ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [676]   Sappītikaṃ   dhammaṃ   paccayā   sappītiko  dhammo  uppajjati
hetupaccayā:   .   saṅkhittaṃ   .   yathā  savitakkaduke  anulomapaccayavāraṃ
evaṃ pavatti paṭisandhi nava pañhā paripuṇṇā pīti ninnānākaraṇā.
     [677]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  .pe.
Avigate nava.
     [678]   Sappītikaṃ   dhammaṃ   paccayā   sappītiko  dhammo  uppajjati
nahetupaccayā:   tīṇi  paṭiccasadisā  .  appītikaṃ  dhammaṃ  paccayā  appītiko
dhammo    uppajjati    nahetupaccayā:   .   pavatti  paṭisandhi   kātabbā
paṭiccavārasadisā    yāva    asaññasattā    .    cakkhāyatanaṃ    paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ  ...  vatthuṃ   paccayā   ahetukā   appītikā
khandhā   pīti   ca   vicikicchāsahagate  uddhaccasahagate  khandhe  ca  vatthuñca
paccayā   vicikicchāsahagato   uddhaccasahagato   moho   .   anulomasadisā
nava pañhā pavattiyeva paṭisandhi natthi ekoyeva moho.
     [679]   Nahetuyā    nava   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   naupanissaye   tīṇi   napurejāte   nava  napacchājāte
nava   naāsevane   nava   nakamme   nava   navipāke   nava   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ   namagge  nava  nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
   Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 410-411. https://84000.org/tipitaka/read/roman_item.php?book=43&item=676&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=676&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=676&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=676&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=676              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]