ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
               Sanidassanasappaṭighattikaṃ
                      paṭiccavāro
     [2175]    Anidassanasappaṭighaṃ    dhammaṃ   paṭicca   anidassanasappaṭigho
dhammo    uppajjati    hetupaccayā    anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
anidassanasappaṭighe    mahābhūte   paṭicca   anidassanasappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ     kaṭattārūpaṃ     upādārūpaṃ    phoṭṭhabbāyatanaṃ    paṭiccacakkhāyatanaṃ
rasāyatanaṃ    .    anidassanasappaṭighaṃ    dhammaṃ   paṭicca   sanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā     anidassanasappaṭighe    mahābhūte
paṭicca      sanidassanasappaṭighaṃ      cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ
upādārūpaṃ phoṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ.
     {2175.1}   Anidassanasappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
dhammo   uppajjati   hetupaccayā   anidassanasappaṭighe   mahābhūte   paṭicca
anidassanaappaṭighaṃ     cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ
phoṭṭhabbāyatanaṃ   paṭicca   āpodhātu   indriyaṃ  kabaḷiṃkāro  āhāro .
Anidassanasappaṭighaṃ   dhammaṃ   paṭicca  sanidassanasappaṭigho  ca  anidassanaappaṭigho
ca    dhammā    uppajjanti   hetupaccayā   anidassanasappaṭighe   mahābhūte
paṭicca    sanidassanasappaṭighañca    anidassanaappaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ
kaṭattārūpaṃ  upādārūpaṃ  phoṭṭhabbāyatanaṃ  paṭicca rūpāyatanaṃ āpodhātu indriyaṃ
Kabaḷiṃkāro āhāro.
     {2175.2}   Anidassanasappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
ca     anidassanaappaṭigho     ca    dhammā    uppajjanti    hetupaccayā
anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ   paṭicca   dve  mahābhūtā  āpodhātu
ca  dve  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ āpodhātu ca anidassanasappaṭighe
mahābhūte       paṭicca      anidassanasappaṭighañca      anidassanaappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ     upādārūpaṃ     phoṭṭhabbāyatanaṃ
paṭicca    cakkhāyatanaṃ    rasāyatanaṃ    āpodhātu    indriyaṃ   kabaḷiṃkāro
āhāro.
     {2175.3}   Anidassanasappaṭighaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho
ca     anidassanasappaṭigho     ca    dhammā    uppajjanti    hetupaccayā
anidassanasappaṭighe       mahābhūte       paṭicca      sanidassanasappaṭighañca
anidassanasappaṭighañca     cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ
phoṭṭhabbāyatanaṃ paṭicca rūpāyatanaṃ cakkhāyatanaṃ rasāyatanaṃ.
     {2175.4}   Anidassanasappaṭighaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho
ca   anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā  uppajjanti
hetupaccayā   anidassanasappaṭighe   mahābhūte   paṭicca   sanidassanasappaṭighañca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca   rūpāyatanaṃ  cakkhāyatanaṃ
rasāyatanaṃ āpodhātu indriyaṃ kabaḷiṃkāro āhāro.
     [2176]    Anidassanaappaṭighaṃ    dhammaṃ   paṭicca   anidassanaappaṭigho
dhammo    ...   hetupaccayā   anidassanaappaṭighaṃ   ekaṃ   khandhaṃ   paṭicca
Tayo   khandhā   anidassanaappaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ   dve  khandhe
paṭicca    dve    khandhā    anidassanaappaṭighañca    cittasamuṭṭhānaṃ    rūpaṃ
paṭisandhikkhaṇe   anidassanaappaṭighaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
anidassanaappaṭighañca   kaṭattārūpaṃ   dve   khandhe   ...   khandhe  paṭicca
vatthu    vatthuṃ   paṭicca   khandhā   āpodhātuṃ   paṭicca   anidassanaappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    āpodhātuṃ   paṭicca
indriyaṃ kabaḷiṃkāro āhāro.
     {2176.1}   Anidassanaappaṭighaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho
dhammo  ...  hetupaccayā  anidassanaappaṭighe khandhe paṭicca sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   paṭicca
sanidassanasappaṭighaṃ    kaṭattārūpaṃ    āpodhātuṃ    paṭicca   sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ āpodhātuṃ paṭicca rūpāyatanaṃ.
     {2176.2}   Anidassanaappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
dhammo  ...  hetupaccayā  anidassanaappaṭighe khandhe paṭicca anidassanasappaṭighaṃ
cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   paṭicca
anidassanasappaṭighaṃ    kaṭattārūpaṃ    āpodhātuṃ    paṭicca   anidassanasappaṭighaṃ
cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  āpodhātuṃ  paṭicca  cakkhāyatanaṃ
rasāyatanaṃ.
     {2176.3}   Anidassanaappaṭighaṃ  dhammaṃ  paṭicca  sanidassanasappaṭigho  ca
anidassanaappaṭigho    ca   dhammā   ...   hetupaccayā   anidassanaappaṭighaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  sanidassanasappaṭighañca  anidassanaappaṭighañca
Cittasamuṭṭhānaṃ   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ
ekaṃ     khandhaṃ     paṭicca     tayo     khandhā     sanidassanasappaṭighañca
anidassanaappaṭighañca   kaṭattārūpaṃ   dve  khandhe  ...  āpodhātuṃ  paṭicca
sanidassanasappaṭighañca          anidassanaappaṭighañca          cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āpodhātuṃ   paṭicca   rūpāyatanaṃ  indriyaṃ
kabaḷiṃkāro āhāro.
     {2176.4}   Anidassanaappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
ca   anidassanaappaṭigho   ca   dhammā  ...  hetupaccayā  anidassanaappaṭighaṃ
ekaṃ     khandhaṃ     paṭicca     tayo     khandhā     anidassanasappaṭighañca
anidassanaappaṭighañca  cittasamuṭṭhānaṃ  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
anidassanaappaṭighaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  anidassanasappaṭighañca
anidassanaappaṭighañca   kaṭattārūpaṃ   dve  khandhe  ...  āpodhātuṃ  paṭicca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    āpodhātuṃ   paṭicca   cakkhāyatanaṃ   rasāyatanaṃ
indriyaṃ kabaḷiṃkāro āhāro.
     {2176.5}   Anidassanaappaṭighaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho
ca     anidassanasappaṭigho     ca    dhammā    uppajjanti    hetupaccayā
anidassanaappaṭighe        khandhe       paṭicca       sanidassanasappaṭighañca
anidassanasappaṭighañca        cittasamuṭṭhānaṃ       rūpaṃ       paṭisandhikkhaṇe
anidassanaappaṭighe        khandhe       paṭicca       sanidassanasappaṭighañca
anidassanasappaṭighañca        kaṭattārūpaṃ        āpodhātuṃ        paṭicca
sanidassanasappaṭighañca          anidassanasappaṭighañca          cittasamuṭṭhānaṃ
Rūpaṃ     kaṭattārūpaṃ     upādārūpaṃ    āpodhātuṃ    paṭicca    rūpāyatanaṃ
cakkhāyatanaṃ rasāyatanaṃ.
     {2176.6}   Anidassanaappaṭighaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho
ca   anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā  uppajjanti
hetupaccayā    anidassanaappaṭighaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
cittasamuṭṭhānaṃ   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  sanidassanasappaṭighañca  anidassanasappaṭighañca
anidassanaappaṭighañca   kaṭattārūpaṃ   dve  khandhe  ...  āpodhātuṃ  paṭicca
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  āpodhātuṃ  paṭicca  rūpāyatanaṃ
cakkhāyatanaṃ rasāyatanaṃ indriyaṃ kabaḷiṃkāro āhāro.
     [2177]     Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca      sanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
khandhe    ca   mahābhūte   ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca      paṭicca     rūpāyatanaṃ     .      anidassanasappaṭighañca
Anidassanaappaṭighañca     dhammaṃ     paṭicca     anidassanasappaṭigho    dhammo
uppajjati   hetupaccayā   anidassanaappaṭighe   khandhe   ca   mahābhūte  ca
paṭicca     anidassanasappaṭighaṃ     cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  anidassanasappaṭighaṃ
kaṭattārūpaṃ     anidassanasappaṭighaṃ     ekaṃ    mahābhūtañca    āpodhātuñca
paṭicca   dve   mahābhūtā   dve   mahābhūte   ca  āpodhātuñca  paṭicca
ekaṃ    mahābhūtaṃ    anidassanasappaṭighe    mahābhūte    ca   āpodhātuñca
paṭicca   anidassanasappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ
phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ rasāyatanaṃ.
     {2177.1}        Anidassanasappaṭighañca        anidassanaappaṭighañca
dhammaṃ    paṭicca    anidassanaappaṭigho    dhammo   uppajjati   hetupaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  anidassanaappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   anidassanaappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
mahābhūte   ca   āpodhātuñca   paṭicca   anidassanaappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ     kaṭattārūpaṃ     upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca
paṭicca indriyaṃ kabaḷiṃkāro āhāro.
     {2177.2}   Anidassanasappaṭighañca  anidassanaappaṭighañca  dhammaṃ  paṭicca
sanidassanasappaṭigho  ca  anidassanaappaṭigho  ca  dhammā uppajjanti hetupaccayā
anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
Anidassanaappaṭighañca        cittasamuṭṭhānaṃ       rūpaṃ       paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
anidassanaappaṭighañca    kaṭattārūpaṃ    anidassanasappaṭighe    mahābhūte    ca
āpodhātuñca      paṭicca     sanidassanasappaṭighañca     anidassanaappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca paṭicca rūpāyatanaṃ indriyaṃ kabaḷiṃkāro āhāro.
     {2177.3}     Anidassanasappaṭighañca    anidassanaappaṭighañca    dhammaṃ
paṭicca   anidassanasappaṭigho   ca  anidassanaappaṭigho  ca  dhammā  uppajjanti
hetupaccayā    anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
anidassanasappaṭighañca           anidassanaappaṭighañca           kaṭattārūpaṃ
anidassanasappaṭighe    mahābhūte   ca   āpodhātuñca   paṭicca   anidassana-
sappaṭighañca        anidassanaappaṭighañca        cittasamuṭṭhānaṃ       rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
cakkhāyatanaṃ rasāyatanaṃ indriyaṃ kabaḷiṃkāro āhāro.
     {2177.4}     Anidassanasappaṭighañca    anidassanaappaṭighañca    dhammaṃ
paṭicca   sanidassanasappaṭigho   ca  anidassanasappaṭigho  ca  dhammā  uppajjanti
hetupaccayā  anidassanaappaṭighe  khandhe  ca  mahābhūte  ca paṭicca sanidassana-
sappaṭighañca    anidassanasappaṭighañca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
Anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
anidassanasappaṭighañca    kaṭattārūpaṃ    anidassanasappaṭighe    mahābhūte    ca
āpodhātuñca      paṭicca     sanidassanasappaṭighañca     anidassanasappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca paṭicca rūpāyatanaṃ cakkhāyatanaṃ rasāyatanaṃ.
     {2177.5}        Anidassanasappaṭighañca        anidassanaappaṭighañca
dhammaṃ    paṭicca    sanidassanasappaṭigho    ca   ca   anidassanasappaṭigho   ca
anidassanaappaṭigho    ca   dhammā   uppajjanti   hetupaccayā   anidassana-
appaṭighe    khandhe   ca   mahābhūte   ca   paṭicca   sanidassanasappaṭighañca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
kaṭattārūpaṃ    anidassanasappaṭighe   mahābhūte   ca   āpodhātuñca   paṭicca
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca    paṭicca    rūpāyatanaṃ    cakkhāyatanaṃ   rasāyatanaṃ   indriyaṃ
kabaḷiṃkāro āhāro.
     [2178]    Anidassanaappaṭighaṃ    dhammaṃ   paṭicca   anidassanaappaṭigho
dhammo    uppajjati    ārammaṇapaccayā   anidassanaappaṭighaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ
ekaṃ    khandhaṃ   paṭicca   tayo   khandhā   dve   khandhe   ...   vatthuṃ
Paṭicca khandhā.
     [2179]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    adhipatipaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
anidassanasappaṭighe   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ
anidassanasappaṭighamūlake    iminā   kāraṇena   satta   pañhā   vibhajitabbā
pariyosānapadā natthi.
     [2180]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    adhipatipaccayā    anidassanaappaṭighaṃ    ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   anidassanaappaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ  dve
khandhe   ...   āpodhātuṃ   paṭicca  anidassanaappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
iminā    kāraṇena   anidassanaappaṭighamūlake   satta   pañhā   vibhajitabbā
niṭṭhānapadā natthi.
     [2181]   Anidassanasappaṭighañca   anidassanaappaṭighañca   dhammaṃ   paṭicca
sanidassanasappaṭigho   dhammo   uppajjati   adhipatipaccayā   anidassanaappaṭighe
khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
anidassanaappaṭighe    mahābhūte   ca   āpodhātuñca   paṭicca   sanidassana-
sappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   iminā   kāraṇena  sattapi
pañhā vibhajitabbā.
     [2182]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
Dhammo uppajjati anantarapaccayā samanantarapaccayā ārammaṇasadisaṃ.
     [2183]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati   sahajātapaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca  dve  mahābhūtā  dve  mahābhūte  paṭicca  ekaṃ mahābhūtaṃ anidassana-
sappaṭighe     mahābhūte     paṭicca    anidassanasappaṭighaṃ    cittasamuṭṭhānaṃ
rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanaṃ   paṭicca   cakkhāyatanaṃ
rasāyatanaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ    mahābhūtaṃ    paṭicca    dve    mahābhūtā   anidassanasappaṭighamūlakā
satta pañhā iminā kāraṇena vibhajitabbā.
     [2184]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    sahajātapaccayā    anidassanaappaṭighaṃ   ekaṃ   khandhaṃ
paṭicca    tayo    khandhā    anidassanaappaṭighañca    cittasamuṭṭhānaṃ    rūpaṃ
dve   khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   anidassanaappaṭighaṃ   kaṭattā  ca  rūpaṃ  dve  khandhe  ...
Khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  āpodhātuṃ  paṭicca anidassana-
appaṭighaṃ    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āpodhātuṃ
paṭicca   indriyaṃ  kabaḷiṃkāro  āhāro  bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ    anidassanaappaṭighamūlake   satta   pañhā   iminā   kāraṇena
kātabbā.
     [2185]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     sanidassanasappaṭigho     dhammo     uppajjati    sahajātapaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte    ca    paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ   anidassana-
sappaṭighe    mahābhūte    ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca   paṭicca   rūpāyatanaṃ   bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca
āpodhātuñca     paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ    upādārūpaṃ
iminā kāraṇena satta pañhā vibhajitabbā.
     [2186]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo     uppajjati     aññamaññapaccayā     anidassanasappaṭighaṃ     ekaṃ
mahābhūtaṃ  paṭicca  dve  mahābhūtā  dve  mahābhūte  paṭicca ekaṃ mahābhūtaṃ.
Anidassanasappaṭighaṃ      dhammaṃ     paṭicca     anidassanaappaṭigho     dhammo
uppajjati    aññamaññapaccayā    anidassanasappaṭighe    mahābhūte    paṭicca
āpodhātu    .    anidassanasappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
ca    anidassanaappaṭigho    ca    dhammā    uppajjanti   aññamaññapaccayā
anidassanasappaṭighaṃ     ekaṃ     mahābhūtaṃ     paṭicca    dve    mahābhūtā
āpodhātu ca dve mahābhūte paṭicca ekaṃ mahābhūtaṃ āpodhātu ca.
     [2187]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo     uppajjati     aññamaññapaccayā     anidassanaappaṭighaṃ     ekaṃ
khandhaṃ  paṭicca  tayo  khandhā dve khandhe ... Paṭisandhikkhaṇe anidassanaappaṭighaṃ
ekaṃ     khandhaṃ     paṭicca     tayo    khandhā    vatthu    ca    dve
khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ paṭicca khandhā. Anidassanaappaṭighaṃ
dhammaṃ       paṭicca       anidassanasappaṭigho      dhammo      uppajjati
aññamaññapaccayā āpodhātuṃ paṭicca anidassanasappaṭighā mahābhūtā.
     [2188]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     anidassanasappaṭigho     dhammo    uppajjati    aññamaññapaccayā
anidassanasappaṭighaṃ    ekaṃ    mahābhūtañca    āpodhātuñca   paṭicca   dve
mahābhūtā dve mahābhūte ca āpodhātuñca paṭicca ekaṃ mahābhūtaṃ.
     [2189]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    nissayapaccayā   upanissayapaccayā   purejātapaccayā
āsevanapaccayā  kammapaccayā  vipākapaccayā  āhārapaccayā indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [2190]   Hetuyā   ekavīsa  ārammaṇe  ekaṃ  adhipatiyā  ekavīsa
anantare   ekaṃ   samanantare   ekaṃ   sahajāte   ekavīsa   aññamaññe
cha   nissaye   ekavīsa   upanissaye  ekaṃ  purejāte  ekaṃ  āsevane
ekaṃ   kamme   ekavīsa  vipāke  āhāre  ekavīsa  indriye  ekavīsa
Jhāne    magge    ekavīsa   sampayutte   ekaṃ   vippayutte   ekavīsa
atthiyā   ekavīsa   natthiyā   ekaṃ  vigate  ekaṃ  avigate  ekavīsa .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [2191]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    nahetupaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
anidassanasappaṭighe    mahābhūte   paṭicca   anidassanasappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanaṃ   paṭicca   cakkhāyatanaṃ
rasāyatanaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
anidassanasappaṭighaṃ     ekaṃ     mahābhūtaṃ     paṭicca    dve    mahābhūtā
dve    mahābhūte    paṭicca    ekaṃ    mahābhūtaṃ   anidassanasappaṭighamūlake
iminā kāraṇena sattapi pañhā  vibhajitabbā.
     [2192]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    nahetupaccayā   ahetukaṃ   anidassanaappaṭighaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   anidassanaappaṭighaṃ   cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...  ahetukapaṭisandhikkhaṇe  anidassanaappaṭighaṃ  ekaṃ  khandhaṃ
paṭicca    tayo    khandhā    anidassanaappaṭighañca    kaṭattārūpaṃ    khandhe
paṭicca   vatthu  vatthuṃ  paṭicca  khandhā  āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
cittasamuṭṭhānaṃ      rūpaṃ      kaṭattārūpaṃ      upādārūpaṃ     āpodhātuṃ
Paṭicca  indriyaṃ  kabaḷiṃkāro  āhāro  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ    upādārūpaṃ    vicikicchāsahagate    uddhaccasahagate    khandhe
paṭicca   vicikicchāsahagato   uddhaccasahagato   moho  anidassanaappaṭighamūlakā
iminā kāraṇena satta pañhā vibhajitabbā.
     [2193]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca   sanidassanasappaṭigho   dhammo   uppajjati   nahetupaccayā  ahetuke
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ   rūpaṃ   ahetukapaṭisandhikkhaṇe   anidassanaappaṭighe  khandhe  ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
mahābhūte      ca      āpodhātuñca      paṭicca      sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca   paṭicca   rūpāyatanaṃ   bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca
āpodhātuñca     paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ    upādārūpaṃ
iminā kāraṇena satta pañhā vitthāretabbā asammohantena.
     [2194]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo     uppajjati     naārammaṇapaccayā     anidassanasappaṭighaṃ    ekaṃ
mahābhūtaṃ   paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ     anidassanasappaṭighe    mahābhūte    paṭicca    anidassanasappaṭighaṃ
Cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca
cakkhāyatanaṃ  rasāyatanaṃ  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    anidassanasappaṭighaṃ    ekaṃ    mahābhūtaṃ    paṭicca    dve
mahābhūtā   dve  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  anidassanasappaṭighamūlakā
iminā kāraṇena sattapi pañhā vitthāretabbā.
     [2195]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo     uppajjati    naārammaṇapaccayā    anidassanaappaṭighe    khandhe
paṭicca     anidassanaappaṭighaṃ     cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   paṭicca   anidassanaappaṭighaṃ  kaṭattārūpaṃ  khandhe
paṭicca    vatthu    āpodhātuṃ   paṭicca   anidassanaappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āpodhātuṃ   paṭicca  indriyaṃ  kabaḷiṃkāro
āhāro   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ  ...
Asaññasattānaṃ     āpodhātuṃ    paṭicca    anidassanaappaṭighaṃ    kaṭattārūpaṃ
upādārūpaṃ   anidassanaappaṭighamūlake   iminā   kāraṇena   sattapi   pañhā
vitthāretabbā.
     [2196]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     sanidassanasappaṭigho    dhammo    uppajjati    naārammaṇapaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
Mahābhūte   ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanañca   āpodhātuñca  paṭicca
rūpāyatanaṃ  ...  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca   āpodhātuñca  paṭicca
sanidassanasappaṭighaṃ    kaṭattārūpaṃ   upādārūpaṃ   ghaṭane   iminā   kāraṇena
sattapi pañhā vibhajitabbā.
     [2197]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo   uppajjati   naadhipatipaccayā   sahajātasadisaṃ   .   naanantarapaccayā
nasamanantarapaccayā     naaññamaññapaccayā    anidassanasappaṭighe    mahābhūte
paṭicca      anidassanasappaṭighaṃ      cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ
upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca  cakkhāyatanaṃ  rasāyatanaṃ  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  mahābhūte paṭicca
anidassanaappaṭighaṃ   kaṭattārūpaṃ   upādārūpaṃ   iminā   kāraṇena   ekavīsa
pañhā vibhajitabbā.
     {2197.1}  Naupanissayapaccayā napurejātapaccayā  napacchājātapaccayā
naāsevanapaccayā. Nakammapaccayā bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
...  anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ paṭicca dve mahābhūtā dve mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ   anidassanasappaṭighe mahābhūte paṭicca anidassanasappaṭighaṃ
upādārūpaṃ kammaṃ vibhajitvā nakammeneva ekavīsa pañhā kātabbā. Navipākapaccayā
paṭisandhipi  kaṭattāpi  natthi  pañcavokāreyeva  kātabbā. Naāhārapaccayā
Bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ... Iminā kāraṇena vibhajitabbā
ekavīsāpi.
     {2197.2} Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
...  anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ  ... Asaññasattānaṃ mahābhūte paṭicca
rūpajīvitindriyaṃ  .  saṅkhittaṃ  .  sabbe  pañhā vibhajitabbā .  najhānapaccayā
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ...  asaññasattānaṃ ekaṃ
mahābhūtaṃ. Saṅkhittaṃ. Sattapi pañhā vibhajitabbā.
     [2198]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ upādārūpaṃ evaṃ sattapi pañhā vibhajitabbā.
     [2199]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca   sanidassanasappaṭigho  dhammo  uppajjati  najhānapaccayā  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ anidassanasappaṭighe
mahābhūte    ca    āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ
upādārūpaṃ    evaṃ    sattapi   pañhā   vibhajitabbā   .   namaggapaccayā
nahetusadisaṃ   kātabbaṃ   paripuṇṇaṃ   moho   natthi   .   nasampayuttapaccayā
navippayuttapaccayā paripuṇṇaṃ. Nonatthipaccayā novigatapaccayā.
     [2200]   Nahetuyā   ekavīsa   naārammaṇe   ekavīsa  naadhipatiyā
Ekavīsa   .   saṅkhittaṃ   .   sabbattha   ekavīsa   nonatthiyā   ekavīsa
novigate ekavīsa. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2201]   Hetupaccayā   naārammaṇe   ekavīsa   ...  naadhipatiyā
ekavīsa   .   saṅkhittaṃ   .   navipāke   ekavīsa  nasampayutte  ekavīsa
navippayutte   ekavīsa   nonatthiyā   ekavīsa   novigate   ekavīsa  .
Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2202]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte  ekavīsa  .  saṅkhittaṃ  .  jhāne  ekavīsa
magge  ekavīsa  sampayutte  ekaṃ  vippayutte  ekavīsa  atthiyā  ekavīsa
natthiyā ekaṃ vigate ekaṃ avigate ekavīsa. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
    Sahajātavāropi paccayavāropi nissayavāropi paṭiccavārasadisā
    saṃsaṭṭhavāropi sampayuttavāropi arūpeyeva kātabbā.



             The Pali Tipitaka in Roman Character Volume 41 page 608-625. https://84000.org/tipitaka/read/roman_item.php?book=41&item=2175&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=2175&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=2175&items=28              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2175&items=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2175              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]