ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Pañhāvāro
     [642]      Nīvaraṇocevanīvaraṇiyoca      dhammo     nīvaraṇassaceva
nīvaraṇiyassaca   dhammassa   hetupaccayena   paccayo:   nīvaraṇācevanīvaraṇiyāca
hetū  sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo. Nīvaraṇocevanīvaraṇiyoca
Dhammo nīvaraṇiyassacevanocanīvaraṇassa dhammassa
hetupaccayena    paccayo:   nīvaraṇācevanīvaraṇiyāca   hetū   sampayuttakānaṃ
khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena paccayo. Nīvaraṇoceva-
nīvaraṇiyoca   dhammo  nīvaraṇassacevanīvaraṇiyassaca  nīvaraṇiyassacevanocanīvaraṇassa
ca     dhammassa     hetupaccayena     paccayo:    nīvaraṇācevanīvaraṇiyāca
hetū     sampayuttakānaṃ    khandhānaṃ    nīvaraṇānañca    cittasamuṭṭhānānañca
rūpānaṃ     hetupaccayena     paccayo     .    nīvaraṇiyocevanocanīvaraṇo
dhammo      nīvaraṇiyassacevanocanīvaraṇassa      dhammassa      hetupaccayena
paccayo:    nīvaraṇiyācevanocanīvaraṇā    hetū    sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [643]   Nīvaraṇocevanīvaraṇiyoca   dhammo   nīvaraṇassacevanīvaraṇiyassaca
dhammassa      ārammaṇapaccayena      paccayo:     nīvaraṇe     ārabbha
nīvaraṇā    uppajjanti    .    mūlaṃ    pucchitabbaṃ    nīvaraṇe    ārabbha
nīvaraṇiyācevanocanīvaraṇā   khandhā  uppajjanti  .  mūlaṃ  pucchitabbaṃ  nīvaraṇe
ārabbha  nīvaraṇā  ca  sampayuttā  ca  khandhā  uppajjanti. Nīvaraṇiyoceva-
nocanīvaraṇo      dhammo      nīvaraṇiyassacevanocanīvaraṇassa      dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha   rāgo  diṭṭhi
vicikicchā    uddhaccaṃ   domanassaṃ   uppajjati   pubbe   suciṇṇāni   ...
Jhānā   ...   ariyā   gotrabhuṃ   paccavekkhanti  vodānaṃ  ...  pahīne
Kilese  ...  vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ...
Vatthuṃ   ...   nīvaraṇiyecevanocanīvaraṇe  khandhe  aniccato  ...  vipassati
assādeti   abhinandati   .pe.  domanassaṃ  ...  dibbena  cakkhunā  ...
Yāva āvajjanā tāva kātabbā.
     {643.1}  Nīvaraṇiyocevanocanīvaraṇo  dhammo nīvaraṇassacevanīvaraṇiyassaca
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ...
Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇiyecevanocanīvaraṇe
khandhe  assādeti  abhinandati  taṃ  ārabbha  rāgo  diṭṭhi vicikicchā uddhaccaṃ
domanassaṃ   uppajjati  .  nīvaraṇiyocevanocanīvaraṇo  dhammo  nīvaraṇassaceva-
nīvaraṇiyassaca   nīvaraṇiyassacevanocanīvaraṇassa  ca  dhammassa  ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā
...  cakkhuṃ  ...  vatthuṃ  ...  nīvaraṇiyecevanocanīvaraṇe khandhe assādeti
abhinandati  taṃ  ārabbha  nīvaraṇā  ca  sampayuttakāca  khandhā  uppajjanti .
Evaṃ  itarepi  tīṇi  kātabbā  .  ārammaṇasadisā  adhipati . Purejātampi
ārammaṇasadisaṃ   .   upanissayepi  lokuttaraṃ  na  kātabbaṃ  .  saṅkhittaṃ .
Evaṃ vitthāretabbaṃ. Yathā nīvaraṇadukaṃ evaṃ paccavekkhitvā kātabbaṃ.
                  Nīvaraṇanīvaraṇiyadukaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 42 page 381-383. https://84000.org/tipitaka/read/roman_item.php?book=42&item=642&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=642&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=642&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=642&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=642              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]