ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [719]    Napacchājātapaccayā   nahetupaccayā   .   saṅkhittaṃ  .
Nanissayapaccayā   naupanissayapaccayā   napurejāte  tīṇi  ...  naāsevane
tīṇi   nakamme   ekaṃ   navipāke   tīṇi   naāhāre   tīṇi   naindriye
tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi   navippayutte
tīṇi   noatthiyā   dve   nonatthiyā   tīṇi   novigate  tīṇi  noavigate
dve. Saṅkhittaṃ. Naāsevanapaccayā yathā nahetupaccayā evaṃ.
                        Nakammamūlakaṃ
     [720]   Nakammapaccayā   nahetuyā   paṇṇarasa   ...  naārammaṇe
paṇṇarasa    naadhipatiyā    paṇṇarasa    naanantare   paṇṇarasa   nasamanantare
paṇṇarasa    nasahajāte    ekādasa   naaññamaññe   ekādasa   nanissaye
ekādasa   naupanissaye   paṇṇarasa   napurejāte   terasa   napacchājāte
paṇṇarasa   naāsevane   paṇṇarasa  navipāke  paṇṇarasa  naāhāre  paṇṇarasa
naindriye   paṇṇarasa   najhāne   paṇṇarasa  namagge  paṇṇarasa  nasampayutte
ekādasa   navippayutte   nava   noatthiyā   nava   nonatthiyā   paṇṇarasa
novigate paṇṇarasa noavigate nava.
     [721]     Nakammapaccayā     nahetupaccayā     naārammaṇapaccayā
naadhipatiyā  paṇṇarasa  .  saṅkhittaṃ  .  ... Naupanissaye terasa napurejāte
terasa napacchājāte paṇṇarasa. Saṅkhittaṃ. ... Noavigate nava.
     [722]    Nakammapaccayā    nahetupaccayā   naārammaṇapaccayā  .
Saṅkhittaṃ   .   nanissayapaccayā   naupanissaye   pañca   ...  napurejāte
ekādasa   napacchājāte   nava   naāsevane  ekādasa  .  saṅkhittaṃ .
... Noavigate nava.
     [723]  Nakammapaccayā  nahetupaccayā. Saṅkhittaṃ. Naupanissayapaccayā
napurejāte   pañca   ...   napacchājāte   ekaṃ   naāsevane   pañca
navipāke   pañca   naāhāre   pañca   naindriye  pañca  najhāne  pañca
namagge   pañca   nasampayutte   pañca   navippayutte   ekaṃ   nonatthiyā
Pañca novigate pañca.



             The Pali Tipitaka in Roman Character Volume 40 page 242-244. https://84000.org/tipitaka/read/roman_item.php?book=40&item=719&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=40&item=719&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=719&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=719&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=719              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]