ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [712]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
Adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   rāgaṃ   garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ
katvā   rāgo   uppajjati   parāmāsasampayutte   khandhe   garuṃ   katvā
assādeti    abhinandati    taṃ    garuṃ   katvā   rāgo   uppajjati  .
Sahajātādhipati:      parāmāsasamyuttādhipati     sampayuttakānaṃ     khandhānaṃ
adhipatipaccayena paccayo.
     {712.1}    Parāmāsasampayutto    dhammo    parāmāsavippayuttassa
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   parāmāsasampayutte   khandhe   garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   parāmāsavippayutto
rāgo  uppajjati . Sahajātādhipati: parāmāsasampayuttādhipati cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     {712.2}   Parāmāsasampayutto   dhammo   parāmāsasampayuttassa  ca
parāmāsavippayuttassa  ca  dhammassa  adhipatipaccayena  paccayo: sahajātādhipati:
parāmāsasampayuttādhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {712.3}    Parāmāsavippayutto    dhammo    parāmāsavippayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   dānaṃ   ...  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  garuṃ
katvā    paccavekkhati    assādeti    abhinandati    taṃ    garuṃ   katvā
parāmāsavippayutto   rāgo   uppajjati   pubbe   ...   jhānā   ...
Ariyā  maggā  vuṭṭhahitvā  maggaṃ  garuṃ ... Phalaṃ ... Nibbānaṃ ... Nibbānaṃ
Gotrabhussa    vodānassa    maggassa   phalassa   adhipatipaccayena   paccayo
cakkhuṃ  ...  vatthuṃ  ...  parāmāsavippayutte  khandhe garuṃ katvā assādeti
abhinandati   taṃ   garuṃ   katvā   parāmāsavippayutto  rāgo  uppajjati .
Sahajātādhipati:     parāmāsavippayuttādhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {712.4}    Parāmāsavippayutto    dhammo    parāmāsasampayuttassa
dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati:  dānaṃ ... Sīlaṃ ...
Uposathakammaṃ  katvā  taṃ  garuṃ  katvā  assādeti  abhinandati taṃ garuṃ katvā
parāmāsasampayutto  rāgo  uppajjati  pubbe ... Jhānā ... Cakkhuṃ ...
Vatthuṃ  ...  parāmāsavippayutte  khandhe  garuṃ  katvā assādeti abhinandati
taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati.
     [713]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
anantarapaccayena   paccayo:   purimā   purimā  parāmāsasampayuttā  khandhā
pacchimānaṃ    pacchimānaṃ   parāmāsasampayuttānaṃ   khandhānaṃ   anantarapaccayena
paccayo   .   parāmāsasampayutto   dhammo  parāmāsavippayuttassa  dhammassa
anantarapaccayena    paccayo:    parāmāsasampayuttā   khandhā   vuṭṭhānassa
anantarapaccayena      paccayo     .     parāmāsavippayutto     dhammo
parāmāsavippayuttassa   dhammassa  anantarapaccayena  paccayo:  purimā  purimā
parāmāsavippayuttā   khandhā   pacchimānaṃ   pacchimānaṃ   parāmāsavippayuttānaṃ
khandhānaṃ    anulomaṃ    phalasamāpattiyā    anantarapaccayena   paccayo  .
Parāmāsavippayutto  dhammo  parāmāsasampayuttassa  dhammassa  anantarapaccayena
paccayo:   āvajjanā   parāmāsasampayuttānaṃ   khandhānaṃ   anantarapaccayena
paccayo. Samanantarapaccayena paccayo:.
     [714]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
sahajātapaccayena    paccayo:   pañca   .   aññamaññapaccayena   paccayo:
dve. Nissayapaccayena paccayo: satta.
     [715]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  parāmāsasampayutto  rāgo  ...
Moho   ...  patthanā  parāmāsasampayuttassa  rāgassa  mohassa  patthanāya
upanissayapaccayena paccayo.
     {715.1}    Parāmāsasampayutto    dhammo    parāmāsavippayuttassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
parāmāsasampayuttaṃ   rāgaṃ   upanissāya   dānaṃ   deti   .pe.  samāpattiṃ
uppādeti   mānaṃ   jappeti   .pe.   parāmāsasampayuttaṃ   mohaṃ   ...
Patthanaṃ   upanissāya   dānaṃ   deti  samāpattiṃ  uppādeti  mānaṃ  jappeti
pāṇaṃ    hanati    .pe.    saṅghaṃ   bhindati   parāmāsasampayutto   rāgo
moho    patthanā    saddhāya    .pe.    paññāya   rāgassa   dosassa
mohassa    mānassa    patthanāya    kāyikassa    sukhassa   phalasamāpattiyā
upanissayapaccayena paccayo.
     {715.2} Parāmāsavippayutto dhammo
Parāmāsavippayuttassa      dhammassa      upanissayapaccayena      paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ
uppādeti   mānaṃ  jappeti  sīlaṃ  ...  .pe.  paññaṃ  rāgaṃ  mānaṃ  ...
Patthanaṃ    upanissāya    dānaṃ    deti   .pe.   samāpattiṃ   uppādeti
pāṇaṃ   hanati   .pe.   saṅghaṃ   bhindati   kāyikaṃ   sukhaṃ   ...  senāsanaṃ
upanissāya    dānaṃ    deti   .pe.   saṅghaṃ   bhindati   saddhā   .pe.
Paññā   rāgo   māno   patthanā   kāyikaṃ   sukhaṃ   senāsanaṃ   saddhāya
paññāya   rāgassa   mānassa  patthanāya  kāyikassa  sukhassa  phalasamāpattiyā
upanissayapaccayena paccayo.
     {715.3}    Parāmāsavippayutto    dhammo    parāmāsasampayuttassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya  rāgo  uppajjati
sīlaṃ   .pe.   senāsanaṃ   upanissāya  patthanā  saddhā  .pe.  senāsanaṃ
parāmāsasampayuttassa rāgassa patthanāya upanissayapaccayena paccayo.
     [716]   Parāmāsavippayutto  dhammo  parāmāsavippayuttassa  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti
abhinandati   taṃ   ārabbha   parāmāsavippayutto  rāgo  vicikicchā  uddhaccaṃ
domanassaṃ  uppajjati  dibbena  cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā
Saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
parāmāsavippayuttānaṃ     khandhānaṃ     purejātapaccayena    paccayo   .
Parāmāsavippayutto  dhammo  parāmāsasampayuttassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha  parāmāsasampayutto
rāgo    uppajjati    .   vatthupurejātaṃ:   vatthu   parāmāsasampayuttānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [717]   Parāmāsasampayutto  dhammo  parāmāsavippayuttassa  dhammassa
pacchājātapaccayena    paccayo:   .   saṅkhittaṃ   .   parāmāsavippayutto
dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo:.
                        Saṅkhittaṃ.
     [718]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
āsevanapaccayena paccayo: dve.
     [719]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
kammapaccayena    paccayo:   parāmāsasampayuttā   cetanā   sampayuttakānaṃ
khandhānaṃ    kammapaccayena    paccayo    .   parāmāsasampayutto   dhammo
parāmāsavippayuttassa    dhammassa    kammapaccayena    paccayo:   sahajātā
nānākhaṇikā  .  sahajātā:  parāmāsasampayuttā  cetanā  cittasamuṭṭhānānaṃ
Rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:  parāmāsasampayuttā
cetanā      vipākānaṃ      khandhānaṃ      kaṭattā      ca     rūpānaṃ
kammapaccayena    paccayo    .    mūlaṃ    pucchitabbaṃ   parāmāsasampayuttā
cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena
paccayo.
     {719.1}    Parāmāsavippayutto    dhammo    parāmāsavippayuttassa
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:       parāmāsavippayuttā       cetanā       sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nānākhaṇikā:  parāmāsavippayuttā  cetanā  vipākānaṃ  khandhānaṃ  kaṭattā ca
rūpānaṃ   kammapaccayena   paccayo  .  vipākapaccayena  paccayo:  ekaṃ .
Āhārapaccayena   paccayo:   cattāri   .   indriyapaccayena   paccayo:
cattāri    .   jhānapaccayena   paccayo:   cattāri   .   maggapaccayena
paccayo: cattāri. Sampayuttapaccayena paccayo: dve.
     [720]   Parāmāsasampayutto  dhammo  parāmāsavippayuttassa  dhammassa
vippayuttapaccayena   paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ  .
Parāmāsavippayutto       dhammo      parāmāsavippayuttassa      dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ   pacchājātaṃ  .
Saṅkhittaṃ     .     parāmāsavippayutto    dhammo    parāmāsasampayuttassa
dhammassa  vippayuttapaccayena  paccayo:  purejātaṃ: vatthu parāmāsasampayuttānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [721]   Parāmāsasampayutto  dhammo  parāmāsasampayuttassa  dhammassa
atthipaccayena   paccayo:   parāmāsasampayutto   eko   khandho  tiṇṇannaṃ
khandhānaṃ  atthipaccayena  paccayo:  dve  khandhā .... Parāmāsasampayutto
dhammo        parāmāsavippayuttassa        dhammassa       atthipaccayena
paccayo:  parāmāsasampayuttā  khandhā  cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena
paccayo     .     mūlaṃ     kātabbaṃ     parāmāsasampayutto     dhammo
parāmāsasampayuttassa   ca  parāmāsavippayuttassa  ca  dhammassa  atthipaccayena
paccayo:      parāmāsasampayutto      eko      khandho     tiṇṇannaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.
     {721.1}    Parāmāsavippayutto    dhammo    parāmāsavippayuttassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ  .  saṅkhittaṃ  .  parāmāsavippayutto  dhammo  parāmāsasampayuttassa
dhammassa  atthipaccayena  paccayo:  purejātaṃ:  cakkhuṃ  ... Vatthuṃ assādeti
abhinandati  taṃ  ārabbha  rāgo  diṭṭhi  uppajjati  vatthu parāmāsasampayuttānaṃ
khandhānaṃ      atthipaccayena      paccayo     .     parāmāsasampayutto
ca      parāmāsavippayutto      ca     dhammā     parāmāsasampayuttassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
parāmāsasampayutto   eko   khandho   ca   vatthu   ca  tiṇṇannaṃ  khandhānaṃ
atthipaccayena paccayo dve khandhā ....
     {721.2}      Parāmāsasampayutto     ca     parāmāsavippayutto
ca           dhammā          parāmāsavippayuttassa          dhammassa
Atthipaccayena   paccayo:   sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ .
Sahajātā:  parāmāsasampayuttā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:  parāmāsasampayuttā
khandhā   ca   kaḷaḷiṃkāro   āhāro   ca  imassa  kāyassa  atthipaccayena
paccayo      pacchājātā:      parāmāsampayuttā      khandhā      ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [722]    Hetuyā    cattāri   ārammaṇe   cattāri   adhipatiyā
pañca    anantare    cattāri   samanantare   cattāri   sahajāte   pañca
aññamaññe   dve   nissaye   satta   upanissaye   cattāri   purejāte
dve    pacchājāte    dve    āsevane    dve   kamme   cattāri
vipāke    ekaṃ    āhāre    cattāri   indriye   cattāri   jhāne
cattāri    magge    cattāri    sampayutte    dve   vippayutte   tīṇi
atthiyā satta natthiyā cattāri vigate cattāri avigate satta.
     [723]     Parāmāsasampayutto     dhammo    parāmāsasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:. Parāmāsasampayutto dhammo parāmāsavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:      upanissayapaccayena      paccayo:      pacchājātapaccayena
paccayo:     kammapaccayena     paccayo:     .     parāmāsasampayutto
dhammo    parāmāsasampayuttassa   ca   parāmāsavippayuttassa   ca   dhammassa
Sahajātapaccayena paccayo:.
     {723.1}    Parāmāsavippayutto    dhammo    parāmāsavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:       pacchājātapaccayena       paccayo:       kammapaccayena
paccayo:   āhārapaccayena   paccayo:   indriyapaccayena   paccayo: .
Parāmāsavippayutto  dhammo  parāmāsasampayuttassa  dhammassa ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo: purejātapaccayena paccayo:.
     {723.2}   Parāmāsasampayutto  ca  parāmāsavippayutto  ca  dhammā
parāmāsasampayuttassa       dhammassa      sahajātapaccayena      paccayo:
purejātapaccayena        paccayo:        parāmāsasampayutto       ca
parāmāsavippayutto        ca        dhammā       parāmāsavippayuttassa
dhammassa    sahajātapaccayena    paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [724]    Nahetuyā    satta    naārammaṇe   satta   naadhipatiyā
satta    naanantare    satta    nasamanantare   satta   nasahajāte   pañca
naaññamaññe     pañca     nanissaye     pañca     naupanissaye    satta
napurejāte    cha    napacchājāte    satta   sabbattha   satta   namagge
satta     nasampayutte    pañca    navippayutte    cattāri    noatthiyā
cattāri nonatthiyā satta novigate satta noavigate cattāri.
     [725]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
Naanantare  cattāri  nasamanantare  cattāri  namaññamaññe  dve naupanissaye
cattāri     sabbattha     cattāri    namagge    cattāri    nasampayutte
dve navippayutte dve nonatthiyā cattāri novigate cattāri.
     [726]  Nahetupaccayā  ārammaṇe  cattāri  ...  adhipatiyā  pañca
anulomamātikā kātabbā ... Avigate satta.
                 Parāmāsasampayuttadukaṃ niṭṭhitaṃ.
                           -----------
                    Parāmāsaparāmaṭṭhadukaṃ
                         paṭiccavāro
     [727]       Parāmāsañcevaparāmaṭṭhañca       dhammaṃ      paṭicca
parāmaṭṭhocevanocaparāmāso  dhammo uppajjati hetupaccayā: parāmāsaṃ paṭicca
sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ        paṭicca        parāmaṭṭhocevanocaparāmāso        dhammo
uppajjati    hetupaccayā:    parāmaṭṭhañcevanocaparāmāsaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
yāva     ajjhattikā     mahābhūtā     .    parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ     paṭicca     parāmāsocevaparāmaṭṭhoca     dhammo     uppajjati
hetupaccayā: parāmaṭṭhecevanocaparāmāse khandhe paṭicca parāmāso.
     {727.1}      Parāmaṭṭhañcevanocaparāmāsaṃ      dhammaṃ     paṭicca
parāmāsocevaparāmaṭṭhoca parāmaṭṭhocevanocaparāmāso
ca            dhammā           uppajjanti           hetupaccayā:
Parāmaṭṭhañcevanocaparāmāsaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  parāmāso
ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  .... Parāmāsañcevaparāmaṭṭhañca
parāmaṭṭhañcevanocaparāmāsañca dhammaṃ paṭicca
parāmaṭṭhocevanocaparāmāso      dhammo     uppajjati     hetupaccayā:
parāmaṭṭhañcevanocaparāmāsaṃ    ekaṃ    khandhañca    parāmāsañca    paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  saṅkhittaṃ .
Sabbe vārā yathā parāmāsadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.
                       Pañhāvāro
     [728]   Parāmaṭṭhocevanocaparāmāso   dhammo   parāmaṭṭhassaceva-
nocaparāmāsassa   dhammassa   hetupaccayena   paccayo:   parāmaṭṭhāceva-
nocaparāmāsā    hetū    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena  paccayo  paṭisandhi  .  parāmaṭṭhocevanocaparāmāso
dhammo      parāmāsassacevaparāmaṭṭhassaca      dhammassa     hetupaccayena
paccayo:      parāmaṭṭhācevanocaparāmāsā      hetū      parāmāsassa
hetupaccayena    paccayo    .    parāmaṭṭhocevanocaparāmāso    dhammo
parāmāsassacevaparāmaṭṭhassaca      parāmaṭṭhassacevanocaparāmāsassa      ca
dhammassa   hetupaccayena   paccayo:   parāmaṭṭhācevanocaparāmāsā   hetū
sampayuttakānaṃ   khandhānaṃ   parāmāsassa   ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo.
     [729] Parāmāsocevaparāmaṭṭhoca dhammo parāmāsassacevaparāmaṭṭhassaca
Dhammassa       ārammaṇapaccayena      paccayo:      tīṇi      ārabbha
kātabbā      parāmāsadukasadisā     .     parāmaṭṭhocevanocaparāmāso
dhammo    parāmaṭṭhassacevanocaparāmāsassa    dhammassa    ārammaṇapaccayena
paccayo:   dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  paccavekkhati
assādeti    abhinandati    taṃ    ārabbha   rāgo   vicikicchā   uddhaccaṃ
domanassaṃ  uppajjati  pubbe  ... Jhānā ... Ariyā gotrabhuṃ paccavekkhanti
vodānaṃ     paccavekkhanti     pahīne    kilese    ...    vikkhambhite
kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭhecevanocaparāmāse
khandhe   aniccato   ...   domanassaṃ   uppajjati  dibbena  cakkhunā  rūpaṃ
passati yāva āvajjanāya sabbaṃ kātabbaṃ.
     {729.1}   Parāmaṭṭhocevanocaparāmāso  dhammo  parāmāsassaceva-
parāmaṭṭhassaca  dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ ... Sīlaṃ ...
Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭheceva-
nocaparāmāse  khandhe  assādeti  abhinandati  taṃ  ārabbha  diṭṭhi ....
Parāmaṭṭhocevanocaparāmāso      dhammo     parāmāsassacevaparāmaṭṭhassaca
parāmaṭṭhassacevanocaparāmāsassa     ca     dhammassa     ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ...
Cakkhuṃ   ...  vatthuṃ  ...  parāmaṭṭhecevanocaparāmāse  khandhe  aniccato
...    vipassati    assādeti    abhinandati   taṃ   ārabbha   parāmāso
ca   sampayuttakā   ca   khandhā   uppajjanti   .   evaṃ   itarepi  tīṇi
ārabbha     kātabbā     .     imaṃ    dukaṃ    parāmāsadukasadisaṃ   .
Lokuttaraṃ yamhi na labbhati tamhi na kātabbaṃ.
                 Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ.
                             -------------
                 Parāmāsavippayuttaparāmaṭṭhadukaṃ
                             paṭiccavāro4
     [730]       Parāmāsavippayuttaṃparāmaṭṭhaṃ       dhammaṃ      paṭicca
parāmāsavippayuttoparāmaṭṭho      dhammo     uppajjati     hetupaccayā:
parāmāsavippayuttaṃparāmaṭṭhaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  parāmāsavippayuttaṃaparāmaṭṭhaṃ
dhammaṃ     paṭicca    parāmāsavippayuttoaparāmaṭṭho    dhammo    uppajjati
hetupaccayā:.
                               Saṅkhittaṃ.
       Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.
              Parāmāsavippayuttaparāmaṭṭhadukaṃ niṭṭhitaṃ.
                      Anulomadukapaṭṭhānaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 42 page 415-428. https://84000.org/tipitaka/read/roman_item.php?book=42&item=712&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=712&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=712&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=712&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=712              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]