ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [733]  Kāmāvacaraṃ  dhammaṃ  saṃsaṭṭho  kāmāvacaro  dhammo  uppajjati
hetupaccayā:  kāmāvacaraṃ  ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ...
Paṭisandhi  .  nakāmāvacaraṃ  dhammaṃ  saṃsaṭṭho  nakāmāvacaro  dhammo  uppajjati
hetupaccayā:  nakāmāvacaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ...
Paṭisandhi.
     [734]  Hetuyā  dve ārammaṇe dve adhipatiyā dve sabbattha dve
avigate dve.
     [735]  Kāmāvacaraṃ  dhammaṃ  saṃsaṭṭho  kāmāvacaro  dhammo  uppajjati
nahetupaccayā:  ahetukaṃ  kāmāvacaraṃ   ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve    khandhe   ...   ahetukapaṭisandhikkhaṇe   .pe.   vicikicchāsahagate
uddhaccasahagate         khandhe        saṃsaṭṭho        vicikicchāsahagato
Uddhaccasahagato moho.
     [736]   Nahetuyā   ekaṃ   naadhipatiyā  dve  napurejāte  dve
napacchājāte    nava   naāsevane   dve   nakamme   dve   navipāke
dve najhāne ekaṃ namagge ekaṃ navippayutte dve.
     Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.
                       Pañhāvāro
     [737]  Kāmāvacaro  dhammo  kāmāvacarassa  dhammassa  hetupaccayena
paccayo:   kāmāvacarā  hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   paṭisandhi   .   nakāmāvacaro   dhammo
nakāmāvacarassa    dhammassa    hetupaccayena    paccayo:    nakāmāvacarā
hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo   paṭisandhi  .
Nakāmāvacaro   dhammo   kāmāvacarassa   dhammassa  hetupaccayena  paccayo:
nakāmāvacarā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo
paṭisandhi    .    mūlaṃ    nakāmāvacarā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.



             The Pali Tipitaka in Roman Character Volume 43 page 451-452. https://84000.org/tipitaka/read/roman_item.php?book=43&item=733&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=733&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=733&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=733&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=733              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]