ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [283]   Akusalaṃ   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    paccayā
vicikicchāsahagato uddhaccasahagato moho.
     {283.1}  Abyākataṃ  dhammaṃ  paccayā  abyākato  dhammo  uppajjati
nahetupaccayā  ahetukaṃ  vipākābyākataṃ  kiriyābyākataṃ  ekaṃ  khandhaṃ paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .pe. Dve khandhe paccayā dve khandhā
cittasamuṭṭhānañca   rūpaṃ   ahetukapaṭisandhikkhaṇe  vipākābyākataṃ  ekaṃ  khandhaṃ
paccayā  tayo khandhā kaṭattā ca rūpaṃ .pe. Dve khandhe paccayā dve khandhā
kaṭattā  ca  rūpaṃ  khandhe  paccayā  vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ
paccayā   tayo   mahābhūtā   .pe.   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paccayā   tayo
mahābhūtā   .pe.  mahābhūte  paccayā  kaṭattārūpaṃ  upādārūpaṃ  cakkhāyatanaṃ
paccayā   cakkhuviññāṇaṃ   .pe.   kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ  vatthuṃ
paccayā ahetukavipākābyākatā kiriyābyākatā khandhā.
     {283.2}   Abyākataṃ   dhammaṃ  paccayā  akusalo  dhammo  uppajjati
nahetupaccayā  vatthuṃ  paccayā  vicikicchāsahagato  uddhaccasahagato  moho .
Akusalañca   abyākatañca   dhammaṃ   paccayā   akusalo   dhammo   uppajjati
nahetupaccayā   vicikicchāsahagate   uddhaccasahagate   khandhe   ca   vatthuñca
paccayā vicikicchāsahagato uddhaccasahagato moho.



             The Pali Tipitaka in Roman Character Volume 40 page 101-102. https://84000.org/tipitaka/read/roman_item.php?book=40&item=283&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=283&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=283&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=283&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=283              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]