ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [80]   Sahetuko   dhammo   sahetukassa   dhammassa   hetupaccayena
Paccayo:  sahetukā  hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo
paṭisandhikkhaṇe  ...  .  sahetuko  dhammo ahetukassa dhammassa hetupaccayena
paccayo:    sahetukā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo:    paṭisandhikkhaṇe   ...   .   sahetuko   dhammo   sahetukassa
ca    ahetukassa    ca   dhammassa   hetupaccayena   paccayo:   sahetukā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo paṭisandhikkhaṇe ....
     {80.1}  Ahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo:
vicikicchāsahagato    uddhaccasahagato    moho    cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena   paccayo   .   ahetuko   dhammo   sahetukassa   dhammassa
hetupaccayena    paccayo:    vicikicchāsahagato    uddhaccasahagato   moho
sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo   .  ahetuko  dhammo
sahetukassa    ca   ahetukassa   ca   dhammassa   hetupaccayena   paccayo:
vicikicchāsahagato    uddhaccasahagato    moho    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [81]   Sahetuko   dhammo  sahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  paccavekkhati
pubbe     suciṇṇāni     paccavekkhati     jhānā    vuṭṭhahitvā    jhānaṃ
paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ
paccavekkhanti  pahīne  kilese  ...  vikkhambhite kilese ... Pubbe ...
Sahetuke   khandhe   aniccato   ...   domanassaṃ  uppajjati  kusalākusale
niruddhe   sahetuko   vipāko  tadārammaṇatā  uppajjati  cetopariyañāṇena
sahetukacittasamaṅgissa       cittaṃ       jānanti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
sahetukā        khandhā        iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena   paccayo  sahetuke  khandhe  ārabbha  sahetukā  khandhā
uppajjanti.
     {81.1}  Sahetuko  dhammo  ahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   sahetuke   khandhe   aniccato   ...   domanassaṃ   uppajjati
kusalākusale    niruddhe   ahetuko   vipāko   tadārammaṇatā   uppajjati
sahetuke  khandhe  ārabbha  ahetukā  khandhā  ca  moho  ca uppajjanti.
Sahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa ārammaṇapaccayena
paccayo:   sahetuke   khandhe   ārabbha  vicikicchāsahagatā  uddhaccasahagatā
khandhā ca moho ca uppajjanti.
     {81.2}  Ahetuko  dhammo  ahetukassa  dhammassa  ārammaṇapaccayena
paccayo:  nibbānaṃ  āvajjanāya  ārammaṇapaccayena  paccayo:  cakkhuṃ  ...
Vatthuṃ  ...  ahetuke  khandhe ca mohañca aniccato ... Domanassaṃ uppajjati
kusalākusale    niruddhe   ahetuko   vipāko   tadārammaṇatā   uppajjati
rūpāyatanaṃ    cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   ahetuke
khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti.
     {81.3}  Ahetuko  dhammo  sahetukassa  dhammassa  ārammaṇapaccayena
paccayo:    ariyā    nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa
vodānassa    maggassa    phalassa    ārammaṇapaccayena   paccayo   ariyā
ahetuke  pahīne  kilese  paccavekkhanti pubbe ... Cakkhuṃ ... Vatthuṃ ...
Ahetuke   khandhe   ca   mohaṃ  ca  aniccato  ...  domanassaṃ  uppajjati
kusalākusale    niruddhe   sahetuko   vipāko   tadārammaṇatā   uppajjati
dibbena   cakkhunā   rūpaṃ   passanti   dibbāya  sotadhātuyā  saddaṃ  suṇanti
cetopariyañāṇena   ahetukacittasamaṅgissa  cittaṃ  jānanti  ahetukā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa     anāgataṃsañāṇassa     ārammaṇapaccayena    paccayo
ahetuke khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti.
     {81.4}  Ahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa
ārammaṇapaccayena  paccayo:  cakkhuṃ  ārabbha vicikicchāsahagatā uddhaccasahagatā
khandhā  ca  moho  ca  uppajjanti sotaṃ ... Vatthuṃ ... Ahetuke khandhe ca
mohañca  ārabbha  vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
uppajjanti   .  sahetuko  ca  ahetuko  ca  dhammā  sahetukassa  dhammassa
ārammaṇapaccayena   paccayo:  vicikicchāsahagate  uddhaccasahagate  khandhe  ca
mohañca ārabbha sahetukā khandhā uppajjanti.
     {81.5}    Sahetuko   ca   ahetuko   ca   dhammā   ahetukassa
dhammassa       ārammaṇapaccayena       paccayo:       vicikicchāsahagate
uddhaccasahagate     khandhe     ca     mohañca     ārabbha    ahetukā
Khandhā  ca  moho  ca  uppajjanti  .  sahetuko  ca  ahetuko  ca dhammā
sahetukassa   ca   ahetukassa   ca   dhammassa  ārammaṇapaccayena  paccayo:
vicikicchāsahagate  uddhaccasahagate  khandhe ca mohañca ārabbha vicikicchāsahagatā
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     [82]   Sahetuko   dhammo   sahetukassa   dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
datvā  sīlaṃ  ...  uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati jhānā ...
Ariyā  maggā  vuṭṭhahitvā  maggaṃ garuṃ katvā ... Phalaṃ ... Sahetuke khandhe
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   .   sahajātādhipati:   sahetukā  adhipati  sampayuttakānaṃ
khandhānaṃ   adhipatipaccayena   paccayo   .   sahetuko   dhammo  ahetukassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:   sahetukā  adhipati
cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena    paccayo   .   sahetuko
dhammo    sahetukassa    ca   ahetukassa   ca   dhammassa   adhipatipaccayena
paccayo:   sahajātādhipati:   sahetukā   adhipati   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {82.1}   Ahetuko   dhammo  sahetukassa  dhammassa  adhipatipaccayena
paccayo:  .  ārammaṇādhipati:  ariyā  nibbānaṃ  garuṃ  katvā paccavekkhanti
nibbānaṃ  gotrabhussa  vodānassa  maggassa  phalassa  adhipatipaccayena  paccayo
cakkhuṃ  ...  vatthuṃ  ...  ahetuke  khandhe garuṃ katvā assādeti abhinandati
Taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [83]   Sahetuko   dhammo   sahetukassa  dhammassa  anantarapaccayena
paccayo:    purimā   purimā   sahetukā   khandhā   pacchimānaṃ   pacchimānaṃ
sahetukānaṃ   khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ   gotrabhussa
anulomaṃ    vodānassa   gotrabhu   maggassa   vodānaṃ   maggassa   maggo
phalassa   phalaṃ   phalassa   anulomaṃ   phalasamāpattiyā   nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ         phalasamāpattiyā         anantarapaccayena
paccayo.
     {83.1}   Sahetuko  dhammo  ahetukassa  dhammassa  anantarapaccayena
paccayo:    purimā   purimā   vicikicchāsahagatā   uddhaccasahagatā   khandhā
pacchimassa    pacchimassa    vicikicchāsahagatassa    uddhaccasahagatassa   mohassa
anantarapaccayena   paccayo   sahetukaṃ  cuticittaṃ  ahetukassa  upapatticittassa
anantarapaccayena      paccayo      sahetukaṃ     bhavaṅgaṃ     āvajjanāya
anantarapaccayena    paccayo    sahetukaṃ   bhavaṅgaṃ   ahetukassa   bhavaṅgassa
anantarapaccayena   paccayo   sahetukā   khandhā   ahetukassa   vuṭṭhānassa
anantarapaccayena paccayo.
     {83.2}  Sahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa
anantarapaccayena     paccayo:     purimā     purimā    vicikicchāsahagatā
uddhaccasahagatā     khandhā    pacchimānaṃ    pacchimānaṃ    vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ      khandhānaṃ      mohassa     ca     anantarapaccayena
paccayo   .   ahetuko   dhammo   ahetukassa  dhammassa  anantarapaccayena
paccayo:    purimo   purimo   vicikicchāsahagato   uddhaccasahagato   moho
Pacchimassa    pacchimassa    vicikicchāsahagatassa    uddhaccasahagatassa   mohassa
anantarapaccayena   paccayo   purimā   purimā  ahetukā  khandhā  pacchimānaṃ
pacchimānaṃ   ahetukānaṃ   khandhānaṃ   anantarapaccayena   paccayo  āvajjanā
pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo.
     {83.3}   Ahetuko  dhammo  sahetukassa  dhammassa  anantarapaccayena
paccayo:    purimo   purimo   vicikicchāsahagato   uddhaccasahagato   moho
pacchimānaṃ    pacchimānaṃ    vicikicchāsahagatānaṃ    uddhaccasahagatānaṃ   khandhānaṃ
anantarapaccayena   paccayo   ahetukaṃ  cuticittaṃ  sahetukassa  upapatticittassa
anantarapaccayena    paccayo    ahetukaṃ   bhavaṅgaṃ   sahetukassa   bhavaṅgassa
anantarapaccayena   paccayo   ahetukā   khandhā   sahetukassa   vuṭṭhānassa
anantarapaccayena     paccayo     āvajjanā     sahetukānaṃ     khandhānaṃ
anantarapaccayena paccayo.
     {83.4}   Ahetuko   dhammo   sahetukassa   ca   ahetukassa   ca
dhammassa   anantarapaccayena   paccayo:   purimo   purimo  vicikicchāsahagato
uddhaccasahagato     moho    pacchimānaṃ    pacchimānaṃ    vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ      khandhānaṃ      mohassa     ca     anantarapaccayena
paccayo    āvajjanā    vicikicchāsahagatānaṃ    uddhaccasahagatānaṃ   khandhānaṃ
mohassa   ca   anantarapaccayena  paccayo  .  sahetuko  ca  ahetuko  ca
dhammā    sahetukassa    dhammassa    anantarapaccayena   paccayo:   purimā
purimā    vicikicchāsahagatā    uddhaccasahagatā   khandhā   ca   moho   ca
pacchimānaṃ    pacchimānaṃ    vicikicchāsahagatānaṃ    uddhaccasahagatānaṃ   khandhānaṃ
Anantarapaccayena paccayo.
     {83.5}  Sahetuko  ca  ahetuko  ca  dhammā  ahetukassa  dhammassa
anantarapaccayena     paccayo:     purimā     purimā    vicikicchāsahagatā
uddhaccasahagatā    khandhā    ca    moho    ca    pacchimassa   pacchimassa
vicikicchāsahagatassa      uddhaccasahagatassa     mohassa     anantarapaccayena
paccayo      vicikicchāsahagatā      uddhaccasahagatā      khandhā      ca
moho    ca   ahetukassa   vuṭṭhānassa   anantarapaccayena   paccayo  .
Sahetuko   ca   ahetuko   ca   dhammā   sahetukassa  ca  ahetukassa  ca
dhammassa   anantarapaccayena   paccayo:   purimā   purimā  vicikicchāsahagatā
uddhaccasahagatā    khandhā    ca    moho    ca    pacchimānaṃ   pacchimānaṃ
vicikicchāsahagatānaṃ  uddhaccasahagatānaṃ  khandhānaṃ  mohassa  ca  anantarapaccayena
paccayo.
     [84]   Sahetuko   dhammo   sahetukassa  dhammassa  sahajātapaccayena
paccayo:   paṭiccavāre   sahajātasadisaṃ   iha   ghaṭanā   natthi   .  ...
Aññamaññapaccayena   paccayo:   paṭiccavārasadisaṃ   .  ...  nissayapaccayena
paccayo: paṭiccavāre nissayapaccayasadisaṃ iha ghaṭanā natthi.
     [85]    ...   Upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .pe.    pakatūpanissayo:   sahetukā
khandhā   sahetukānaṃ   khandhānaṃ   upanissayapaccayena  paccayo  .  sahetuko
dhammo  ahetukassa  dhammassa  upanissayapaccayena  paccayo:  anantarūpanissayo
pakatūpanissayo      .pe.      pakatūpanissayo:     sahetukā     khandhā
Ahetukānaṃ  khandhānaṃ  mohassa  ca  upanissayapaccayena  paccayo . Sahetuko
dhammo   sahetukassa   ca   ahetukassa   ca   dhammassa   upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
sahetukā     khandhā    vicikicchāsahagatānaṃ    uddhaccasahagatānaṃ    khandhānaṃ
mohassa ca upanissayapaccayena paccayo.
     {85.1}  Ahetuko  dhammo  ahetukassa  dhammassa  upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
kāyikaṃ    sukhaṃ   kāyikassa   sukhassa   kāyikassa   dukkhassa   mohassa   ca
upanissayapaccayena  paccayo  kāyikaṃ  dukkhaṃ  ...  utu  ...  bhojanaṃ  ...
Senāsanaṃ    kāyikassa    sukhassa    kāyikassa    dukkhassa   mohassa   ca
upanissayapaccayena    paccayo    moho    kāyikassa   sukhassa   kāyikassa
dukkhassa   mohassa   ca   upanissayapaccayena  paccayo  kāyikaṃ  sukhaṃ  kāyikaṃ
dukkhaṃ   utu   bhojanaṃ   senāsanaṃ  moho  ca  kāyikassa  sukhassa  kāyikassa
dukkhassa mohassa ca upanissayapaccayena paccayo.
     {85.2}  Ahetuko  dhammo  sahetukassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   kāyikaṃ   sukhaṃ   upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ  bhindati  kāyikaṃ  dukkhaṃ ... Utuṃ bhojanaṃ senāsanaṃ ... Mohaṃ upanissāya
dānaṃ  deti  .pe.  saṅghaṃ  bhindati  kāyikaṃ  sukhaṃ  .pe.  moho ca saddhāya
.pe.   paññāya   rāgassa   .pe.   patthanāya  maggassa  phalasamāpattiyā
upanissayapaccayena    paccayo   .   ahetuko   dhammo   sahetukassa   ca
Ahetukassa   ca   dhammassa   upanissayapaccayena  paccayo:  anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    kāyikaṃ   sukhaṃ   moho   ca
vicikicchāsahagatānaṃ  uddhaccasahagatānaṃ  khandhānaṃ  mohassa  ca upanissayapaccayena
paccayo.
     {85.3}  Sahetuko  ca  ahetuko  ca  dhammā  sahetukassa  dhammassa
upanissayapaccayena      paccayo:      anantarūpanissayo     pakatūpanissayo
.pe.       pakatūpanissayo:       vicikicchāsahagatā      uddhaccasahagatā
khandhā  ca  moho  ca  sahetukānaṃ  khandhānaṃ  upanissayapaccayena  paccayo.
Sahetuko  ca  ahetuko  ca  dhammā  ahetukassa  dhammassa upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
vicikicchāsahagatā     uddhaccasahagatā     khandhā     ca     moho    ca
ahetukānaṃ    khandhānaṃ   mohassa   ca   upanissayapaccayena   paccayo  .
Sahetuko  ca  ahetuko  ca  dhammā  sahetukassa  ca  ahetukassa ca dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   vicikicchāsahagatā   uddhaccasahagatā  khandhā  ca  moho  ca
vicikicchāsahagatānaṃ  uddhaccasahagatānaṃ  khandhānaṃ  mohassa  ca upanissayapaccayena
paccayo.
     [86]   Ahetuko   dhammo  ahetukassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ   aniccato  ...  domanassaṃ  uppajjati  kusalākusale
niruddhe    ahetuko    vipāko    tadārammaṇatā   uppajjati   rūpāyatanaṃ
Cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    purejātapaccayena
paccayo   .   vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ
kāyaviññāṇassa     purejātapaccayena     paccayo    vatthu    ahetukānaṃ
khandhānaṃ mohassa ca purejātapaccayena paccayo.
     {86.1}  Ahetuko  dhammo  sahetukassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato ... Domanassaṃ uppajjati  kusalākusale niruddhe
sahetuko   vipāko   tadārammaṇatā   uppajjati   dibbena   cakkhunā  rūpaṃ
passati   dibbāya   sotadhātuyā   saddaṃ  suṇāti  .  vatthupurejātaṃ:  vatthu
sahetukānaṃ   khandhānaṃ   purejātapaccayena   paccayo  .  ahetuko  dhammo
sahetukassa   ca   ahetukassa   ca   dhammassa  purejātapaccayena  paccayo:
ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ  ... Vatthuṃ
ārabbha  vicikicchāsahagatā  uddhaccasahagatā  khandhā ca moho ca uppajjanti.
Vatthupurejātaṃ:    vatthu    vicikicchāsahagatānaṃ   uddhaccasahagatānaṃ   khandhānaṃ
mohassa ca purejātapaccayena paccayo.
     [87]   Sahetuko  dhammo  ahetukassa  dhammassa  pacchājātapaccayena
paccayo:   pacchājātā   sahetukā  khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena    paccayo  .  ahetuko  dhammo  ahetukassa  dhammassa
pacchājātapaccayena    paccayo:    pacchājātā   ahetukā   khandhā   ca
moho  ca  purejātassa  imassa  kāyassa  pacchājātapaccayena  paccayo .
Sahetuko  ca  ahetuko  ca  dhammā  ahetukassa dhammassa pacchājātapaccayena
paccayo:       pacchājātā       vicikicchāsahagatā      uddhaccasahagatā
khandhā   ca  moho  ca  purejātassa  imassa  kāyassa  pacchājātapaccayena
paccayo.
     [88]   Sahetuko   dhammo  sahetukassa  dhammassa  āsevanapaccayena
paccayo:  anantarasadisaṃ  .  āvajjanampi  bhavaṅgampi  natthi  āsevanapaccaye
vajjetabbā navapi.
     [89]   Sahetuko   dhammo   sahetukassa   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  sahetukā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena   paccayo   .   nānākhaṇikā:
sahetukā    cetanā    vipākānaṃ   sahetukānaṃ   khandhānaṃ   kammapaccayena
paccayo   .   sahetuko   dhammo   ahetukassa   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  sahetukā  cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
sahetukā   cetanā   vipākānaṃ  ahetukānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
kammapaccayena paccayo.
     {89.1}  Sahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
sahetukā   cetanā   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
kammapaccayena   paccayo   .  nānākhaṇikā:  sahetukā  cetanā  vipākānaṃ
sahetukānaṃ         khandhānaṃ        kaṭattā        ca        rūpānaṃ
Kammapaccayena   paccayo   .   ahetuko   dhammo   ahetukassa   dhammassa
kammapaccayena   paccayo:   ahetukā   cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 42 page 45-57. https://84000.org/tipitaka/read/roman_item.php?book=42&item=80&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=80&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=80&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=80&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=80              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]