayā    akusalo   dhammo   uppajjati   adhipatipaccayā   akusalaṃ   ekaṃ
khandhaṃ    paccayā    tīṇi   .   abyākataṃ   dhammaṃ   paccayā   abyākato
dhammo     uppajjati    adhipatipaccayā    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   ekaṃ
mahābhūtaṃ   paccayā   tayo   mahābhūtā   mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ    upādārūpaṃ    vatthuṃ   paccayā   vipākābyākatā   kiriyābyākatā
khandhā    .   abyākataṃ   dhammaṃ   paccayā   kusalo   dhammo   uppajjati
adhipatipaccayā   vatthuṃ   paccayā   kusalā   khandhā   .  yathā  hetupaccayaṃ
Evaṃ vitthāretabbaṃ.
     [257]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
anantarapaccayā   ...   samanantarapaccayā  ...  .  yathā  ārammaṇapaccayaṃ
evaṃ vitthāretabbaṃ.
     [258]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
sahajātapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tīṇi  .  akusalaṃ  dhammaṃ
paccayā    tīṇi   .   abyākataṃ   dhammaṃ   paccayā   abyākato   dhammo
uppajjati     sahajātapaccayā    vipākābyākataṃ    kiriyābyākataṃ    ekaṃ
khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
ekaṃ  mahābhūtaṃ  paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paccayā   .pe.   mahābhūte   paccayā
kaṭattārūpaṃ    upādārūpaṃ    cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   .pe.
Kāyāyatanaṃ    paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   vipākābyākatā
kiriyābyākatā   khandhā   .   abyākataṃ   dhammaṃ  paccayā  kusalo  dhammo
uppajjati   sahajātapaccayā   vatthuṃ   paccayā   kusalā   khandhā  .  yathā
hetupaccayaṃ evaṃ vitthāretabbaṃ.
     [259]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
aññamaññapaccayā   ekaṃ   .   akusalaṃ   dhammaṃ   paccayā  akusalo  dhammo
uppajjati    aññamaññapaccayā    ekaṃ   .   abyākataṃ   dhammaṃ   paccayā
abyākato     dhammo    uppajjati    aññamaññapaccayā    vipākābyākataṃ
Kiriyābyākataṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā   .pe.   dve
khandhe   paccayā   dve   khandhā   paṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ
khandhaṃ   paccayā   tayo  khandhā  vatthu  ca  .pe.  dve  khandhe  paccayā
dve   khandhā   vatthu  ca  khandhe  paccayā  vatthu  vatthuṃ  paccayā  khandhā
ekaṃ   mahābhūtaṃ   paccayā   tayo   mahābhūtā   .pe.   dve  mahābhūte
paccayā  dve mahābhūtā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    ekaṃ    mahābhūtaṃ   paccayā   tayo   mahābhūtā   .pe.
Dve    mahābhūte    paccayā   dve   mahābhūtā   cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ
paccayā   vipākābyākatā   kiriyābyākatā   khandhā  .  abyākataṃ  dhammaṃ
paccayā   kusalo   dhammo   uppajjati   aññamaññapaccayā   vatthuṃ  paccayā
kusalā khandhā. Yathā ārammaṇapaccayaṃ evaṃ vitthāretabbaṃ.
     [260]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
nissayapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  .  yathā
sahajātapaccayaṃ evaṃ vitthāretabbaṃ.
     [261]  Kusalaṃ  dhammaṃ paccayā kusalo dhammo uppajjati upanissayapaccayā
kusalaṃ ekaṃ khandhaṃ paccayā. Ārammaṇapaccayasadisaṃ.
     [262]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
purejātapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  .pe.
Dve   khandhe  paccayā  dve  khandhā  vatthuṃ  purejātapaccayā  .  akusalaṃ
Dhammaṃ   paccayā   akusalo   dhammo   uppajjati   purejātapaccayā  akusalaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   .pe.  dve  khandhe  paccayā
dve khandhā vatthuṃ purejātapaccayā.
     {262.1}  Abyākataṃ  dhammaṃ  paccayā  abyākato  dhammo  uppajjati
purejātapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ  paccayā
tayo  khandhā  .pe. Dve khandhe paccayā dve khandhā vatthuṃ purejātapaccayā
cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ   paccayā
kāyaviññāṇaṃ   vatthuṃ   paccayā   vipākābyākatā   kiriyābyākatā  khandhā
vatthuṃ purejātapaccayā.
     {262.2}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
purejātapaccayā  vatthuṃ  paccayā  kusalā  khandhā  vatthuṃ  purejātapaccayā.
Abyākataṃ   dhammaṃ   paccayā   akusalo  dhammo  uppajjati  purejātapaccayā
vatthuṃ paccayā akusalā khandhā vatthuṃ purejātapaccayā.
     {262.3}   Kusalañca   abyākatañca  dhammaṃ  paccayā  kusalo  dhammo
uppajjati   purejātapaccayā   kusalaṃ   ekaṃ   khandhañca   vatthuñca  paccayā
tayo  khandhā  .pe.  dve  khandhe  ca  vatthuñca paccayā dve khandhā vatthuṃ
purejātapaccayā   .   akusalañca   abyākatañca   dhammaṃ  paccayā  akusalo
dhammo   uppajjati   purejātapaccayā   akusalaṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  .pe.  dve khandhe ca vatthuñca paccayā dve khandhā
vatthuṃ purejātapaccayā.
     [263]  Kusalaṃ  dhammaṃ paccayā kusalo dhammo uppajjati āsevanapaccayā
Kusalaṃ    ekaṃ    khandhaṃ    paccayā    .pe.   akusalaṃ   dhammaṃ   paccayā
akusalo    dhammo   uppajjati   āsevanapaccayā   akusalaṃ   ekaṃ   khandhaṃ
paccayā    .pe.    abyākataṃ    dhammaṃ   paccayā   abyākato   dhammo
uppajjati    āsevanapaccayā    kiriyābyākataṃ    ekaṃ   khandhaṃ   paccayā
tayo   khandhā   tayo   khandhe   paccayā   eko  khandho  dve  khandhe
paccayā   dve   khandhā   vatthuṃ   paccayā   kiriyābyākatā   khandhā .
Abyākataṃ   dhammaṃ   paccayā   kusalo   dhammo  uppajjati  āsevanapaccayā
vatthuṃ   paccayā   kusalā   khandhā  .  abyākataṃ  dhammaṃ  paccayā  akusalo
dhammo   uppajjati   āsevanapaccayā  vatthuṃ  paccayā  akusalā  khandhā .
Kusalañca   abyākatañca   dhammaṃ   paccayā   .pe.  akusalañca  abyākatañca
dhammaṃ   paccayā   akusalo   dhammo   uppajjati   āsevanapaccayā  akusalaṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā .pe.
     [264]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
kammapaccayā  kusalaṃ  ekaṃ  khandhaṃ  paccayā  tīṇi  .  akusalaṃ  dhammaṃ  paccayā
akusalo   dhammo   uppajjati   kammapaccayā   tīṇi   .   abyākataṃ  dhammaṃ
paccayā   abyākato   dhammo   uppajjati   kammapaccayā   vipākābyākataṃ
kiriyābyākataṃ    ekaṃ   khandhaṃ   paccayā   .pe.   paṭisandhikkhaṇe   ekaṃ
mahābhūtaṃ     paccayā     .pe.     asaññasattānaṃ     ekaṃ    mahābhūtaṃ
paccayā   .pe.   mahābhūte  paccayā  kaṭattārūpaṃ  upādārūpaṃ  cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā.
     {264.1}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
kammapaccayā  vatthuṃ  paccayā  kusalā  khandhā  .  abyākataṃ  dhammaṃ  paccayā
akusalo  dhammo  uppajjati  kammapaccayā  vatthuṃ  paccayā  akusalā khandhā.
Kusalañca   abyākatañca  dhammaṃ  paccayā  kusalo  ca  abyākato  ca  dhammā
uppajjanti    kammapaccayā    .pe.    akusalañca    abyākatañca   dhammaṃ
paccayā   akusalo   ca   abyākato  ca  dhammā  uppajjanti  kammapaccayā
akusalaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   .pe.   akusale  khandhe
ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [265]   Abyākataṃ   dhammaṃ  paccayā  abyākato  dhammo  uppajjati
vipākapaccayā     vipākābyākataṃ    ekaṃ    khandhaṃ    paccayā    .pe.
Paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ   paccayā   .pe.   cakkhāyatanaṃ  paccayā
cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ
paccayā vipākābyākatā khandhā.
     [266]  Kusalaṃ  dhammaṃ  paccayā kusalo dhammo uppajjati āhārapaccayā
kusalaṃ    ekaṃ    khandhaṃ   paccayā   tīṇi   .   akusalaṃ   dhammaṃ   paccayā
tīṇi   .   abyākataṃ   dhammaṃ   paccayā   abyākato   dhammo   uppajjati
āhārapaccayā   .pe.   paṭisandhikkhaṇe   .pe.   āhārasamuṭṭhānaṃ  ekaṃ
mahābhūtaṃ     .pe.     cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    .pe.
Kāyāyatanaṃ    paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   vipākābyākatā
Kiriyābyākatā khandhā. Paripuṇṇaṃ.
     [267]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
indriyapaccayā   .pe.   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  paccayā  .pe.
Cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ      .pe.      kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā  vipākābyākatā  kiriyābyākatā
khandhā indriyapaccayā. Yathā kammapaccayā evaṃ vitthāretabbaṃ.
     [268]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
jhānapaccayā    maggapaccayā    .    jhānapaccayāpi    maggapaccayāpi  .
Yathā hetupaccayā evaṃ vitthāretabbaṃ.
     [269]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
sampayuttapaccayā. Ārammaṇapaccayasadisaṃ.
     [270]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
vippayuttapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  .pe.
Dve   khandhe   paccayā  dve  khandhā  vatthuṃ  vippayuttapaccayā  .  kusalaṃ
dhammaṃ    paccayā    abyākato    dhammo    uppajjati   vippayuttapaccayā
kusale   khandhe  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  vippayuttapaccayā .
Kusalaṃ   dhammaṃ   paccayā   kusalo   ca  abyākato  ca  dhammā  uppajjanti
vippayuttapaccayā  kusalaṃ  ekaṃ  khandhaṃ  paccayā  tayo khandhā cittasamuṭṭhānañca
rūpaṃ     .pe.     dve     khandhe     paccayā     dve     khandhā
cittasamuṭṭhānañca   rūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ
Rūpaṃ khandhe vippayuttapaccayā.
     {270.1}   Akusalaṃ   dhammaṃ   paccayā   akusalo  dhammo  uppajjati
vippayuttapaccayā  akusalaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  .pe. Dve
khandhe   paccayā  dve  khandhā  vatthuṃ  vippayuttapaccayā  .  akusalaṃ  dhammaṃ
paccayā    abyākato    dhammo   uppajjati   vippayuttapaccayā   akusale
khandhe   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  vippayuttapaccayā  .  akusalaṃ
dhammaṃ  paccayā  akusalo  ca abyākato ca dhammā uppajjanti vippayuttapaccayā
akusalaṃ  ekaṃ  khandhaṃ  paccayā  tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve
khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ khandhā vatthuṃ vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
     {270.2}  Abyākataṃ  dhammaṃ  paccayā  abyākato  dhammo  uppajjati
vippayuttapaccayā   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ  paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .pe.  dve  khandhe  paccayā  dve
khandhā    cittasamuṭṭhānañca    rūpaṃ    khandhā    vatthuṃ    vippayuttapaccayā
cittasamuṭṭhānaṃ     rūpaṃ     khandhe     vippayuttapaccayā     paṭisandhikkhaṇe
vipākābyākataṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā   kaṭattā   ca
rūpaṃ  .pe.  dve  khandhe  paccayā  dve  khandhā  kaṭattā  ca rūpaṃ khandhā
vatthuṃ      vippayuttapaccayā     kaṭattārūpaṃ    khandhe    vippayuttapaccayā
khandhe    paccayā    vatthu    vatthuṃ   paccayā   khandhā   khandhā   vatthuṃ
vippayuttapaccayā    vatthu    khandhe    vippayuttapaccayā   ekaṃ   mahābhūtaṃ
Paccayā   .pe.   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ      khandhe     vippayuttapaccayā     cakkhāyatanaṃ     paccayā
cakkhuviññāṇaṃ    .pe.    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ
paccayā      vipākābyākatā      kiriyābyākatā     khandhā     vatthuṃ
vippayuttapaccayā.
     {270.3}   Abyākataṃ   dhammaṃ   paccayā  kusalo  dhammo  uppajjati
vippayuttapaccayā  vatthuṃ  paccayā  kusalā  khandhā  vatthuṃ  vippayuttapaccayā.
Abyākataṃ   dhammaṃ   paccayā   akusalo  dhammo  uppajjati  vippayuttapaccayā
vatthuṃ   paccayā   akusalā   khandhā  vatthuṃ  vippayuttapaccayā  .  abyākataṃ
dhammaṃ  paccayā  kusalo  ca  abyākato ca dhammā uppajjanti vippayuttapaccayā
vatthuṃ   paccayā   kusalā   khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
khandhā vatthuṃ vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
     {270.4}  Abyākataṃ  dhammaṃ  paccayā akusalo ca abyākato ca dhammā
uppajjanti   vippayuttapaccayā   vatthuṃ  paccayā  akusalā  khandhā  mahābhūte
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhā  vatthuṃ  vippayuttapaccayā  cittasamuṭṭhānaṃ
rūpaṃ   khandhe   vippayuttapaccayā  .  kusalañca  abyākatañca  dhammaṃ  paccayā
kusalo  dhammo  uppajjati  vippayuttapaccayā  kusalaṃ  ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  tayo  khandhe ca vatthuñca paccayā eko khandho dve
khandhe  ca  vatthuñca  paccayā  dve khandhā vatthuṃ vippayuttapaccayā. Kusalañca
Abyākatañca     dhammaṃ     paccayā    abyākato    dhammo    uppajjati
vippayuttapaccayā  kusale  khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ khandhe vippayuttapaccayā.
     {270.5}   Kusalañca   abyākatañca   dhammaṃ   paccayā   kusalo  ca
abyākato    ca   dhammā   uppajjanti   vippayuttapaccayā   kusalaṃ   ekaṃ
khandhañca   vatthuñca   paccayā   tayo   khandhā  tayo  khandhe  ca  vatthuñca
paccayā  eko  khandho  dve  khandhe  ca  vatthuñca  paccayā  dve khandhā
kusale   khandhe   ca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhā
vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ  rūpaṃ  khandhe  vippayuttapaccayā .
Akusalañca   abyākatañca   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
vippayuttapaccayā   akusalaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā
.pe. Dve khandhe ca vatthuñca paccayā dve khandhā vatthuṃ vippayuttapaccayā.
     {270.6}   Akusalañca   abyākatañca   dhammaṃ   paccayā  abyākato
dhammo   uppajjati   vippayuttapaccayā   akusale  khandhe  ca  mahābhūte  ca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   khandhe   vippayuttapaccayā   .  akusalañca
abyākatañca  dhammaṃ  paccayā  akusalo  ca  abyākato  ca dhammā uppajjanti
vippayuttapaccayā   akusalaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā
.pe.  dve  khandhe  ca  vatthuñca  paccayā  dve khandhā akusale khandhe ca
mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhā  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā.
     [271]    Kusalaṃ    dhammaṃ   paccayā   kusalo   dhammo   uppajjati
atthipaccayā    .pe.    atthipaccayā   sahajātapaccayasadisaṃ   kātabbaṃ  .
Natthipaccayā    vigatapaccayā    ārammaṇapaccayasadisaṃ    .    avigatapaccayā
sahajātapaccayasadisaṃ.
     [272]    Hetuyā    sattarasa    ārammaṇe    satta   adhipatiyā
sattarasa    anantare    satta   samanantare   satta   sahajāte   sattarasa
aññamaññe   satta   nissaye   sattarasa   upanissaye   satta   purejāte
satta   āsevane   satta   kamme   sattarasa   vipāke  ekaṃ  āhāre
sattarasa    indriye    sattarasa    jhāne   sattarasa   magge   sattarasa
sampayutte   satta   vippayutte   sattarasa   atthiyā   sattarasa   natthiyā
satta vigate satta avigate sattarasa.
     [273]    Hetupaccayā    ārammaṇe    satta   ...   adhipatiyā
sattarasa   anantare   satta  samanantare  satta  sahajāte  sattarasa  .pe.
Avigate sattarasa.
     [274]   Hetupaccayā  ārammaṇapaccayā  adhipatiyā  satta  (sabbattha
satta) ... Vipāke ekaṃ avigate satta.
     [275]  Hetupaccayā  ārammaṇapaccayā  adhipatipaccayā anantarapaccayā
samanantarapaccayā            sahajātapaccayā           aññamaññapaccayā
nissayapaccayā     upanissayapaccayā    purejātapaccayā    āsevanapaccayā
kamme satta ... Āhāre satta avigate satta.
     [276] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
kammapaccayā āhārapaccayā vigatapaccayā avigate satta.
     [277]     Hetupaccayā     ārammaṇapaccayā     purejātapaccayā
kammapaccayā vipākapaccayā āhāre ekaṃ ... Avigate ekaṃ.
     [278]     Hetupaccayā     ārammaṇapaccayā     purejātapaccayā
kammapaccayā vipākapaccayā āhārapaccayā vigatapaccayā avigate ekaṃ.
                       Hetumūlakaṃ.
     [279]  Ārammaṇapaccayā  hetuyā  satta ... Adhipatiyā satta .pe.
Ārammaṇamūlakaṃ yathā hetumūlakaṃ evaṃ vitthāretabbaṃ.
     [280]  Adhipatipaccayā  hetuyā  sattarasa  .  anantarapaccayā  ...
Samanantarapaccayā  hetuyā  satta  .  sahajātapaccayā  ... Aññamaññapaccayā
nissayapaccayā   upanissayapaccayā   purejātapaccayā  ...  āsevanapaccayā
hetuyā   satta   ...   ārammaṇe   satta   adhipatiyā  satta  anantare
satta   samanantare   satta   sahajāte   satta  aññamaññe  satta  nissaye
satta   upanissaye   satta   purejāte   satta   kamme  satta  āhāre
satta   indriye   satta   jhāne  satta  magge  satta  sampayutte  satta
vippayutte    satta   atthiyā   satta   natthiyā   satta   vigate   satta
avigate satta.
     [281] Kammapaccayā ... Vipākapaccayā hetuyā ekaṃ ... Ārammaṇe
ekaṃ  adhipatiyā  ekaṃ  anantare  ekaṃ  samanantare  ekaṃ  sahajāte ekaṃ
Aññamaññe   ekaṃ   nissaye   ekaṃ  upanissaye  ekaṃ  purejāte  ekaṃ
kamme   ekaṃ   āhāre   ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  magge
ekaṃ   sampayutte   ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā
ekaṃ vigate ekaṃ avigate ekaṃ.
     [282]    Āhārapaccayā    ...   indriyapaccayā   jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā ... Avigatapaccayā hetuyā sattarasa ... Ārammaṇe
satta vigate satta.
                 Paccayavāre anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 85-101. https://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=246&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=246&items=37              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=246&items=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=246              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]