ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [310]  Upādā   dhammaṃ   paccayā   noupādā   dhammo uppajjati
hetupaccayā:   vatthuṃ    paccayā    noupādā    khandhā   paṭisandhikkhaṇe
.pe.    noupādā    dhammaṃ   paccayā   noupādā   dhammo  uppajjati
hetupaccayā:     tīṇi    .    noupādāmūlake    tīṇipi    paṭiccasadisā
ninnānākaraṇā  .  upādā  ca  noupādā  ca  dhammaṃ  paccayā noupādā
dhammo   uppajjati   hetupaccayā:   noupādā   ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā dve khandhe ... Paṭisandhi.
     [311]  Upādā   dhammaṃ   paccayā   noupādā  dhammo  uppajjati
ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā  noupādā  khandhā  paṭisandhi .
Noupādā     dhammaṃ     paccayā     noupādā    dhammo    uppajjati
ārammaṇapaccayā:   ekaṃ   paṭiccasadisaṃ   .   upādā  ca  noupādā  ca
dhammaṃ    paccayā    noupādā    dhammo   uppajjati   ārammaṇapaccayā:
Cakkhuviññāṇasahagataṃ    ekaṃ    khandhañca    cakkhāyatanañca   paccayā   tayo
khandhā   dve   khandhe  ...  kāyaviññāṇasahagataṃ  ...  noupādā  ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhi.
                        Saṅkhittaṃ.
     [312]   Hetuyā    pañca    ārammaṇe   tīṇi   adhipatiyā  pañca
anantare     tīṇi    samanantare    tīṇi   sahajāte   pañca   aññamaññe
pañca   nissaye   pañca   upanissaye   tīṇi   purejāte  tīṇi  āsevane
tīṇi kamme pañca. Evaṃ gaṇetabbaṃ. Avigate pañca.
     [313]  Upādā   dhammaṃ   paccayā   noupādā   dhammo uppajjati
nahetupaccayā:     cakkhāyatanaṃ     paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ  vatthuṃ   paccayā   ahetukā   noupādā   khandhā
ahetukapaṭisandhikkhaṇe    vatthuṃ    paccayā    vicikicchāsahagato    uddhacca-
sahagato   moho   .   noupādā   dhammaṃ  paccayā  noupādā  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   noupādā   ekaṃ  khandhaṃ  paccayā
tayo  khandhā  noupādā  ca  cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Ahetuka-
paṭisandhikkhaṇe   ekaṃ   mahābhūtaṃ   yāva   asaññasattā   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     {313.1}  Tīṇipi   paṭiccasadisā   ninnānākaraṇaṃ   .   upādā  ca
noupādā  ca  dhammaṃ  paccayā  noupādā  dhammo uppajjati nahetupaccayā:
cakkhuviññāṇasahagataṃ   ekaṃ   khandhañca  cakkhāyatanañca  paccayā  tayo  khandhā
Dve   khandhe  ...   kāyaviññāṇasahagataṃ   ...  noupādā ekaṃ khandhañca
vatthuñca   paccayā   tayo   khandhā   dve   khandhe   ... Paṭisandhikkhaṇe
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    vatthuñca   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .  ...  naārammaṇapaccayā:
tīṇi naāsevanapaccayā: pañca.
     [314]  Upādā   dhammaṃ   paccayā   noupādā  dhammo  uppajjati
nakammapaccayā:  vatthuṃ  paccayā  noupādā  cetanā  .  noupādā  dhammaṃ
paccayā   noupādā    dhammo    uppajjati  nakammapaccayā:   noupādā
khandhe  paccayā  sampayuttakā  cetanā  bāhiraṃ  ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ  ...  dve  mahābhūte  paccayā  dve mahābhūtā. Noupādā
dhammaṃ  paccayā  upādā  dhammo  uppajjati  nakammapaccayā:  bāhire  ...
Āhārasamuṭṭhāne  ...  utusamuṭṭhāne  mahābhūte  paccayā  upādārūpaṃ .
Noupādā  dhammaṃ  paccayā  upādā  ca  noupādā  ca  dhammā uppajjanti
nakammapaccayā:   bāhiraṃ  ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ekaṃ
mahābhūtaṃ  paccayā  tayo  mahābhūtā  upādā  ca  rūpaṃ dve .... Upādā
ca   noupādā   ca   dhammaṃ   paccayā   noupādā   dhammo   uppajjati
nakammapaccayā:   noupādā   khandhe   ca   vatthuñca  paccayā  noupādā
cetanā   .   ...   navipākapaccayā:   pañca   naāhārapaccayā:   tīṇi
naindriyapaccayā: tīṇi.
     [315]   Upādā   dhammaṃ   paccayā  noupādā  dhammo  uppajjati
Najhānapaccayā:     cakkhāyatanaṃ     paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā    kāyaviññāṇaṃ   .   noupādā   dhammaṃ   paccayā   noupādā
dhammo     uppajjati     najhānapaccayā:     pañcaviññāṇasahagataṃ     ekaṃ
khandhaṃ  paccayā  tayo  khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ
...   utusamuṭṭhānaṃ  ...  asaññasattānaṃ  dve  mahābhūte  paccayā  dve
mahābhūtā   .   noupādā   dhammaṃ   paccayā  upādā  dhammo  uppajjati
najhānapaccayā:  bāhire  ...  āhārasamuṭṭhāne  ... Utusamuṭṭhāne ...
Asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ.
     {315.1}  Noupādā  dhammaṃ  paccayā  upādā  ca  noupādā  ca
dhammā   uppajjanti  najhānapaccayā:  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paccayā  tayo mahābhūtā
upādā  ca  kaṭattārūpaṃ dve .... Upādā ca noupādā ca dhammaṃ paccayā
noupādā    dhammo    uppajjati    najhānapaccayā:    cakkhuviññāṇasahagataṃ
ekaṃ  khandhañca  cakkhāyatanañca  paccayā  tayo  khandhā  dve khandhe ....
...   Namaggapaccayā:  pañca  nasampayuttapaccayā:  tīṇi  navippayuttapaccayā:
tīṇi nonatthipaccayā: tīṇi novigatapaccayā: tīṇi.
     [316]    Nahetuyā    pañca    naārammaṇe    tīṇi   naadhipatiyā
pañca     nakamme     pañca    navipāke    pañca    naāhāre    tīṇi
naindriye    tīṇi    najhāne    pañca    namagge   pañca   nasampayutte
tīṇi    navippayutte    tīṇi    nonatthiyā    tīṇi   novigate   tīṇi  .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
                       Saṃsaṭṭhavāro
     [317]   Noupādā  dhammaṃ  saṃsaṭṭho  noupādā  dhammo  uppajjati
hetupaccayā:  noupādā  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā dve khandhe
saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe .pe. Saṅkhittaṃ.
     [318]  Hetuyā  ekaṃ ārammaṇe ekaṃ adhipatiyā ekaṃ sabbattha ekaṃ
avigate ekaṃ.
     [319]   Noupādā  dhammaṃ  saṃsaṭṭho  noupādā  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ  noupādā  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate  uddhaccasahagate
khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [320]  Nahetuyā  ekaṃ naadhipatiyā ekaṃ napurejāte ekaṃ napacchā-
jāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ navipāke  ekaṃ najhāne
ekaṃ   namagge   ekaṃ  navippayutte  ekaṃ .  evaṃ  itare dve gaṇanāpi
sampayuttavāropi kātabbā.
                       Pañhāvāro
     [321]   Noupādā   dhammo   noupādā  dhammassa  hetupaccayena
paccayo:   noupādā    hetū    sampayuttakānaṃ  khandhānaṃ  noupādā  ca
cittasamuṭṭhānānaṃ     rūpānaṃ     hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   noupādā   dhammo   upādā  dhammassa  hetupaccayena  paccayo:
Noupādā    hetū   upādā   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    .pe.    noupādā   dhammo   upādā  ca
noupādā   ca   dhammassa   hetupaccayena  paccayo:   noupādā   hetū
sampayuttakānaṃ   khandhānaṃ   upādā   ca   noupādā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [322]   Upādā   dhammo  noupādā  dhammassa  ārammaṇapaccayena
paccayo:  cakkhuṃ  ... Kāyaṃ rūpe rase ... Vatthuṃ aniccato .pe. Domanassaṃ
uppajjati   dibbena   cakkhunā   rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ
suṇāti     rūpāyatanaṃ     cakkhuviññāṇassa    rasāyatanaṃ    jivhāviññāṇassa
ārammaṇapaccayena   paccayo   upādā   khandhā  iddhividhañāṇassa   pubbe-
nivāsānussatiñāṇassa     anāgataṃsañāṇassa    āvajjanāya     ārammaṇa-
paccayena paccayo.
     {322.1}   Noupādā   dhammo   noupādā  dhammassa  ārammaṇa-
paccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati
assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati  .pe.  domanassaṃ
uppajjati  pubbe  .pe.  jhānā  .pe.  ariyā  maggā  vuṭṭhahitvā maggaṃ
paccavekkhanti   phalaṃ   ...  nibbānaṃ  ... Nibbānaṃ gotrabhussa  vodānassa
maggassa  phalassa  āvajjanāya  ārammaṇapaccayena  paccayo   ariyā  pahīne
kilese paccavekkhanti vikkhambhite kilese ... Pubbe .pe. Phoṭṭhabbe ...
Noupādā  khandhe  aniccato  .pe.  domanassaṃ uppajjati cetopariyañāṇena
Noupādācittasamaṅgissa      cittaṃ      jānāti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      ārammaṇapaccayena      paccayo
noupādā     khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [323]  Upādā   dhammo   noupādā   dhammassa   adhipatipaccayena
paccayo: ārammaṇādhipati: cakkhuṃ ... Kāyaṃ rūpe rase ... Vatthuṃ  garuṃ katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati diṭṭhi uppajjati.
Noupādā   dhammo   noupādā   dhammassa    adhipatipaccayena   paccayo:
ārammaṇādhipati  sahajātādhipati  .   ārammaṇādhipati:  dānaṃ ...  sīlaṃ ...
Uposathakammaṃ   katvā   taṃ  garuṃ   katvā  paccavekkhati assādeti abhinandati
taṃ  garuṃ  katvā   rāgo  uppajjati  diṭṭhi uppajjati pubbe  suciṇṇāni ...
Jhānā   vuṭṭhahitvā  jhānaṃ  ... Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ  katvā
...  phalaṃ  ...  nibbānaṃ ...  nibbānaṃ  gotrabhussa  vodānassa  maggassa
phalassa   adhipatipaccayena   paccayo  phoṭṭhabbe ... Noupādā  khandhe garuṃ
katvā assādeti  abhinandati taṃ garuṃ katvā rāgo uppajjati  diṭṭhi uppajjati.
Sahajātādhipati:   noupādā   adhipati sampayuttakānaṃ  khandhānaṃ noupādā  ca
cittasamuṭṭhānānaṃ  rūpānaṃ   adhipatipaccayena  paccayo  .   noupādā dhammo
Upādā   dhammassa   adhipatipaccayena  paccayo:  sahajātādhipati:  noupādā
adhipati   upādā   cittasamuṭṭhānānaṃ   rūpānaṃ  adhipatipaccayena  paccayo .
Noupādā   dhammo  upādā  ca  noupādā  ca  dhammassa  adhipatipaccayena
paccayo:   sahajātādhipati:   noupādā   adhipati   sampayuttakānaṃ  khandhānaṃ
upādā   ca   noupādā   ca   cittasamuṭṭhānānaṃ  rūpānaṃ  adhipatipaccayena
paccayo.
     [324]   Noupādā  dhammo  noupādā  dhammassa  anantarapaccayena
paccayo:   purimā   purimā   noupādā   khandhā   pacchimānaṃ   pacchimānaṃ
noupādā   khandhānaṃ   anantarapaccayena   paccayo    anulomaṃ  gotrabhussa
phalasamāpattiyā   anantarapaccayena   paccayo   .  ...  samanantarapaccayena
paccayo:   sahajātapaccayena   paccayo:  paṭiccasadisaṃ  .  ...  aññamañña-
paccayena paccayo: paṭiccasadisaṃ. ... Nissayapaccayena paccayo: paccayavāre
nissayasadisaṃ.
     [325]  Upādā  dhammo  noupādā   dhammassa   upanissayapaccayena
paccayo:    ārammaṇūpanissayo    pakatūpanissayo   .pe.   pakatūpanissayo:
cakkhusampadaṃ   ...    kāyasampadaṃ  vaṇṇasampadaṃ  gandhasampadaṃ  rasasampadaṃ  ...
Bhojanaṃ   upanissāya  dānaṃ   deti  .pe.  saṅghaṃ  bhindati cakkhusampadā ...
Kāyasampadā    vaṇṇasampadā    gandhasampadā   rasasampadā   ...   bhojanaṃ
saddhāya    phalasamāpattiyā    upanissayapaccayena  paccayo   .  noupādā
dhammo  noupādā  dhammassa  upanissayapaccayena  paccayo: ārammaṇūpanissayo
Anantarūpanissayo     pakatūpanissayo     .pe.     pakatūpanissayo:   saddhaṃ
upanissāya   dānaṃ  deti  .pe.   samāpattiṃ  uppādeti  mānaṃ   jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  saddhaṃ  .pe.   patthanaṃ  kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ
utuṃ  ...  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ bhindati saddhā
.pe.   senāsanaṃ   saddhāya   .pe.   phalasamāpattiyā  upanissayapaccayena
paccayo.
     [326]   Upādā   dhammo  noupādā  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   .pe.   vatthuṃ   aniccato   .pe.  domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa     rasāyatanaṃ    jivhāviññāṇassa    .    vatthupurejātaṃ:
cakkhāyatanaṃ   cakkhuviññāṇassa  kāyāyatanaṃ  ...  vatthu  noupādā  khandhānaṃ
purejātapaccayena   paccayo   .  noupādā  dhammo  noupādā  dhammassa
purejātapaccayena   paccayo:   ārammaṇapurejātaṃ:   phoṭṭhabbe  aniccato
.pe.     domanassaṃ     uppajjati    phoṭṭhabbāyatanaṃ     kāyaviññāṇassa
purejātapaccayena   paccayo   .   upādā   ca   noupādā  ca  dhammā
noupādā    dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ   .   phoṭṭhabbāyatanañca   vatthu   ca   noupādā  khandhānaṃ
purejātapaccayena      paccayo      phoṭṭhabbāyatanañca     kāyāyatanañca
kāyaviññāṇassa purejātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 188-196. https://84000.org/tipitaka/read/roman_item.php?book=43&item=310&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=310&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=310&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=310&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=310              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]