ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [2177]     Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca      sanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
khandhe    ca   mahābhūte   ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca      paṭicca     rūpāyatanaṃ     .      anidassanasappaṭighañca
Anidassanaappaṭighañca     dhammaṃ     paṭicca     anidassanasappaṭigho    dhammo
uppajjati   hetupaccayā   anidassanaappaṭighe   khandhe   ca   mahābhūte  ca
paṭicca     anidassanasappaṭighaṃ     cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  anidassanasappaṭighaṃ
kaṭattārūpaṃ     anidassanasappaṭighaṃ     ekaṃ    mahābhūtañca    āpodhātuñca
paṭicca   dve   mahābhūtā   dve   mahābhūte   ca  āpodhātuñca  paṭicca
ekaṃ    mahābhūtaṃ    anidassanasappaṭighe    mahābhūte    ca   āpodhātuñca
paṭicca   anidassanasappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ
phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ rasāyatanaṃ.
     {2177.1}        Anidassanasappaṭighañca        anidassanaappaṭighañca
dhammaṃ    paṭicca    anidassanaappaṭigho    dhammo   uppajjati   hetupaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  anidassanaappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   anidassanaappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
mahābhūte   ca   āpodhātuñca   paṭicca   anidassanaappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ     kaṭattārūpaṃ     upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca
paṭicca indriyaṃ kabaḷiṃkāro āhāro.
     {2177.2}   Anidassanasappaṭighañca  anidassanaappaṭighañca  dhammaṃ  paṭicca
sanidassanasappaṭigho  ca  anidassanaappaṭigho  ca  dhammā uppajjanti hetupaccayā
anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
Anidassanaappaṭighañca        cittasamuṭṭhānaṃ       rūpaṃ       paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
anidassanaappaṭighañca    kaṭattārūpaṃ    anidassanasappaṭighe    mahābhūte    ca
āpodhātuñca      paṭicca     sanidassanasappaṭighañca     anidassanaappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca paṭicca rūpāyatanaṃ indriyaṃ kabaḷiṃkāro āhāro.
     {2177.3}     Anidassanasappaṭighañca    anidassanaappaṭighañca    dhammaṃ
paṭicca   anidassanasappaṭigho   ca  anidassanaappaṭigho  ca  dhammā  uppajjanti
hetupaccayā    anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
anidassanasappaṭighañca           anidassanaappaṭighañca           kaṭattārūpaṃ
anidassanasappaṭighe    mahābhūte   ca   āpodhātuñca   paṭicca   anidassana-
sappaṭighañca        anidassanaappaṭighañca        cittasamuṭṭhānaṃ       rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
cakkhāyatanaṃ rasāyatanaṃ indriyaṃ kabaḷiṃkāro āhāro.
     {2177.4}     Anidassanasappaṭighañca    anidassanaappaṭighañca    dhammaṃ
paṭicca   sanidassanasappaṭigho   ca  anidassanasappaṭigho  ca  dhammā  uppajjanti
hetupaccayā  anidassanaappaṭighe  khandhe  ca  mahābhūte  ca paṭicca sanidassana-
sappaṭighañca    anidassanasappaṭighañca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
Anidassanaappaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sanidassanasappaṭighañca
anidassanasappaṭighañca    kaṭattārūpaṃ    anidassanasappaṭighe    mahābhūte    ca
āpodhātuñca      paṭicca     sanidassanasappaṭighañca     anidassanasappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca paṭicca rūpāyatanaṃ cakkhāyatanaṃ rasāyatanaṃ.
     {2177.5}        Anidassanasappaṭighañca        anidassanaappaṭighañca
dhammaṃ    paṭicca    sanidassanasappaṭigho    ca   ca   anidassanasappaṭigho   ca
anidassanaappaṭigho    ca   dhammā   uppajjanti   hetupaccayā   anidassana-
appaṭighe    khandhe   ca   mahābhūte   ca   paṭicca   sanidassanasappaṭighañca
anidassanasappaṭighañca      anidassanaappaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ
paṭisandhikkhaṇe   anidassanaappaṭighe   khandhe   ca   mahābhūte   ca   paṭicca
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
kaṭattārūpaṃ    anidassanasappaṭighe   mahābhūte   ca   āpodhātuñca   paṭicca
sanidassanasappaṭighañca        anidassanasappaṭighañca        anidassanaappaṭighañca
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca    paṭicca    rūpāyatanaṃ    cakkhāyatanaṃ   rasāyatanaṃ   indriyaṃ
kabaḷiṃkāro āhāro.
     [2178]    Anidassanaappaṭighaṃ    dhammaṃ   paṭicca   anidassanaappaṭigho
dhammo    uppajjati    ārammaṇapaccayā   anidassanaappaṭighaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ
ekaṃ    khandhaṃ   paṭicca   tayo   khandhā   dve   khandhe   ...   vatthuṃ
Paṭicca khandhā.
     [2179]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    adhipatipaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
anidassanasappaṭighe   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ
anidassanasappaṭighamūlake    iminā   kāraṇena   satta   pañhā   vibhajitabbā
pariyosānapadā natthi.
     [2180]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    adhipatipaccayā    anidassanaappaṭighaṃ    ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   anidassanaappaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ  dve
khandhe   ...   āpodhātuṃ   paṭicca  anidassanaappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
iminā    kāraṇena   anidassanaappaṭighamūlake   satta   pañhā   vibhajitabbā
niṭṭhānapadā natthi.
     [2181]   Anidassanasappaṭighañca   anidassanaappaṭighañca   dhammaṃ   paṭicca
sanidassanasappaṭigho   dhammo   uppajjati   adhipatipaccayā   anidassanaappaṭighe
khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
anidassanaappaṭighe    mahābhūte   ca   āpodhātuñca   paṭicca   sanidassana-
sappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   iminā   kāraṇena  sattapi
pañhā vibhajitabbā.
     [2182]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
Dhammo uppajjati anantarapaccayā samanantarapaccayā ārammaṇasadisaṃ.
     [2183]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati   sahajātapaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca  dve  mahābhūtā  dve  mahābhūte  paṭicca  ekaṃ mahābhūtaṃ anidassana-
sappaṭighe     mahābhūte     paṭicca    anidassanasappaṭighaṃ    cittasamuṭṭhānaṃ
rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanaṃ   paṭicca   cakkhāyatanaṃ
rasāyatanaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ    mahābhūtaṃ    paṭicca    dve    mahābhūtā   anidassanasappaṭighamūlakā
satta pañhā iminā kāraṇena vibhajitabbā.
     [2184]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    sahajātapaccayā    anidassanaappaṭighaṃ   ekaṃ   khandhaṃ
paṭicca    tayo    khandhā    anidassanaappaṭighañca    cittasamuṭṭhānaṃ    rūpaṃ
dve   khandhe  ...  paṭisandhikkhaṇe  anidassanaappaṭighaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   anidassanaappaṭighaṃ   kaṭattā  ca  rūpaṃ  dve  khandhe  ...
Khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  āpodhātuṃ  paṭicca anidassana-
appaṭighaṃ    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āpodhātuṃ
paṭicca   indriyaṃ  kabaḷiṃkāro  āhāro  bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ    anidassanaappaṭighamūlake   satta   pañhā   iminā   kāraṇena
kātabbā.
     [2185]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     sanidassanasappaṭigho     dhammo     uppajjati    sahajātapaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte    ca    paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ   anidassana-
sappaṭighe    mahābhūte    ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca   paṭicca   rūpāyatanaṃ   bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca
āpodhātuñca     paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ    upādārūpaṃ
iminā kāraṇena satta pañhā vibhajitabbā.
     [2186]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo     uppajjati     aññamaññapaccayā     anidassanasappaṭighaṃ     ekaṃ
mahābhūtaṃ  paṭicca  dve  mahābhūtā  dve  mahābhūte  paṭicca ekaṃ mahābhūtaṃ.
Anidassanasappaṭighaṃ      dhammaṃ     paṭicca     anidassanaappaṭigho     dhammo
uppajjati    aññamaññapaccayā    anidassanasappaṭighe    mahābhūte    paṭicca
āpodhātu    .    anidassanasappaṭighaṃ   dhammaṃ   paṭicca   anidassanasappaṭigho
ca    anidassanaappaṭigho    ca    dhammā    uppajjanti   aññamaññapaccayā
anidassanasappaṭighaṃ     ekaṃ     mahābhūtaṃ     paṭicca    dve    mahābhūtā
āpodhātu ca dve mahābhūte paṭicca ekaṃ mahābhūtaṃ āpodhātu ca.
     [2187]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo     uppajjati     aññamaññapaccayā     anidassanaappaṭighaṃ     ekaṃ
khandhaṃ  paṭicca  tayo  khandhā dve khandhe ... Paṭisandhikkhaṇe anidassanaappaṭighaṃ
ekaṃ     khandhaṃ     paṭicca     tayo    khandhā    vatthu    ca    dve
khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ paṭicca khandhā. Anidassanaappaṭighaṃ
dhammaṃ       paṭicca       anidassanasappaṭigho      dhammo      uppajjati
aññamaññapaccayā āpodhātuṃ paṭicca anidassanasappaṭighā mahābhūtā.
     [2188]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     anidassanasappaṭigho     dhammo    uppajjati    aññamaññapaccayā
anidassanasappaṭighaṃ    ekaṃ    mahābhūtañca    āpodhātuñca   paṭicca   dve
mahābhūtā dve mahābhūte ca āpodhātuñca paṭicca ekaṃ mahābhūtaṃ.
     [2189]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    nissayapaccayā   upanissayapaccayā   purejātapaccayā
āsevanapaccayā  kammapaccayā  vipākapaccayā  āhārapaccayā indriyapaccayā
jhānapaccayā      maggapaccayā      sampayuttapaccayā     vippayuttapaccayā
atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [2190]   Hetuyā   ekavīsa  ārammaṇe  ekaṃ  adhipatiyā  ekavīsa
anantare   ekaṃ   samanantare   ekaṃ   sahajāte   ekavīsa   aññamaññe
cha   nissaye   ekavīsa   upanissaye  ekaṃ  purejāte  ekaṃ  āsevane
ekaṃ   kamme   ekavīsa  vipāke  āhāre  ekavīsa  indriye  ekavīsa
Jhāne    magge    ekavīsa   sampayutte   ekaṃ   vippayutte   ekavīsa
atthiyā   ekavīsa   natthiyā   ekaṃ  vigate  ekaṃ  avigate  ekavīsa .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [2191]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo    uppajjati    nahetupaccayā   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
anidassanasappaṭighe    mahābhūte   paṭicca   anidassanasappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanaṃ   paṭicca   cakkhāyatanaṃ
rasāyatanaṃ  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
anidassanasappaṭighaṃ     ekaṃ     mahābhūtaṃ     paṭicca    dve    mahābhūtā
dve    mahābhūte    paṭicca    ekaṃ    mahābhūtaṃ   anidassanasappaṭighamūlake
iminā kāraṇena sattapi pañhā  vibhajitabbā.
     [2192]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    nahetupaccayā   ahetukaṃ   anidassanaappaṭighaṃ   ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   anidassanaappaṭighaṃ   cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...  ahetukapaṭisandhikkhaṇe  anidassanaappaṭighaṃ  ekaṃ  khandhaṃ
paṭicca    tayo    khandhā    anidassanaappaṭighañca    kaṭattārūpaṃ    khandhe
paṭicca   vatthu  vatthuṃ  paṭicca  khandhā  āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
cittasamuṭṭhānaṃ      rūpaṃ      kaṭattārūpaṃ      upādārūpaṃ     āpodhātuṃ
Paṭicca  indriyaṃ  kabaḷiṃkāro  āhāro  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ    upādārūpaṃ    vicikicchāsahagate    uddhaccasahagate    khandhe
paṭicca   vicikicchāsahagato   uddhaccasahagato   moho  anidassanaappaṭighamūlakā
iminā kāraṇena satta pañhā vibhajitabbā.
     [2193]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca   sanidassanasappaṭigho   dhammo   uppajjati   nahetupaccayā  ahetuke
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ   rūpaṃ   ahetukapaṭisandhikkhaṇe   anidassanaappaṭighe  khandhe  ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
mahābhūte      ca      āpodhātuñca      paṭicca      sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca
āpodhātuñca   paṭicca   rūpāyatanaṃ   bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ...   asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca
āpodhātuñca     paṭicca    sanidassanasappaṭighaṃ    kaṭattārūpaṃ    upādārūpaṃ
iminā kāraṇena satta pañhā vitthāretabbā asammohantena.
     [2194]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo     uppajjati     naārammaṇapaccayā     anidassanasappaṭighaṃ    ekaṃ
mahābhūtaṃ   paṭicca   dve   mahābhūtā   dve   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ     anidassanasappaṭighe    mahābhūte    paṭicca    anidassanasappaṭighaṃ
Cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca
cakkhāyatanaṃ  rasāyatanaṃ  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    anidassanasappaṭighaṃ    ekaṃ    mahābhūtaṃ    paṭicca    dve
mahābhūtā   dve  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  anidassanasappaṭighamūlakā
iminā kāraṇena sattapi pañhā vitthāretabbā.
     [2195]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo     uppajjati    naārammaṇapaccayā    anidassanaappaṭighe    khandhe
paṭicca     anidassanaappaṭighaṃ     cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhikkhaṇe
anidassanaappaṭighe   khandhe   paṭicca   anidassanaappaṭighaṃ  kaṭattārūpaṃ  khandhe
paṭicca    vatthu    āpodhātuṃ   paṭicca   anidassanaappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āpodhātuṃ   paṭicca  indriyaṃ  kabaḷiṃkāro
āhāro   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ  ...
Asaññasattānaṃ     āpodhātuṃ    paṭicca    anidassanaappaṭighaṃ    kaṭattārūpaṃ
upādārūpaṃ   anidassanaappaṭighamūlake   iminā   kāraṇena   sattapi   pañhā
vitthāretabbā.
     [2196]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca     sanidassanasappaṭigho    dhammo    uppajjati    naārammaṇapaccayā
anidassanaappaṭighe   khandhe   ca   mahābhūte   ca  paṭicca  sanidassanasappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    anidassanaappaṭighe   khandhe   ca
mahābhūte   ca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ  anidassanasappaṭighe
Mahābhūte   ca   āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ   cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanañca   āpodhātuñca  paṭicca
rūpāyatanaṃ  ...  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ   anidassanasappaṭighe   mahābhūte   ca   āpodhātuñca  paṭicca
sanidassanasappaṭighaṃ    kaṭattārūpaṃ   upādārūpaṃ   ghaṭane   iminā   kāraṇena
sattapi pañhā vibhajitabbā.
     [2197]    Anidassanasappaṭighaṃ    dhammaṃ    paṭicca   anidassanasappaṭigho
dhammo   uppajjati   naadhipatipaccayā   sahajātasadisaṃ   .   naanantarapaccayā
nasamanantarapaccayā     naaññamaññapaccayā    anidassanasappaṭighe    mahābhūte
paṭicca      anidassanasappaṭighaṃ      cittasamuṭṭhānaṃ     rūpaṃ     kaṭattārūpaṃ
upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca  cakkhāyatanaṃ  rasāyatanaṃ  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  mahābhūte paṭicca
anidassanaappaṭighaṃ   kaṭattārūpaṃ   upādārūpaṃ   iminā   kāraṇena   ekavīsa
pañhā vibhajitabbā.
     {2197.1}  Naupanissayapaccayā napurejātapaccayā  napacchājātapaccayā
naāsevanapaccayā. Nakammapaccayā bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
...  anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ paṭicca dve mahābhūtā dve mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ   anidassanasappaṭighe mahābhūte paṭicca anidassanasappaṭighaṃ
upādārūpaṃ kammaṃ vibhajitvā nakammeneva ekavīsa pañhā kātabbā. Navipākapaccayā
paṭisandhipi  kaṭattāpi  natthi  pañcavokāreyeva  kātabbā. Naāhārapaccayā
Bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ... Iminā kāraṇena vibhajitabbā
ekavīsāpi.
     {2197.2} Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ
...  anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ  ... Asaññasattānaṃ mahābhūte paṭicca
rūpajīvitindriyaṃ  .  saṅkhittaṃ  .  sabbe  pañhā vibhajitabbā .  najhānapaccayā
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ...  asaññasattānaṃ ekaṃ
mahābhūtaṃ. Saṅkhittaṃ. Sattapi pañhā vibhajitabbā.
     [2198]    Anidassanaappaṭighaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   āpodhātuṃ  paṭicca  anidassanaappaṭighaṃ
kaṭattārūpaṃ upādārūpaṃ evaṃ sattapi pañhā vibhajitabbā.
     [2199]      Anidassanasappaṭighañca     anidassanaappaṭighañca     dhammaṃ
paṭicca   sanidassanasappaṭigho  dhammo  uppajjati  najhānapaccayā  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ anidassanasappaṭighe
mahābhūte    ca    āpodhātuñca   paṭicca   sanidassanasappaṭighaṃ   kaṭattārūpaṃ
upādārūpaṃ    evaṃ    sattapi   pañhā   vibhajitabbā   .   namaggapaccayā
nahetusadisaṃ   kātabbaṃ   paripuṇṇaṃ   moho   natthi   .   nasampayuttapaccayā
navippayuttapaccayā paripuṇṇaṃ. Nonatthipaccayā novigatapaccayā.
     [2200]   Nahetuyā   ekavīsa   naārammaṇe   ekavīsa  naadhipatiyā
Ekavīsa   .   saṅkhittaṃ   .   sabbattha   ekavīsa   nonatthiyā   ekavīsa
novigate ekavīsa. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2201]   Hetupaccayā   naārammaṇe   ekavīsa   ...  naadhipatiyā
ekavīsa   .   saṅkhittaṃ   .   navipāke   ekavīsa  nasampayutte  ekavīsa
navippayutte   ekavīsa   nonatthiyā   ekavīsa   novigate   ekavīsa  .
Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2202]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte  ekavīsa  .  saṅkhittaṃ  .  jhāne  ekavīsa
magge  ekavīsa  sampayutte  ekaṃ  vippayutte  ekavīsa  atthiyā  ekavīsa
natthiyā ekaṃ vigate ekaṃ avigate ekavīsa. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
    Sahajātavāropi paccayavāropi nissayavāropi paṭiccavārasadisā
    saṃsaṭṭhavāropi sampayuttavāropi arūpeyeva kātabbā.
                       Pañhāvāro
     [2203]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   hetupaccayena   paccayo  anidassanaappaṭighā  hetū  sampayuttakānaṃ
khandhānaṃ       anidassanaappaṭighānañca       cittasamuṭṭhānānaṃ      rūpānaṃ
Hetupaccayena     paccayo    paṭisandhikkhaṇe    anidassanaappaṭighā    hetū
sampayuttakānaṃ      khandhānaṃ      anidassanaappaṭighānañca     kaṭattārūpānaṃ
hetupaccayena paccayo.
     [2204]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa      hetupaccayena     paccayo     anidassanaappaṭighā     hetū
sanidassanasappaṭighānaṃ    cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena   paccayo
paṭisandhikkhaṇe    ...    anidassanaappaṭighamūlakeyeva    iminā   kāraṇena
satta pañhā vibhajitabbā.
     [2205]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena  paccayo  rūpe  aniccato  dukkhato  anattato
vipassati  assādeti  abhinandati  taṃ  ārabbha  rāgo  uppajjati  diṭṭhi ...
Vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  uppajjati  dibbena cakkhunā rūpaṃ
passati     rūpāyatanaṃ     cakkhuviññāṇassa    ārammaṇapaccayena    paccayo
sanidassanasappaṭighā    khandhā    iddhividhañāṇassa   pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2206]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena   paccayo  cakkhuṃ  ...  kāyaṃ  sadde  gandhe
rase   ...  phoṭṭhabbe  aniccato  .pe.  domanassaṃ  uppajjati  dibbāya
sotadhātuyā      saddaṃ      suṇāti      saddāyatanaṃ     sotaviññāṇassa
phoṭṭhabbāyatanaṃ       kāyaviññāṇassa      anidassanasappaṭighā      khandhā
Iddhividhañāṇassa        pubbenivāsānussatiñāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [2207]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   ārammaṇapaccayena   paccayo   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   paccavekkhati   pubbe  suciṇṇāni  paccavekkhati
jhānā   ...   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti  phalaṃ
paccavekkhanti     nibbānaṃ     paccavekkhanti     nibbānaṃ     gotrabhussa
vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti
     {2207.1} pubbe samudāciṇṇe ... Vatthuṃ ... Itthindriyaṃ purisindriyaṃ
jīvitindriyaṃ  āpodhātuṃ  kabaḷiṃkāraṃ  āhāraṃ  ...  anidassanaappaṭighe khandhe
aniccato  ...  domanassaṃ  uppajjati  cetopariyañāṇena  anidassanaappaṭigha-
cittasamaṅgissa   cittaṃ   jānāti   ākāsānañcāyatanaṃ  viññāṇañcāyatanassa
ārammaṇapaccayena   paccayo   ākiñcaññāyatanaṃ   nevasaññānāsaññāyatanassa
anidassanaappaṭighā      khandhā      iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [2208]     Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   adhipatipaccayena  paccayo  .  ārammaṇādhipati:  rūpaṃ  garuṃ  katvā
assādeti abhinandati taṃ garuṃ katvā rāgo ... Diṭṭhi uppajjati.
     [2209]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa  adhipatipaccayena  paccayo  .  ārammaṇādhipati:  cakkhuṃ  ...  kāyaṃ
sadde  gandhe  ...  phoṭṭhabbe  garuṃ  katvā  assādeti abhinandati taṃ garuṃ
katvā rāgo ... Diṭṭhi uppajjati.
     [2210]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Taṃ garuṃ katvā ...
Jhānā  vuṭṭhahitvā ... Ariyā maggā vuṭṭhahitvā ... Phalā vuṭṭhahitvā ...
Phalaṃ  garuṃ  katvā  ...  nibbānaṃ  garuṃ  katvā  ...  nibbānaṃ  gotrabhussa
vodānassa  maggassa  phalassa  adhipatipaccayena  paccayo vatthuṃ ... Itthindriyaṃ
purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ kabaḷiṃkāraṃ āhāraṃ ... Anidassanaappaṭighe
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ garuṃ katvā rāgo ... Diṭṭhi
uppajjati        .        sahajātādhipati:       anidassanaappaṭighādhipati
sampayuttakānaṃ     khandhānaṃ     anidassanaappaṭighānañca     cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [2211]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    adhipatipaccayena    paccayo   .   sahajātādhipati:   anidassana-
appaṭighādhipati      anidassanasappaṭighānaṃ      cittasamuṭṭhānānaṃ     rūpānaṃ
adhipatipaccayena     paccayo     anidassanaappaṭimūlake    sattapi    pañhā
vibhajitabbā adhipati tividharūpasaṅgahena.
     [2212]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   anantarapaccayena   paccayo   purimā   purimā  anidassanaappaṭighā
khandhā  pacchimānaṃ  pacchimānaṃ  anidassanaappaṭighānaṃ  khandhānaṃ  anantarapaccayena
paccayo   anulomaṃ   gotrabhussa   anulomaṃ   vodānassa  gotrabhu  maggassa
vodānaṃ   maggassa   maggo  phalassa  phalaṃ  phalassa  anulomaṃ  phalasamāpattiyā
nirodhā      vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     phalasamāpattiyā
anantarapaccayena paccayo.
     [2213]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa samanantarapaccayena paccayo anantarasadisaṃ.
     [2214]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa     sahajātapaccayena     paccayo     paṭiccavārasadisaṃ     sādhukaṃ
kātabbaṃ    .    aññamaññapaccaye    paṭiccavāre    aññamaññasadisaṃ   .
Nissayapaccaye paṭiccavārasadisaṃ.
     [2215]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo    .    pakatūpanissayo:    vaṇṇasampadaṃ
patthayamāno  dānaṃ  deti  sīlaṃ  ... Uposathakammaṃ ... Vaṇṇasampadā saddhāya
paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [2216]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
Dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo    .    pakatūpanissayo:    cakkhusampadaṃ
patthayamāno   ...   kāyasampadaṃ  ...  saddasampadaṃ  ...  phoṭṭhabbasampadaṃ
patthayamāno  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ ... Utuṃ ... Senāsanaṃ
upanissāya  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  ... Jhānaṃ ... Vipassanaṃ
...  maggaṃ  ...  abhiññaṃ  ...  samāpattiṃ  ...  pāṇaṃ hanati saṅghaṃ bhindati
cakkhusampadā  ...  phoṭṭhabbasampadā  ...  utu  ...  senāsanaṃ  saddhāya
paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [2217]      Anidassanaappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   saddhaṃ  upanissāya  dānaṃ  deti  sīlaṃ
... Uposathakammaṃ ... Jhānaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti
sīlaṃ  ...  paññaṃ  rāgaṃ  patthanaṃ  kāyikaṃ  sukhaṃ kāyikaṃ dukkhaṃ bhojanaṃ upanissāya
dānaṃ  deti  ...  saṅghaṃ  bhindati  anidassanaappaṭighā  khandhā  ...  saddhā
paññā  rāgo  patthanā  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  ...  bhojanaṃ saddhāya
paññāya   .   saṅkhittaṃ   .   maggassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     [2218]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena   paccayo   .   ārammaṇapurejātaṃ:  dibbena
Cakkhunā ... Rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo.
     [2219]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  kāyaṃ  ...  sadde ... Phoṭṭhabbe ...
Aniccato  ...  domanassaṃ  uppajjati  dibbāya  sotadhātuyā  saddaṃ  suṇāti
saddāyatanaṃ    sotaviññāṇassa    .pe.   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa
purejātapaccayena  paccayo  .  vatthupurejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo.
     [2220]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:   vatthuṃ   ...   itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ
āpodhātuṃ   kabaḷiṃkāraṃ  āhāraṃ  aniccato  ...  domanassaṃ  uppajjati .
Vatthupurejātaṃ:   vatthu   anidassanaappaṭighānaṃ   khandhānaṃ   purejātapaccayena
paccayo.
     [2221]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa  dhammassa  purejātapaccayena  paccayo  ārammaṇapurejātaṃ
vatthupurejātaṃ:   rūpāyatanañca   vatthu   ca   anidassanaappaṭighānaṃ   khandhānaṃ
purejātapaccayena paccayo.
     [2222]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa  dhammassa  purejātapaccayena  paccayo  ārammaṇapurejātaṃ
Vatthupurejātaṃ        cakkhāyatanañca        vatthu       ca       ...
Phoṭṭhabbāyatanañca      vatthu     ca     anidassanaappaṭighānaṃ     khandhānaṃ
purejātapaccayena paccayo.
     [2223]     Sanidassanasappaṭigho     ca     anidassanasappaṭigho    ca
dhammā    anidassanaappaṭighassa    dhammassa    purejātapaccayena    paccayo
ārammaṇapurejātaṃ      vatthupurejātaṃ:     rūpāyatanañca     cakkhāyatanañca
cakkhuviññāṇassa purejātapaccayena paccayo.
     [2224]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   pacchājātapaccayena   paccayo   .   pacchājātā:   anidassana-
appaṭighā     khandhā     purejātassa     imassa    anidassanaappaṭighassa
kāyassa pacchājātapaccayena paccayo.
     [2225]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   pacchājātapaccayena   paccayo   .   pacchājātā:   anidassana-
appaṭighā     khandhā     purejātassa     imassa    sanidassanasappaṭighassa
kāyassa   pacchājātapaccayena   paccayo   evaṃ  satta  pañhā  vibhajitabbā
tividharūpasaṅgaho.
     [2226]     Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   āsevanapaccayena   paccayo   purimā  purimā  anidassanaappaṭighā
khandhā      pacchimānaṃ     pacchimānaṃ     anidassanaappaṭighānaṃ     khandhānaṃ
āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
Gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [2227]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:     anidassanaappaṭighā    cetanā    sampayuttakānaṃ    khandhānaṃ
anidassanaappaṭighānañca      cittasamuṭṭhānānaṃ     rūpānaṃ     kammapaccayena
paccayo  .  nānākhaṇikā:  anidassanaappaṭighā  cetanā  vipākānaṃ  khandhānaṃ
anidassanaappaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo.
     [2228]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
anidassanaappaṭighā     cetanā     sanidassanasappaṭighānaṃ    cittasamuṭṭhānānaṃ
rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:   anidassanaappaṭighā
cetanā    sanidassanasappaṭighānaṃ    kaṭattārūpānaṃ   kammapaccayena   paccayo
evaṃ    satta    pañhā    sahajātā   nānākhaṇikā   iminā   kāraṇena
vibhajitabbā tividharūpasaṅgaho.
     [2229]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   vipākapaccayena   paccayo   vipāko   anidassanaappaṭigho  eko
khandho    tiṇṇannaṃ    khandhānaṃ    anidassanaappaṭighānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   vipākapaccayena   paccayo   dve   khandhā   ...  paṭisandhikkhaṇe
anidassanaappaṭigho    eko    khandho    tiṇṇannaṃ   khandhānaṃ   anidassana-
appaṭighānañca     kaṭattārūpānaṃ    vipākapaccayena    paccayo    khandhā
Vatthussa vipākapaccayena paccayo.
     [2230]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   vipākapaccayena   paccayo   vipākā   anidassanaappaṭighā  khandhā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   vipākapaccayena   paccayo
paṭisandhikkhaṇe      anidassanaappaṭighā      khandhā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ     vipākapaccayena    paccayo    evaṃ    satta    pañhā
vitthāretabbā pavatti paṭisandhi.
     [2231]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    āhārapaccayena    paccayo    anidassanaappaṭighā    āhārā
sampayuttakānaṃ   khandhānaṃ   anidassanaappaṭighānañca   cittasamuṭṭhānānaṃ  rūpānaṃ
āhārapaccayena   paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā   āhārā
sampayuttakānaṃ      khandhānaṃ      anidassanaappaṭighānañca     kaṭattārūpānaṃ
āhārapaccayena   paccayo   kabaḷiṃkāro   āhāro   imassa   anidassana-
appaṭighassa kāyassa āhārapaccayena paccayo.
     [2232]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    āhārapaccayena    paccayo    anidassanaappaṭighā    āhārā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   āhārapaccayena  paccayo
paṭisandhikkhaṇe     anidassanaappaṭighā     āhārā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ   āhārapaccayena   paccayo   kabaḷiṃkāro  āhāro  imassa
sanidassanasappaṭighassa   kāyassa   āhārapaccayena   paccayo   evaṃ   satta
Pañhā   pavatti   paṭisandhi   vibhajitabbā   sattasupi   kabaḷiṃkāro  āhāro
kātabbo.
     [2233]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     indriyapaccayena    paccayo    cakkhundriyaṃ    cakkhuviññāṇassa
kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo.
     [2234]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    indriyapaccayena    paccayo    anidassanaappaṭighā    indriyā
sampayuttakānaṃ     khandhānaṃ     anidassanaappaṭighānaṃ     cittasamuṭṭhānānañca
rūpānaṃ    indriyapaccayena    paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā
indriyā       sampayuttakānaṃ       khandhānaṃ      anidassanasappaṭighānañca
kaṭattārūpānaṃ       indriyapaccayena       paccayo       rūpajīvitindriyaṃ
anidassanaappaṭighānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.
     [2235]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa    indriyapaccayena    paccayo    anidassanaappaṭighā    indriyā
sanidassanasappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   indriyapaccayena  paccayo
paṭisandhikkhaṇe     anidassanaappaṭighā     indriyā     sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ  indriyapaccayena  paccayo  rūpajīvitindriyaṃ  sanidassanasappaṭighānaṃ
kaṭattārūpānaṃ   indriyapaccayena   paccayo   evaṃ  pavatti  paṭisandhi  satta
pañhā vibhajitabbā rūpajīvitindriyañca ante ante.
     [2236]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa       dhammassa       indriyapaccayena       paccayo
cakkhundriyañca      cakkhuviññāṇañca      cakkhuviññāṇasahagatānaṃ     khandhānaṃ
indriyapaccayena   paccayo  .  saṅkhittaṃ  .  kāyindriyañca  kāyaviññāṇañca
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
     [2237]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa      jhānapaccayena      paccayo     maggapaccayena     paccayo
sampayuttapaccayena   paccayo   anidassanaappaṭigho   eko  khandho  tiṇṇannaṃ
khandhānaṃ sampayuttapaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe ....
     [2238]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    vippayuttapaccayena    paccayo    .   purejātaṃ:   cakkhāyatanaṃ
cakkhuviññāṇassa      kāyāyatanaṃ     kāyaviññāṇassa     vippayuttapaccayena
paccayo.
     [2239]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:       anidassanaappaṭighā      khandhā      anidassanaappaṭighānaṃ
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
anidassanaappaṭighā      khandhā      anidassanaappaṭighānaṃ     kaṭattārūpānaṃ
vippayuttapaccayena     paccayo    khandhā    vatthussa    vippayuttapaccayena
paccayo  vatthu  khandhānaṃ  vippayuttapaccayena  paccayo  .  purejātaṃ:  vatthu
Anidassanaappaṭighānaṃ  khandhānaṃ  vippayuttapaccayena  paccayo  .  pacchājātā:
anidassanaappaṭighā    khandhā    purejātassa   imassa   anidassanaappaṭighassa
kāyassa vippayuttapaccayena paccayo.
     [2240]      Anidassanaappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa   vippayuttapaccayena  paccayo  sahajātaṃ  pacchājātaṃ  .  sahajātā:
anidassanaappaṭighā     khandhā     sanidassanasappaṭighānaṃ     cittasamuṭṭhānānaṃ
rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe   anidassanaappaṭighā
khandhā      sanidassanasappaṭighānaṃ      kaṭattārūpānaṃ     vippayuttapaccayena
paccayo    .   pacchājātā:   anidassanaappaṭighā   khandhā   purejātassa
imassa    sanidassanasappaṭighassa    kāyassa    vippayuttapaccayena    paccayo
avasesā pañca pañhā evaṃ vitthāretabbā sahajātā pacchājātā.
     [2241]      Sanidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa   atthipaccayena   paccayo  .  purejātaṃ:  rūpe  aniccato  ...
Domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   ...   rūpāyatanaṃ
cakkhuviññāṇassa atthipaccayena paccayo.
     [2242]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa    atthipaccayena    paccayo   anidassanasappaṭighaṃ   ekaṃ   mahābhūtaṃ
dvinnaṃ   mahābhūtānaṃ   atthipaccayena   paccayo   dve  mahābhūtā  ekassa
mahābhūtassa    atthipaccayena    paccayo    anidassanasappaṭighā    mahābhūtā
Anidassanasappaṭighānaṃ      cittasamuṭṭhānānaṃ      rūpānaṃ      kaṭattārūpānaṃ
upādārūpānaṃ    atthipaccayena   paccayo   phoṭṭhabbāyatanaṃ   cakkhāyatanassa
rasāyatanassa  atthipaccayena  paccayo  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ    ekaṃ    mahābhūtaṃ    dvinnaṃ    mahābhūtānaṃ   atthipaccayena
paccayo   dve   mahābhūtā   ekassa  mahābhūtassa  atthipaccayena  paccayo
utusamuṭṭhānā      mahābhūtā      anidassanasappaṭighānaṃ      upādārūpānaṃ
atthipaccayena   paccayo   asaññasattānaṃ   anidassanasappaṭighaṃ  ekaṃ  mahābhūtaṃ
dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo dve mahābhūtā ....
     [2243]      Anidassanasappaṭigho     dhammo     sanidassanasappaṭighassa
dhammassa atthipaccayena paccayo: paṭiccavāre nissayasadisaṃ.
     [2244]      Anidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .  sahajātā:
anidassanasappaṭighā     mahābhūtā     anidassanaappaṭighānaṃ    cittasamuṭṭhanānaṃ
rūpānaṃ    kaṭattārūpānaṃ   upādārūpānaṃ   atthipaccayena   paccayo   yāva
asaññasattā  vitthāretabbā. Purejātaṃ: cakkhuṃ ... Kāyaṃ ... Sadde ...
Phoṭṭhabbe    aniccato    ...     domanassaṃ    uppajjati   cakkhāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ     kāyaviññāṇassa     atthipaccayena
paccayo    avasesā   cattāro   pañhā   vitthāretabbā   paṭiccavāre
sahajātasadisā ninnānākaraṇā.
     [2245]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
Dhammassa    atthipaccayena    paccayo    sahajātaṃ    pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:   anidassanaappaṭigho   eko   khandho  tiṇṇannaṃ
khandhānaṃ       anidassanaappaṭighānaṃ       cittasamuṭṭhānānañca      rūpānaṃ
atthipaccayena   paccayo   dve   khandhā  ...  paṭisandhikkhaṇe  āpodhātu
anidassanaappaṭighānaṃ      cittasamuṭṭhānānaṃ      rūpānaṃ      kaṭattārūpānaṃ
upādārūpānaṃ     āpodhātu     indriyassa     kabaḷiṃkārāhārassa    ca
atthipaccayena  paccayo  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ āpodhātu anidassanaappaṭighānaṃ kaṭattārūpānaṃ.
     {2245.1}  Purejātaṃ: vatthuṃ ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ
āpodhātuṃ  ...  kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati vatthu
anidassanaappaṭighānaṃ   khandhānaṃ   atthipaccayena   paccayo  .  pacchājātā:
anidassanaappaṭighā    khandhā    purejātassa   imassa   anidassanaappaṭighassa
kāyassa   atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa
anidassanaappaṭighassa      kāyassa      atthipaccayena     paccayo    .
Rūpajīvitindriyaṃ     anidassanaappaṭighānaṃ     kaṭattārūpānaṃ     atthipaccayena
paccayo   evaṃ   avasesā   cha  pañhā  vibhajitabbā  sahajātaṃ  pacchājātaṃ
āhāraṃ indriyampi kātabbā.
     [2246]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa   dhammassa   atthipaccayena   paccayo   .   purejātaṃ:
rūpāyatanañca    vatthu   ca   anidassanaappaṭighānaṃ   khandhānaṃ   atthipaccayena
Paccayo.
     [2247]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
sanidassanasappaṭighassa        dhammassa        atthipaccayena       paccayo
anidassanaappaṭighā    khandhā    ca    mahābhūtā   ca   sanidassanasappaṭighānaṃ
cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena  paccayo  paṭisandhikkhaṇe  ... .
Saṅkhittaṃ. Asaññasattānañca kātabbā.
     [2248]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanasappaṭighassa dhammassa .... Saṅkhittaṃ.
     [2249]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa     dhammassa     atthipaccayena    paccayo    sahajātaṃ
purejātaṃ   .   sahajātā:   anidassanaappaṭighā  khandhā  ca  mahābhūtā  ca
anidassanaappaṭighānaṃ    cittasamuṭṭhānānaṃ    rūpānaṃ    yāva    asaññasattā
kātabbā  .  purejātaṃ:  cakkhāyatanañca  vatthu  ca  ... Phoṭṭhabbāyatanañca
vatthu    ca    anidassanaappaṭighānaṃ    khandhānaṃ    atthipaccayena   paccayo
avasesā pañhā vibhajitabbā.
     [2250]   Sanidassanasappaṭigho   ca   anidassanasappaṭigho   ca   dhammā
anidassanaappaṭighassa   dhammassa   atthipaccayena   paccayo   .   purejātaṃ:
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇassa      atthipaccayena
paccayo.
     [2251]  Sanidassanasappaṭigho  ca anidassanasappaṭigho ca anidassanaappaṭigho
Ca      dhammā      anidassanaappaṭighassa      dhammassa     atthipaccayena
paccayo      sahajātaṃ     purejātaṃ:     rūpāyatanañca     cakkhāyatanañca
cakkhuviññāṇañca      cakkhuviññāṇasahagatānaṃ      khandhānaṃ     atthipaccayena
paccayo.
                 Natthivigatapaccayaṃ anantarasadisaṃ.
                 Avigatapaccayaṃ atthisadisaṃ.
     [2252]    Hetuyā    satta   ārammaṇe   tīṇi   adhipatiyā   nava
anantare   ekaṃ   samanantare   ekaṃ   sahajāte   ekavīsa   aññamaññe
cha     nissaye     ekavīsa     upanissaye    tīṇi    purejāte    cha
pacchājāte   satta   āsevane   ekaṃ   kamme   satta  vipāke  satta
āhāre    satta    indriye    nava   jhāne   satta   magge   satta
sampayutte    ekaṃ    vippayutte   aṭṭha   atthiyā   pañcavīsa   natthiyā
ekaṃ vigate ekaṃ avigate pañcavīsa.
     [2253]   Hetupaccayā   adhipatiyā   satta   ...  sahajāte  satta
aññamaññe   ekaṃ   nissaye   satta   vipāke   satta   indriye  satta
magge    satta    sampayutte    ekaṃ    vippayutte    satta   atthiyā
satta avigate satta.
     [2254]       Hetusahajātanissayaatthiavigatanti       satta     .
Hetusahajātaaññamaññanissayaatthiavigatanti ekaṃ.
Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti         ekaṃ        .
Hetusahajātanissayavippayuttaatthiavigatanti satta.
Hetusahajātanissayavipākaatthiavigatanti
satta    .    hetusahajātaaññamaññanissayavipākaatthiavigatanti    ekaṃ   .
Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       ekaṃ      .
Hetusahajātanissayavipākavippayuttaatthiavigatanti          satta         .
Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ.
              Evaṃ sabbo gaṇanavāro gaṇetabbo.
                        Anulomaṃ.
     [2255]      Sanidassanasappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
purejātapaccayena paccayo.
     [2256]      Anidassanasappaṭigho     dhammo     anidassanasappaṭighassa
dhammassa    sahajātapaccayena    paccayo   .   anidassanasappaṭigho   dhammo
sanidassanasappaṭighassa     dhammassa     sahajātapaccayena     paccayo    .
Anidassanasappaṭigho       dhammo       anidassanaappaṭighassa       dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo    purejātapaccayena   paccayo   .   anidassanasappaṭigho   dhammo
sanidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena      paccayo      .     anidassanasappaṭigho     dhammo
anidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena      paccayo      .     anidassanasappaṭigho     dhammo
sanidassanasappaṭighassa ca anidassanasappaṭighassa
Ca    dhammassa    sahajātapaccayena    paccayo    .    anidassanasappaṭigho
dhammo      sanidassanasappaṭighassa      ca      anidassanasappaṭighassa     ca
anidassanaappaṭighassa ca dhammassa sahajātapaccayena paccayo.
     [2257]      Anidassanaappaṭigho     dhammo     anidassanaappaṭighassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena       paccayo       purejātapaccayena       paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo    indriyapaccayena    paccayo   .   anidassanaappaṭigho   dhammo
sanidassanasappaṭighassa       dhammassa       sahajātapaccayena       paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo indriyapaccayena paccayo.
     {2257.1}     Anidassanaappaṭigho    dhammo    anidassanasappaṭighassa
dhammassa    sahajātapaccayena    paccayo    pacchājātapaccayena    paccayo
kammapaccayena    paccayo    āhārapaccayena   paccayo   indriyapaccayena
paccayo    .    anidassanaappaṭigho    dhammo    sanidassanasappaṭighassa   ca
anidassanaappaṭighassa     ca     dhammassa     sahajātapaccayena     paccayo
pacchājātapaccayena   paccayo   kammapaccayena   paccayo   āhārapaccayena
paccayo indriyapaccayena paccayo.
     {2257.2}   Anidassanaappaṭigho   dhammo   anidassanasappaṭighassa   ca
anidassanaappaṭighassa   ca   dhammassa  sahajātapaccayena  paccayo  pacchājāta-
paccayena   paccayo   kammapaccayena   paccayo  āhārapaccayena  paccayo
Indriyapaccayena      paccayo      .     anidassanaappaṭigho     dhammo
anidassanasappaṭighassa      ca      anidassanaappaṭighassa     ca     dhammassa
sahajātapaccayena    paccayo    kammapaccayena   paccayo   āhārapaccayena
paccayo    indriyapaccayena    paccayo   .   anidassanaappaṭigho   dhammo
sanidassanasappaṭighassa      ca      anidassanasappaṭighassa     ca     dhammassa
sahajātapaccayena   paccayo   pacchājātapaccayena   paccayo   kammapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     {2257.3}     Anidassanaappaṭigho    dhammo    sanidassanasappaṭighassa
ca     anidassanasappaṭighassa    ca    anidassanaappaṭighassa    ca    dhammassa
sahajātapaccayena   paccayo   pacchājātapaccayena   paccayo   kammapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     [2258]   Sanidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
anidassanaappaṭighassa dhammassa ... Purejātaṃ.
     [2259]   Anidassanasappaṭigho   ca   anidassanaappaṭigho   ca   dhammā
sanidassanasappaṭighassa     dhammassa     sahajātapaccayena     paccayo    .
Anidassanasappaṭigho    ca    anidassanaappaṭigho    ca   dhammā   anidassana-
sappaṭighassa   dhammassa   sahajātapaccayena   paccayo  .  anidassanasappaṭigho
ca    anidassanaappaṭigho    ca    dhammā    anidassanaappaṭighassa   dhammassa
... Sahajātaṃ purejātaṃ.
     {2259.1}    Anidassanasappaṭigho    ca    anidassanaappaṭigho    ca
dhammā        sanidassanasappaṭighassa        ca        anidassanaappaṭighassa
Ca    dhammassa   sahajātapaccayena   paccayo   .   anidassanasappaṭigho   ca
anidassanaappaṭigho    ca    dhammā   anidassanasappaṭighassa   ca   anidassana-
appaṭighassa   ca   dhammassa   sahajātapaccayena   paccayo   .  anidassana-
sappaṭigho    ca    anidassanaappaṭigho   ca   dhammā   sanidassanasappaṭighassa
ca anidassanasappaṭighassa ca dhammassa sahajātapaccayena paccayo.
     {2259.2}   Anidassanasappaṭigho   ca  anidassanaappaṭigho  ca  dhammā
sanidassanasappaṭighassa    ca    anidassanasappaṭighassa   ca   anidassanaappaṭighassa
ca dhammassa sahajātapaccayena paccayo.
     [2260]   Sanidassanasappaṭigho   ca   anidassanasappaṭigho   ca   dhammā
anidassanaappaṭighassa dhammassa ... Purejātaṃ.
     [2261]     Sanidassanasappaṭigho     ca     anidassanasappaṭigho    ca
anidassanaappaṭigho     ca     dhammā     anidassanaappaṭighassa     dhammassa
sahajātapaccayena paccayo purejātapaccayena paccayo.
     [2262]   Nahetuyā   pañcavīsa   naārammaṇe   dvāvīsa  naadhipatiyā
pañcavīsa    naanantare    pañcavīsa    nasamanantare   pañcavīsa   nasahajāte
dvādasa   naaññamaññe   catuvīsa   nanissaye   nava   naupanissaye  pañcavīsa
napurejāte    bāvīsa   napacchājāte   pañcavīsa   naāsevane   pañcavīsa
nakamme   pañcavīsa   navipāke   catuvīsa   naāhāre  pañcavīsa  naindriye
tevīsa    najhāne   pañcavīsa   namagge   pañcavīsa   nasampayutte   catuvīsa
navippayutte bāvīsa
Noatthiyā nava nonatthiyā pañcavīsa novigate pañcavīsa noavigate nava.
     [2263]   Nahetupaccayā   naārammaṇe   bāvīsa   paṭhamagamanasadisaṃ .
... Noavigate nava.
     [2264]    Nahetupaccayā   naārammaṇapaccayā   naadhipatiyā   bāvīsa
...    naanantare    bāvīsa   nasamanantare   bāvīsa   nasahajāte   nava
naaññamaññe   bāvīsa   nanissaye  nava  naupanissaye  ekavīsa  napurejāte
bāvīsa   napacchājāte   bāvīsa   .   saṅkhittaṃ   .  nasampayutte  bāvīsa
navippayutte   bāvīsa   noatthiyā   nava   nonatthiyā   bāvīsa  novigate
bāvīsa noavigate nava. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2265]   Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta  naaññamaññe  satta  naupanissaye
satta    napurejāte   satta   napacchājāte   satta   .   saṅkhittaṃ  .
Sabbattha   satta   .   nasampayutte  satta  navippayutte  ekaṃ  nonatthiyā
satta novigate satta.
     [2266]  Hetu  sahajāta  nissaya  atthi  avigatanti  naārammaṇe satta
...   naanantare   satta   nasamanantare   satta   naaññamaññe  satta .
Idhāpi   saṅkhittaṃ   .  nasampayutte  satta  navippayutte  ekaṃ  nonatthiyā
satta novigate satta.
     [2267]     Hetusahajātaaññamaññanissayaatthiavigatanti     naārammaṇe
ekaṃ sabbattha ekaṃ ... Novigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2268]   Nahetupaccayā   ārammaṇe   tīṇi   ...  adhipatiyā  nava
anantare   ekaṃ   samanantare   ekaṃ  sahajāte  ekavīsa  aññamaññe  cha
nissaye   ekavīsa   upanissaye   tīṇi  purejāte  cha  pacchājāte  satta
āsevane  ekaṃ  kamme  satta  vipāke  satta  āhāre  satta indriye
nava   jhāne   satta   magge  satta  sampayutte  ekaṃ  vippayutte  aṭṭha
atthiyā pañcavīsa natthiyā ekaṃ vigate ekaṃ avigate pañcavīsa.
                     Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
           Sanidassanasappaṭighattikaṃ bāvīsatimaṃ
                           niṭṭhitaṃ.
                   Anulomatikapaṭṭhānaṃ pacchimaṃ
                          niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 41 page 612-647. https://84000.org/tipitaka/read/roman_item.php?book=41&item=2177&items=92&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=41&item=2177&items=92              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=2177&items=92&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2177&items=92&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2177              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]