ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [621]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa    dhammassa    hetupaccayena    paccayo:   dassanenapahātabba-
hetukā   hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  .  mūlaṃ
dassanenapahātabbahetukā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ  hetupaccayena
paccayo   .    mūlaṃ    dassanenapahātabbahetukā    hetū   sampayuttakānaṃ
Khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {621.1}   Nadassanenapahātabbahetuko  dhammo  nadassanenapahātabba-
hetukassa   dhammassa   hetupaccayena  paccayo:  nadassanenapahātabbahetukā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo  vicikicchāsahagato  moho  cittasamuṭṭhānānaṃ   rūpānaṃ  hetupaccayena
paccayo  paṭisandhikkhaṇe  .pe.  mūlaṃ  vicikicchāsahagato  moho sampayuttakānaṃ
khandhānaṃ   hetupaccayena   paccayo   .   mūlaṃ   vicikicchāsahagato   moho
sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena
paccayo.
     [622]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa   dhammassa   ārammaṇapaccayena   paccayo:   dassanenapahātabba-
hetuke  khandhe  ārabbha  dassanenapahātabbahetukā  khandhā  uppajjanti.
Mūlaṃ    dassanenapahātabbahetuke   khandhe   ārabbha   nadassanenapahātabba-
hetukā  khandhā  ca  moho  ca uppajjanti. Mūlaṃ dassanenapahātabbahetuke
khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.
     {622.1}     Nadassanenapahātabbahetuko    dhammo    nadassanena-
pahātabbahetukassa   dhammassa   ārammaṇapaccayena   paccayo:  dānaṃ  ...
Sīlaṃ   ...   uposathakammaṃ  katvā  taṃ  paccavekkhati  assādeti  abhinandati
taṃ    ārabbha   nadassanenapahātabbahetuko   rāgo   uppajjati   uddhaccaṃ
...    nadassanenapahātabbahetukaṃ     domanassaṃ     uppajjati     pubbe
Suciṇṇāni  ...  jhānā  vuṭṭhahitvā   .pe.   ariyā  maggā  vuṭṭhahitvā
maggaṃ   paccavekkhanti   .pe.   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā   nadassanenapahātabbahetuke    pahīne    kilese    paccavekkhanti
vikkhambhite  kilese  ...  pubbe  samudāciṇṇe kilese jānanti cakkhuṃ ...
Vatthuṃ  ...  nadassanenapahātabbahetuke  khandhe  ca  mohañca aniccato ...
Vipassanti    assādenti    abhinandanti    taṃ    ārabbha    nadassanena-
pahātabbahetuko    rāgo    uppajjati   uddhaccaṃ   ...   nadassanena-
pahātabbahetukaṃ   domanassaṃ   uppajjati   dibbena   cakkhunā  rūpaṃ  .pe.
Anāgataṃsañāṇassa āvajjanāya mohassa ca ārammaṇapaccayena paccayo.
     {622.2}   Nadassanenapahātabbahetuko   dhammo  dassanenapahātabba-
hetukassa  dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ  .pe. Jhānaṃ ...
Cakkhuṃ  ...  vatthuṃ   ...  nadassanenapahātabbahetuke  khandhe  ca  mohañca
assādeti   abhinandati   taṃ   ārabbha   dassanenapahātabbahetuko   rāgo
uppajjati  diṭṭhi  ...  vicikicchā  ...  dassanenapahātabbahetukaṃ  domanassaṃ
uppajjati    .   nadassanenapahātabbahetuko   dhammo   dassanenapahātabba-
hetukassa   ca   nadassanenapahātabbahetukassa   ca   dhammassa   ārammaṇa-
paccayena  paccayo: cakkhuṃ ... Vatthuṃ ... Nadassanenapahātabbahetuke khandhe
ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti.
     {622.3}   Dassanenapahātabbahetuko  ca  nadassanenapahātabbahetuko
ca  dhammā  dassanenapahātabbahetukassa  dhammassa  ārammaṇapaccayena paccayo:
Vicikicchāsahagate   khandhe   ca  mohañca  ārabbha  dassanenapahātabbahetukā
khandhā  uppajjanti  .  mūlaṃ  vicikicchāsahagate  khandhe  ca  mohañca ārabbha
nadassanenapahātabbahetukā   khandhā   ca   moho  ca  uppajjanti  .  mūlaṃ
vicikicchāsahagate   khandhe   ca  mohañca  ārabbha  vicikicchāsahagatā  khandhā
ca moho ca uppajjanti.
     [623]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa    dhammassa     adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati    .   ārammaṇādhipati:   dassanenapahātabbahetuke   khandhe
garuṃ  katvā  dassanenapahātabbahetukā  khandhā  uppajjanti. Sahajātādhipati:
dassanenapahātabbahetukā   adhipati   sampayuttakānaṃ  khandhānaṃ  adhipatipaccayena
paccayo    .    dassanenapahātabbahetuko   dhammo   nadassanenapahātabba-
hetukassa  dhammassa  adhipatipaccayena  paccayo:  sahajātādhipati:  dassanena-
pahātabbahetukā    adhipati    cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena
paccayo.
     {623.1}   Dassanenapahātabbahetuko   dhammo   dassanenapahātabba-
hetukassa   ca   nadassanenapahātabbahetukassa  ca  dhammassa  adhipatipaccayena
paccayo:   sahajātādhipati:  dassanenapahātabbahetukā  adhipati  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   adhipatipaccayena   paccayo  .
Nadassanenapahātabbahetuko          dhammo         nadassanenapahātabba-
hetukassa     dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati  .   ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ
Katvā   taṃ  garuṃ   katvā   paccavekkhati   assādeti   abhinandati  taṃ garuṃ
katvā     nadassanenapahātabbahetuko     rāgo     uppajjati    .pe.
Pubbe  suciṇṇāni  ...  jhānā  ...  ariyā  maggā vuṭṭhahitvā maggaṃ garuṃ
katvā   .pe.   phalassa   adhipatipaccayena  paccayo cakkhuṃ ... Vatthuṃ  ...
Nadassanenapahātabbahetuke   khandhe   garuṃ   katvā   assādeti  abhinandati
taṃ   garuṃ    katvā    nadassanenapahātabbahetuko    rāgo  uppajjati .
Sahajātādhipati:     nadassanenapahātabbahetukā     adhipati    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {623.2}   Nadassanenapahātabbahetuko   dhammo  dassanenapahātabba-
hetukassa  dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati: dānaṃ ...
Sīlaṃ ... Uposathakammaṃ katvā .pe. Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nadassanena-
pahātabbahetuke  khandhe  garuṃ  katvā  assādeti  abhinandati taṃ garuṃ katvā
dassanenapahātabbahetuko rāgo uppajjati diṭṭhi ....
     [624]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa    dhammassa    anantarapaccayena    paccayo:   purimā   purimā
dassanenapahātabbahetukā     khandhā    pacchimānaṃ    pacchimānaṃ    khandhānaṃ
anantarapaccayena   paccayo   .   mūlaṃ   purimā   purimā  vicikicchāsahagatā
khandhā    pacchimassa   pacchimassa   vicikicchāsahagatassa   mohassa   anantara-
paccayena    paccayo    dassanenapahātabbahetukā    khandhā   vuṭṭhānassa
anantarapaccayena  paccayo  .  mūlaṃ  purimā  purimā  vicikicchāsahagatā khandhā
Pacchimānaṃ    pacchimānaṃ    vicikicchāsahagatānaṃ    khandhānaṃ    mohassa    ca
anantarapaccayena paccayo.
     {624.1}    Nadassanenapahātabbahetuko     dhammo    nadassanena-
pahātabbahetukassa   dhammassa   anantarapaccayena  paccayo:  purimo  purimo
vicikicchāsahagato    moho    pacchimassa    pacchimassa    vicikicchāsahagatassa
mohassa   anantarapaccayena   paccayo  purimā  purimā  nadassanenapahātabba-
hetukā  .pe.  phalasamāpattiyā  anantarapaccayena  paccayo . Mūlaṃ purimo
purimo   vicikicchāsahagato   moho  pacchimānaṃ  pacchimānaṃ  vicikicchāsahagatānaṃ
khandhānaṃ   anantarapaccayena  paccayo  āvajjanā  dassanenapahātabbahetukānaṃ
khandhānaṃ  anantarapaccayena  paccayo  .  mūlaṃ  purimo purimo vicikicchāsahagato
moho  pacchimānaṃ  pacchimānaṃ   vicikicchāsahagatānaṃ   khandhānaṃ   mohassa   ca
anantarapaccayena    paccayo    āvajjanā    vicikicchāsahagatānaṃ   khandhānaṃ
mohassa ca anantarapaccayena paccayo.
     {624.2}   Dassanenapahātabbahetuko  ca  nadassanenapahātabbahetuko
ca  dhammā  dassanenapahātabbahetukassa  dhammassa  anantarapaccayena  paccayo:
purimā  purimā  vicikicchāsahagatā  khandhā  ca  moho  ca pacchimānaṃ pacchimānaṃ
vicikicchāsahagatānaṃ   khandhānaṃ   anantarapaccayena   paccayo   .  mūlaṃ purimā
purimā   vicikicchāsahagatā   khandhā   ca   moho  ca  pacchimassa  pacchimassa
vicikicchāsahagatassa   mohassa   anantarapaccayena   paccayo  vicikicchāsahagatā
khandhā   ca   moho   ca  vuṭṭhānassa  anantarapaccayena  paccayo  .  mūlaṃ
purimā   purimā   vicikicchāsahagatā   khandhā   ca   moho   ca  pacchimānaṃ
Pacchimānaṃ   vicikicchāsahagatānaṃ   khandhānaṃ   mohassa   ca   anantarapaccayena
paccayo   .   ...   samanantarapaccayena  paccayo:  nava  sahajātapaccayena
paccayo:    nava    aññamaññapaccayena    paccayo:   cha   nissayapaccayena
paccayo: nava.
     [625]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:   dassanena-
pahātabbahetukā      khandhā     dassanenapahātabbahetukānaṃ     khandhānaṃ
upanissayapaccayena  paccayo   .   avasesesu   dvīsu  anantarūpanissayo  ca
pakatūpanissayo   ca  .  mūlaṃ  dassanenapahātabbahetukā  khandhā  nadassanena-
pahātabbahetukānaṃ   khandhānaṃ  mohassa  ca  upanissayapaccayena  paccayo .
Mūlaṃ   dassanenapahātabbahetukā    khandhā    vicikicchāsahagatānaṃ    khandhānaṃ
mohassa ca upanissayapaccayena paccayo.
     {625.1}   Nadassanenapahātabbahetuko  dhammo  nadassanenapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya
dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti sīlaṃ .pe. Paññaṃ
nadassanenapahātabbahetukaṃ  rāgaṃ  dosaṃ  mohaṃ  mānaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ
dukkhaṃ  .pe.  senāsanaṃ  upanissāya  dānaṃ deti .pe. Samāpattiṃ uppādeti
saddhā  .pe.  senāsanaṃ saddhāya .pe. Paññāya nadassanenapahātabbahetukassa
Rāgassa .pe. Patthanāya phalasamāpattiyā upanissayapaccayena paccayo.
     {625.2}   Nadassanenapahātabbahetuko   dhammo  dassanenapahātabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo   pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya
...  diṭṭhiṃ  gaṇhāti  sīlaṃ  .pe. Paññaṃ nadassanenapahātabbahetukaṃ rāgaṃ dosaṃ
mohaṃ  mānaṃ  patthanaṃ  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ .pe. Senāsanaṃ upanissāya
pāṇaṃ  hanati  .pe.   saṅghaṃ   bhindati   saddhā  .pe. Senāsanaṃ dassanena-
pahātabbahetukassa    rāgassa    dosassa   mohassa   diṭṭhiyā  patthanāya
upanissayapaccayena paccayo.
     {625.3}   Nadassanenapahātabbahetuko   dhammo  dassanenapahātabba-
hetukassa   ca   nadassanenapahātabbahetukassa   ca   dhammassa   upanissaya-
paccayena     paccayo:     anantarūpanissayo    pakatūpanissayo    .pe.
Pakatūpanissayo:    saddhā    .pe.    paññā   nadassanenapahātabbahetuko
rāgo   doso   moho  māno  patthanā  kāyikaṃ  sukhaṃ  .pe.  senāsanaṃ
vicikicchāsahagatānaṃ   khandhānaṃ   mohassa  ca  upanissayapaccayena  paccayo .
Dassanenapahātabbahetuko    ca    nadassanenapahātabbahetuko   ca   dhammā
dassanenapahātabbahetukassa      dhammassa    upanissayapaccayena    paccayo:
anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:   vicikicchā-
sahagatā   khandhā   ca   moho   ca  dassanenapahātabbahetukānaṃ  khandhānaṃ
upanissayapaccayena    paccayo   .   mūlaṃ   vicikicchāsahagatā   khandhā   ca
Moho    ca    nadassanenapahātabbahetukānaṃ    khandhānaṃ    mohassa    ca
upanissayapaccayena    paccayo    .   mūlaṃ   vicikicchāsahagatā   khandhā  ca
moho   ca   vicikicchāsahagatānaṃ   khandhānaṃ  mohassa  ca  upanissayapaccayena
paccayo.
     [626]   Nadassanenapahātabbahetuko   dhammo   nadassanenapahātabba-
hetukassa    dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  cakkhuṃ  ... Vatthuṃ  aniccato ...
Vipassati    assādeti    abhinandati   taṃ   ārabbha   nadassanenapahātabba-
hetuko   rāgo   uppajjati   uddhaccaṃ   ...  nadassanenapahātabbahetukaṃ
domanassaṃ uppajjati dibbena ... Saṅkhittaṃ. Vatthupurejātaṃ: saṅkhittaṃ.
     {626.1}   Nadassanenapahātabbahetuko   dhammo  dassanenapahātabba-
hetukassa    dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ  .  ārammaṇapurejātaṃ  cakkhuṃ  ... Vatthuṃ assādeti abhinandati
taṃ  ārabbha  dassanenapahātabbahetuko  rāgo uppajjati diṭṭhi ... Vicikicchā
...   dassanenapahātabbahetukaṃ   domanassaṃ   uppajjati  .  vatthupurejātaṃ:
saṅkhittaṃ    .    nadassanenapahātabbahetuko   dhammo   dassanenapahātabba-
hetukassa   ca   nadassanenapahātabbahetukassa   ca   dhammassa   purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:  cakkhuṃ  ...  vatthuṃ  ārabbha  vicikicchāsahagatā khandhā ca moho
ca uppajjanti. Vatthupurejātaṃ: saṅkhittaṃ.
     [627]    Dassanenapahātabbahetuko   dhammo   nadassanenapahātabba-
hetukassa   dhammassa   pacchājātapaccayena  paccayo:  .pe.  nadassanena-
pahātabbahetuko     dhammo     nadassanenapahātabbahetukassa     dhammassa
pacchājātapaccayena    paccayo:    .pe.    dassanenapahātabbahetuko  ca
nadassanenapahātabbahetuko     ca    dhammā    nadassanenapahātabbahetukassa
dhammassa  pacchājātapaccayena   paccayo:   .pe.   ... Āsevanapaccayena
paccayo:.
     [628]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa   dhammassa   kammapaccayena   paccayo:  dassanenapahātabbahetukā
cetanā  sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo  .  mūlaṃ sahajātā
nānākhaṇikā     .    sahajātā:    dassanenapahātabbahetukā    cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
dassanenapahātabbahetukā    cetanā   vipākānaṃ   khandhānaṃ   kaṭattā   ca
rūpānaṃ kammapaccayena paccayo.
     {628.1}   Dassanenapahātabbahetuko   dhammo   dassanenapahātabba-
hetukassa   ca   nadassanenapahātabbahetukassa   ca  dhammassa  kammapaccayena
paccayo:    dassanenapahātabbahetukā   cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .   nadassanena-
pahātabbahetuko     dhammo     nadassanenapahātabbahetukassa     dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
nadassanenapahātabbahetukā      cetanā      sampayuttakānaṃ      khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:
Nadassanenapahātabbahetukā   cetanā   vipākānaṃ   khandhānaṃ   kaṭattā   ca
rūpānaṃ   kammapaccayena   paccayo   .   ...   vipākapaccayena  paccayo:
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:   jhānapaccayena
paccayo:    maggapaccayena    paccayo:   sampayuttapaccayena  paccayo:  cha
vippayuttapaccayena paccayo: pañca.
     [629]  Dassanenapahātabbahetuko  dhammo  dassanenapahātabbahetukassa
dhammassa   atthipaccayena   paccayo:   tīṇi  .   nadassanenapahātabbahetuko
dhammo   nadassanenapahātabbahetukassa   dhammassa   atthipaccayena   paccayo:
sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   saṅkhittaṃ .
Nadassanenapahātabbahetuko        dhammo       dassanenapahātabbahetukassa
dhammassa  atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ   .  saṅkhittaṃ .
Nadassanenapahātabbahetuko        dhammo       dassanenapahātabbahetukassa
ca   nadassanenapahātabbahetukassa   ca   dhammassa   atthipaccayena  paccayo:
sahajātaṃ purejātaṃ. Saṅkhittaṃ.
     {629.1}    Dassanenapahātabbahetuko    ca   nadassanenapahātabba-
hetuko   ca   dhammā  dassanenapahātabbahetukassa  dhammassa  atthipaccayena
paccayo:   sahajātaṃ   purejātaṃ   .  sahajāto:  dassanenapahātabbahetuko
eko  khandho  ca  vatthu   ca   tiṇṇannaṃ   khandhānaṃ  atthipaccayena paccayo
vicikicchāsahagato   eko  khandho   ca   moho   ca   tiṇṇannaṃ   khandhānaṃ
atthipaccayena   paccayo   .   dassanenapahātabbahetuko   ca  nadassanena-
pahātabbahetuko       ca      dhammā      nadassanenapahātabbahetukassa
Dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ    indriyaṃ    .   saṅkhittaṃ   .   dassanenapahātabbahetuko   ca
nadassanenapahātabbahetuko       ca      dhammā      dassanenapahātabba-
hetukassa      ca      nadassanenapahātabbahetukassa     ca     dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ   .   saṅkhittaṃ  .  ...
Natthipaccayena    paccayo:    vigatapaccayena    paccayo:   avigatapaccayena
paccayo:.
     [630]   Hetuyā  cha  ārammaṇe  nava  adhipatiyā  pañca  anantare
nava   samanantare   nava   sahajāte   nava   aññamaññe  cha  nissaye  nava
upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi  āsevane  nava
kamme   cattāri   vipāke  ekaṃ  āhāre  cattāri  indriye  cattāri
jhāne   cattāri   magge   cattāri   sampayutte   cha  vippayutte  pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [631]   Dassanenapahātabbahetuko    dhammo    dassanenapahātabba-
hetukassa    dhammassa    ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   .   dassanenapahātabbahetuko
dhammo     nadassanenapahātabbahetukassa     dhammassa     ārammaṇapaccayena
paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchā-
jātapaccayena  paccayo: kammapaccayena paccayo:. Dassanenapahātabbahetuko
dhammo     dassanenapahātabbahetukassa    ca    nadassanenapahātabbahetukassa
Ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena paccayo:.
     {631.1}   Nadassanenapahātabbahetuko  dhammo  nadassanenapahātabba-
hetukassa    dhammassa    ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:    indriyapaccayena   paccayo:   .   nadassanenapahātabbahetuko
dhammo      dassanenapahātabbahetukassa     dhammassa     ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena    paccayo:    .   nadassanenapahātabbahetuko   dhammo
dassanenapahātabbahetukassa      ca     nadassanenapahātabbahetukassa     ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {631.2}    Dassanenapahātabbahetuko    ca   nadassanenapahātabba-
hetuko  ca  dhammā  dassanenapahātabbahetukassa  dhammassa ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Dassanenapahātabbahetuko    ca    nadassanenapahātabbahetuko   ca   dhammā
nadassanenapahātabbahetukassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
paccayo:   .  dassanenapahātabbahetuko  ca  nadassanenapahātabbahetuko  ca
Dhammā     dassanenapahātabbahetukassa    ca    nadassanenapahātabbahetukassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena paccayo:.
     [632]  Nahetuyā   nava  naārammaṇe  nava  sabbattha nava noavigate
nava.
     [633]  Hetupaccayā  naārammaṇe  cha ... Naadhipatiyā cha naanantare
cha   nasamanantare   cha   naaññamaññe   dve   naupanissaye   cha   .pe.
Nasampayutte dve navippayutte tīṇi nonatthiyā cha novigate cha.
     [634]  Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  pañca .
Anulomamātikā vitthāretabbā. ... Avigate nava.
               Dassanenapahātabbahetukadukaṃ niṭṭhitaṃ.
                              -----------



             The Pali Tipitaka in Roman Character Volume 43 page 365-378. https://84000.org/tipitaka/read/roman_item.php?book=43&item=621&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=621&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=621&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=621&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=621              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]