ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                         Paccayavāro
     [336]   Āsavaṃ   dhammaṃ   paccayā   āsavo   dhammo   uppajjati
hetupaccayā:    āsavamūlakaṃ   tīṇi   paṭiccasadisā   .   noāsavaṃ   dhammaṃ
paccayā    noāsavo    dhammo    uppajjati   hetupaccayā:   noāsavaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   paṭisandhikkhaṇe   khandhe   paccayā   vatthu  vatthuṃ  paccayā
khandhā     mahābhūte     paccayā    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   noāsavā   khandhā   .  noāsavaṃ  dhammaṃ
paccayā    āsavo    dhammo    uppajjati    hetupaccayā:   noāsave
khandhe paccayā āsavā vatthuṃ paccayā āsavā.
     {336.1}   Noāsavaṃ  dhammaṃ  paccayā  āsavo  ca  noāsavo  ca
dhammā   uppajjanti  hetupaccayā:  noāsavaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā  āsavā  ca  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Vatthuṃ paccayā
āsavā sampayuttakā ca khandhā.
     {336.2}  Āsavañca  noāsavañca  dhammaṃ  paccayā  āsavo  dhammo
uppajjati   hetupaccayā:   kāmāsavañca  sampayuttake  ca  khandhe  paccayā
diṭṭhāsavo   avijjāsavo   .   cakkaṃ  .  kāmāsavañca  vatthuñca  paccayā
diṭṭhāsavo    avijjāsavo    .    cakkaṃ   .   āsavañca   noāsavañca
dhammaṃ     paccayā    noāsavo    dhammo    uppajjati    hetupaccayā:
noāsavaṃ    ekaṃ    khandhañca   āsave   ca   paccayā   tayo   khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe   ...   āsavañca   vatthuñca
Paccayā noāsavā khandhā.
     {336.3}   Āsavañca   noāsavañca   dhammaṃ  paccayā  āsavo  ca
noāsavo     ca    dhammā    uppajjanti    hetupaccayā:    noāsavaṃ
ekaṃ    khandhañca    kāmāsavañca   paccayā   tayo   khandhā   diṭṭhāsavo
avijjāsavo   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  .  cakkaṃ .
Kāmāsavañca   vatthuñca   paccayā   diṭṭhāsavo   avijjāsavo  sampayuttakā
ca khandhā. Cakkaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 180-181. https://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=336&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=336&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=336              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]