ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [336]   Āsavaṃ   dhammaṃ   paccayā   āsavo   dhammo   uppajjati
hetupaccayā:    āsavamūlakaṃ   tīṇi   paṭiccasadisā   .   noāsavaṃ   dhammaṃ
paccayā    noāsavo    dhammo    uppajjati   hetupaccayā:   noāsavaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   paṭisandhikkhaṇe   khandhe   paccayā   vatthu  vatthuṃ  paccayā
khandhā     mahābhūte     paccayā    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   noāsavā   khandhā   .  noāsavaṃ  dhammaṃ
paccayā    āsavo    dhammo    uppajjati    hetupaccayā:   noāsave
khandhe paccayā āsavā vatthuṃ paccayā āsavā.
     {336.1}   Noāsavaṃ  dhammaṃ  paccayā  āsavo  ca  noāsavo  ca
dhammā   uppajjanti  hetupaccayā:  noāsavaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā  āsavā  ca  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Vatthuṃ paccayā
āsavā sampayuttakā ca khandhā.
     {336.2}  Āsavañca  noāsavañca  dhammaṃ  paccayā  āsavo  dhammo
uppajjati   hetupaccayā:   kāmāsavañca  sampayuttake  ca  khandhe  paccayā
diṭṭhāsavo   avijjāsavo   .   cakkaṃ  .  kāmāsavañca  vatthuñca  paccayā
diṭṭhāsavo    avijjāsavo    .    cakkaṃ   .   āsavañca   noāsavañca
dhammaṃ     paccayā    noāsavo    dhammo    uppajjati    hetupaccayā:
noāsavaṃ    ekaṃ    khandhañca   āsave   ca   paccayā   tayo   khandhā
cittasamuṭṭhānañca    rūpaṃ    dve    khandhe   ...   āsavañca   vatthuñca
Paccayā noāsavā khandhā.
     {336.3}   Āsavañca   noāsavañca   dhammaṃ  paccayā  āsavo  ca
noāsavo     ca    dhammā    uppajjanti    hetupaccayā:    noāsavaṃ
ekaṃ    khandhañca    kāmāsavañca   paccayā   tayo   khandhā   diṭṭhāsavo
avijjāsavo   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  .  cakkaṃ .
Kāmāsavañca   vatthuñca   paccayā   diṭṭhāsavo   avijjāsavo  sampayuttakā
ca khandhā. Cakkaṃ. Saṅkhittaṃ.
     [337]   Hetuyā   nava   ārammaṇe   nava   adhipatiyā   nava .
Saṅkhittaṃ. Vipāke ekaṃ avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [338]   Noāsavaṃ   dhammaṃ  paccayā  noāsavo  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   noāsavaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā    .    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ   kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ  paccayā  ahetukā  noāsavā  khandhā .
Noāsavaṃ   dhammaṃ   paccayā   āsavo   dhammo  uppajjati  nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    vatthuñca   paccayā
vicikicchāsahagato uddhaccasahagato moho.
     [339]  Nahetuyā  dve  naārammaṇe  tīṇi  naadhipatiyā nava nakamme
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
                Evaṃ sabbe gaṇanā gaṇetabbā.
                 Nissayavāro paccayavārasadiso
                       saṃsaṭṭhavāro
     [340]  Āsavaṃ  dhammaṃ saṃsaṭṭho āsavo dhammo uppajjati hetupaccayā:
kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo. Cakkaṃ.
                        Saṅkhittaṃ.
     [341]   Hetuyā   nava   ārammaṇe  nava  sabbattha  nava  vipāke
ekaṃ avigate nava.
     [342]  Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte
nava     naāsevane     nava     nakamme     tīṇi    navipāke    nava
najhāne ekaṃ namagge ekaṃ navippayutte nava.
            Gaṇanāpi sampayuttavāropi saṃsaṭṭhavārasadiso.
                       Pañhāvāro



             The Pali Tipitaka in Roman Character Volume 42 page 180-182. https://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=7&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=42&item=336&items=7              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=336&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=336&items=7&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=336              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]