ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                                 Kilesadukaṃ
                                paṭiccavāro
     [479]   Kilesaṃ    dhammaṃ   paṭicca   kileso   dhammo   uppajjati
hetupaccayā:    lobhaṃ   paṭicca   moho   diṭṭhi   thīnaṃ   uddhaccaṃ  ahirikaṃ
anottappaṃ   lobhaṃ   paṭicca   moho   diṭṭhi  uddhaccaṃ  ahirikaṃ  anottappaṃ
lobhaṃ    paṭicca    moho   māno   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
lobhaṃ   paṭicca   moho   māno   uddhaccaṃ   ahirikaṃ   anottappaṃ   lobhaṃ
paṭicca   moho    thīnaṃ   uddhaccaṃ   ahirikaṃ   anottappaṃ   lobhaṃ   paṭicca
moho   uddhaccaṃ    ahirikaṃ   anottappaṃ   dosaṃ   paṭicca   moho   thīnaṃ
uddhaccaṃ   ahirikaṃ   anottappaṃ   dosaṃ   paṭicca   moho  uddhaccaṃ  ahirikaṃ
Anottappaṃ    vicikicchaṃ   paṭicca   moho   uddhaccaṃ   ahirikaṃ   anottappaṃ
uddhaccaṃ paṭicca moho ahirikaṃ anottappaṃ.
     {479.1}  Kilesaṃ   dhammaṃ   paṭicca   nokileso   dhammo uppajjati
hetupaccayā:   kilesaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca
rūpaṃ  .  kilesaṃ  dhammaṃ   paṭicca  kileso ca nokileso ca dhammā uppajjanti
hetupaccayā:  lobhaṃ  paṭicca  moho  diṭṭhi  thīnaṃ  uddhaccaṃ ahirikaṃ anottappaṃ
sampayuttakā   ca   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  cakkaṃ . Nokilesaṃ
dhammaṃ  paṭicca  nokileso  dhammo  uppajjati  hetupaccayā:  nokilesaṃ ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ dve khandhe ...
Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ....
     {479.2}   Nokilesaṃ   dhammaṃ   paṭicca  kileso  dhammo  uppajjati
hetupaccayā:   nokilese   khandhe  paṭicca  kilesā  .  nokilesaṃ  dhammaṃ
paṭicca   kileso   ca   nokileso  ca  dhammā  uppajjanti  hetupaccayā:
nokilesaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kilesā  ca cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  .  kilesañca  nokilesañca  dhammaṃ paṭicca kileso
dhammo    uppajjati   hetupaccayā:   lobhañca   sampayuttake   ca  khandhe
paṭicca   moho   diṭṭhi   thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  .  cakkaṃ .
Kilesañca   nokilesañca   dhammaṃ   paṭicca   nokileso   dhammo  uppajjati
hetupaccayā:  nokilesaṃ  ekaṃ  khandhañca  kilese  ca  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  kilese  ca mahābhūte ca paṭicca
Cittasamuṭṭhānaṃ  rūpaṃ  .  kilesañca  nokilesañca  dhammaṃ  paṭicca  kileso  ca
nokileso   ca   dhammā   uppajjanti   hetupaccayā:   nokilesaṃ   ekaṃ
khandhañca   lobhañca   paṭicca   tayo   khandhā  moho  diṭṭhi  thīnaṃ  uddhaccaṃ
ahirikaṃ anottappaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ.
                        Saṅkhittaṃ.
     [480]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava samanantare nava sabbattha nava vipāke ekaṃ avigate nava.
     [481]   Kilesaṃ    dhammaṃ   paṭicca   kileso   dhammo   uppajjati
nahetupaccayā:   vicikicchaṃ   paṭicca   moho   uddhaccaṃ  paṭicca  moho .
Nokilesaṃ   dhammaṃ   paṭicca   nokileso  dhammo  uppajjati  nahetupaccayā:
ahetukaṃ   nokilesaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhi  yāva  asaññasattā . Nokilesaṃ
dhammaṃ  paṭicca  kileso  dhammo  uppajjati  nahetupaccayā:  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho   .   kilesañca   nokilesañca   dhammaṃ   paṭicca   kileso  dhammo
uppajjati    nahetupaccayā:   vicikicchāsahagate   khandhe   ca   vicikicchañca
paṭicca     vicikicchāsahagato    moho    uddhaccasahagate    khandhe    ca
uddhaccañca paṭicca uddhaccasahagato moho.
     [482]   Kilesaṃ   dhammaṃ   paṭicca  nokileso   dhammo   uppajjati
naārammaṇapaccayā:   kilese   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  nokilesaṃ
Dhammaṃ    paṭicca    nokileso    dhammo   uppajjati   naārammaṇapaccayā:
nokilese   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe  khandhe
paṭicca   vatthu    yāva    asaññasattā    .    kilesañca   nokilesañca
dhammaṃ    paṭicca    nokileso    dhammo   uppajjati   naārammaṇapaccayā:
kilese   ca   sampayuttake    ca    khandhe   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
kilese  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  ...  naadhipati
paccayā:    naanantarapaccayā:    nasamanantarapaccayā:   naaññamaññapaccayā:
naupanissayapaccayā:.
     [483]   Kilesaṃ    dhammaṃ   paṭicca   kileso   dhammo   uppajjati
napurejātapaccayā:    arūpe   lobhaṃ  paṭicca  moho  diṭṭhi  thīnaṃ  uddhaccaṃ
ahirikaṃ   anottappaṃ   lobhaṃ   paṭicca   moho   diṭṭhi   uddhaccaṃ   ahirikaṃ
anottappaṃ    lobhaṃ   paṭicca   moho   māno   thīnaṃ   uddhaccaṃ   ahirikaṃ
anottappaṃ   lobhaṃ   paṭicca   moho  māno  uddhaccaṃ  ahirikaṃ  anottappaṃ
lobhaṃ   paṭicca   moho   thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  lobhaṃ  paṭicca
moho   uddhaccaṃ   ahirikaṃ   anottappaṃ  vicikicchaṃ  paṭicca  moho  uddhaccaṃ
ahirikaṃ   anottappaṃ   uddhaccaṃ   paṭicca   moho   ahirikaṃ  anottappaṃ .
Arūpe   dosamūlakaṃ   natthi   .  kilesaṃ  dhammaṃ  paṭicca  nokileso  dhammo
uppajjati   napurejātapaccayā:   arūpe   kilese   paṭicca   sampayuttakā
khandhā   kilese   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .  evaṃ  navapi  pañhā
kātabbā. ... Napacchājātapaccayā: naāsevanapaccayā:.
     [484]   Kilesaṃ   dhammaṃ   paṭicca   nokileso   dhammo  uppajjati
nakammapaccayā:   kilese   paṭicca   sampayuttakā   cetanā  .  nokilesaṃ
dhammaṃ   paṭicca   nokileso  dhammo  uppajjati  nakammapaccayā:  nokilese
khandhe  paṭicca  sampayuttakā  cetanā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ  ...  .pe.  kilesañca  nokilesañca  dhammaṃ paṭicca nokileso
dhammo   uppajjati   nakammapaccayā:  kilese  ca  sampayuttake  ca  khandhe
paṭicca sampayuttakā cetanā. Evaṃ sabbe paccayā kātabbā.
     [485]   Nahetuyā    cattāri    naārammaṇe   tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi  navipāke  nava  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge    ekaṃ    nasampayutte   tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 290-294. https://84000.org/tipitaka/read/roman_item.php?book=43&item=479&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=479&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=479&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=479&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=479              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]