ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       saṃsaṭṭhavāro
     [340]  Āsavaṃ  dhammaṃ saṃsaṭṭho āsavo dhammo uppajjati hetupaccayā:
kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo. Cakkaṃ.
                        Saṅkhittaṃ.
     [341]   Hetuyā   nava   ārammaṇe  nava  sabbattha  nava  vipāke
ekaṃ avigate nava.
     [342]  Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte
nava     naāsevane     nava     nakamme     tīṇi    navipāke    nava
najhāne ekaṃ namagge ekaṃ navippayutte nava.
            Gaṇanāpi sampayuttavāropi saṃsaṭṭhavārasadiso.
                       Pañhāvāro
     [343]  Āsavo  dhammo  āsavassa  dhammassa hetupaccayena paccayo:
kāmāsavo   diṭṭhāsavassa  avijjāsavassa  hetupaccayena  paccayo  bhavāsavo
avijjāsavassa   hetupaccayena   paccayo   .   cakkaṃ  .  āsavo  dhammo
noāsavassa  dhammassa  hetupaccayena  paccayo:  āsavā hetū sampayuttakānaṃ
khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ        hetupaccayena
paccayo   .   āsavo   dhammo  āsavassa  ca  noāsavassa  ca  dhammassa
hetupaccayena    paccayo:    kāmāsavo    diṭṭhāsavassa    avijjāsavassa
sampayuttakānañca    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena
Paccayo   .   noāsavo   dhammo   noāsavassa  dhammassa  hetupaccayena
paccayo:   noāsavā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhi.
     {343.1}   Noāsavo   dhammo  āsavassa  dhammassa  hetupaccayena
paccayo:   noāsavā   hetū   sampayuttakānaṃ   āsavānaṃ   hetupaccayena
paccayo   .  noāsavo  dhammo  āsavassa  ca  noāsavassa  ca  dhammassa
hetupaccayena    paccayo:   noāsavā   hetū   sampayuttakānaṃ   khandhānaṃ
āsavānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena  paccayo  .  āsavo
ca  noāsavo  ca  dhammā  noāsavassa  dhammassa  hetupaccayena  paccayo:
āsavā    ca    noāsavā    ca    hetū    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 42 page 182-183. https://84000.org/tipitaka/read/roman_item.php?book=42&item=340&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=340&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=340&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=340&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=340              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]