ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [768]   Rūpāvacaro   dhammo  rūpāvacarassa  dhammassa  hetupaccayena
paccayo:   rūpāvacarā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo   paṭisandhi   .   mūlaṃ  rūpāvacarā  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ
hetupaccayena  paccayo  paṭisandhi  .  mūlaṃ  rūpāvacarā  hetū  sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhi   .    narūpāvacaro    dhammo   narūpāvacarassa   dhammassa  hetu-
paccayena    paccayo:    narūpāvacarā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [769]  Rūpāvacaro   dhammo   rūpāvacarassa   dhammassa   ārammaṇa-
paccayena   paccayo:   cetopariyañāṇena   rūpāvacaracittasamaṅgissa   cittaṃ
Jānāti     rūpāvacarā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena    paccayo   .    rūpāvacaro   dhammo   narūpāvacarassa
dhammassa    ārammaṇapaccayena    paccayo:    paṭhamaṃ   jhānaṃ   paccavekkhati
catutthaṃ   jhānaṃ   paccavekkhati   dibbaṃ  cakkhuṃ  paccavekkhati  dibbaṃ  sotadhātuṃ
...      iddhividhañāṇaṃ      cetopariyañāṇaṃ      pubbenivāsānussatiñāṇaṃ
yathākammupagañāṇaṃ     ...    anāgataṃsañāṇaṃ    paccavekkhati    rūpāvacare
khandhe aniccato .pe. Domanassaṃ uppajjati.
     {769.1}  Narūpāvacaro  dhammo  narūpāvacarassa  dhammassa  ārammaṇa-
paccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni
paccavekkhati  assādeti  abhinandati  taṃ  ārabbha  rāgo  .pe.  domanassaṃ
uppajjati  ariyā  maggā  vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ  paccavekkhanti
nibbānaṃ   paccavekkhanti  nibbānaṃ  gotrabhussa  vodānassa  maggassa  phalassa
āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese ... Vikkhambhite
kilese ... Pubbe .pe. Cakkhuṃ ... Vatthuṃ ... Narūpāvacare khandhe aniccato .pe.
Domanassaṃ      uppajjati      ākāsānañcāyatanaṃ     viññāṇañcāyatanassa
ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa     rūpāyatanaṃ     cakkhu-
viññāṇassa phoṭṭhabbāyatanaṃ ....
     {769.2}  Narūpāvaro   dhammo   rūpāvacarassa  dhammassa  ārammaṇa-
paccayena    paccayo:    dibbena    cakkhunā   rūpaṃ   passati   dibbāya
sotadhātuyā         saddaṃ         suṇāti         cetopariyañāṇena
Narūpāvacaracittasamaṅgissa     cittaṃ     jānāti     narūpāvacarā    khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [770]   Rūpāvacaro  dhammo  rūpāvacarassa  dhammassa  adhipatipaccayena
paccayo:    sahajātādhipati:    rūpāvacarā  adhipati  sampayuttakānaṃ  khandhānaṃ
adhipatipaccayena   paccayo   .  rūpāvacaro  dhammo  narūpāvacarassa  dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
paṭhamaṃ  jhānaṃ  garuṃ  katvā  paccavekkhati  assādeti  abhinandati taṃ garuṃ katvā
rāgo  uppajjati  diṭṭhi  ...  .pe.  catutthaṃ  jhānaṃ ... Dibbaṃ cakkhuṃ dibbaṃ
sotadhātuṃ      iddhividhañāṇaṃ     cetopariyañāṇaṃ    pubbenivāsānussatiñāṇaṃ
yathākammupagañāṇaṃ   ...    anāgataṃsañāṇaṃ   garuṃ    katvā    paccavekkhati
assādeti   taṃ  garuṃ   katvā   rāgo  uppajjati  diṭṭhi ...  rūpāvacare
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo uppajjati
diṭṭhi  ...  .  sahajātādhipati:  rūpāvacarā  adhipati cittasamuṭṭhānānaṃ rūpānaṃ
adhipatipaccayena paccayo.
     {770.1}   Rūpāvacaro   dhammo   rūpāvacarassa   ca  narūpāvacarassa
ca    dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:   rūpāvacarā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena    paccayo    .    narūpāvacaro   dhammo   narūpāvacarassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:    dānaṃ   ...    sīlaṃ    ...    uposathakammaṃ   ...
Pubbe     suciṇṇāni     garuṃ     katvā     paccavekkhati    assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  ...  ariyā
maggā   vuṭṭhahitvā   maggaṃ  garuṃ  katvā  ...  phalaṃ  ...  nibbānaṃ  garuṃ
...     nibbānaṃ     gotrabhussa     vodānassa     maggassa    phalassa
adhipatipaccayena    paccayo    cakkhuṃ   ...   vatthuṃ   ...   narūpāvacare
khandhe    garuṃ    katvā    assādeti    abhinandati   taṃ   garuṃ   katvā
rāgo    uppajjati    diṭṭhi   ...   ākāsānañcāyatanaṃ   garuṃ   katvā
paccavekkhati         nevasaññānāsaññāyatanaṃ        garuṃ        katvā
paccavekkhati      .      sahajātādhipati:      narūpāvacarā      adhipati
sampayuttakānaṃ        khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ
adhipatipaccayena paccayo.
     [771]  Rūpāvacaro  dhammo  rūpāvacarassa  dhammassa  anantarapaccayena
paccayo:    purimā   purimā   rūpāvacarā   khandhā  pacchimānaṃ   pacchimānaṃ
rūpāvacarānaṃ   khandhānaṃ   anantarapaccayena  paccayo  .  rūpāvacaro  dhammo
narūpāvacarassa   dhammassa   anantarapaccayena   paccayo:  rūpāvacaraṃ  cuticittaṃ
narūpāvacarassa    upapatticittassa    anantarapaccayena   paccayo   rūpāvacaraṃ
bhavaṅgaṃ    āvajjanāya   rūpāvacarā   khandhā   narūpāvacarassa   vuṭṭhānassa
anantarapaccayena  paccayo  .  narūpāvacaro  dhammo  narūpāvacarassa  dhammassa
anantarapaccayena  paccayo:  purimā  purimā  narūpāvacarā  khandhā  pacchimānaṃ
pacchimānaṃ   narūpāvacarānaṃ   khandhānaṃ   anantarapaccayena   paccayo  anulomaṃ
gotrabhussa      .pe.      nevasaññānāsaññāyatanaṃ      phalasamāpattiyā
Anantarapaccayena paccayo.
     {771.1}   Narūpāvacaro   dhammo  rūpāvacarassa  dhammassa  anantara-
paccayena   paccayo:   narūpāvacaraṃ  cuticittaṃ  rūpāvacarassa  upapatticittassa
anantarapaccayena   paccayo   narūpāvacarā  khandhā  rūpāvacarassa  vuṭṭhānassa
anantarapaccayena   paccayo   paṭhamassa  jhānassa  parikammaṃ  paṭhamassa  jhānassa
anantarapaccayena   paccayo   catutthassa   jhānassa  ...  dibbassa  cakkhussa
dibbāya    sotadhātuyā    iddhividhañāṇassa    cetopariyañāṇassa   pubbe-
nivāsānussatiñāṇassa     yathākammupagañāṇassa    ...    anāgataṃsañāṇassa
parikammaṃ  anāgataṃsañāṇassa  anantarapaccayena  paccayo  .  ...  samanantara-
paccayena  paccayo:  sahajātapaccayena  paccayo:  satta  aññamaññapaccayena
paccayo: cha nissayapaccayena paccayo: satta.
     [772]  Rūpāvacaro  dhammo  rūpāvacarassa  dhammassa upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
rūpāvacaraṃ     saddhaṃ     upanissāya     rūpāvacaraṃ    jhānaṃ    uppādeti
abhiññaṃ   ...   samāpattiṃ    uppādeti   rūpāvacaraṃ   sīlaṃ  .pe.  paññaṃ
upanissāya   rūpāvacaraṃ   jhānaṃ  ...  abhiññaṃ  ...  samāpattiṃ  uppādeti
rūpāvacarā   saddhā   .pe.    paññā   rūpāvacarāya   saddhāya   .pe.
Paññāya     upanissayapaccayena     paccayo    paṭhamaṃ    jhānaṃ    dutiyassa
jhānassa   upanissayapaccayena   paccayo   dutiyaṃ   jhānaṃ   tatiyassa  jhānassa
tatiyaṃ  jhānaṃ  catutthassa  jhānassa  upanissayapaccayena paccayo.
     {772.1}   Rūpāvacaro  dhammo  narūpāvacarassa  dhammassa  upanissaya-
paccayena      paccayo:       ārammaṇūpanissayo      anantarūpanissayo
pakatūpanissayo    .pe.   pakatūpanissayo:   rūpāvacaraṃ   saddhaṃ   upanissāya
dānaṃ   deti   sīlaṃ   ...  uposathakammaṃ  rūpāvacaraṃ  jhānaṃ  vipassanaṃ  maggaṃ
abhiññaṃ   ...   samāpattiṃ   uppādeti   mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti
rūpāvacaraṃ   sīlaṃ   .pe.   paññaṃ   upanissāya  dānaṃ  deti  .pe.  mānaṃ
jappeti    diṭṭhiṃ    gaṇhāti    rūpāvacarā    saddhā    .pe.   paññā
narūpāvacarāya     saddhāya    .pe.    paññāya    rāgassa    patthanāya
kāyikassa    sukhassa    kāyikassa    dukkhassa    maggassa   phalasamāpattiyā
upanissayapaccayena paccayo.
     {772.2} Narūpāvacaro dhammo narūpāvacarassa dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:  narūpāvacaraṃ  saddhaṃ  upanissāya  dānaṃ  ... Sīlaṃ uposathakammaṃ
narūpāvacaraṃ   jhānaṃ   vipassanaṃ   maggaṃ  abhiññaṃ  ...  samāpattiṃ  uppādeti
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  narūpāvacaraṃ  sīlaṃ  .pe.  paññaṃ  upanissāya
dānaṃ  .pe.  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  narūpāvacarā  saddhā  .pe.
Paññā   narūpāvacarāya   paññāya   rāgassa   patthanāya  kāyikassa  sukhassa
kāyikassa     dukkhassa    maggassa    phalasamāpattiyā    upanissayapaccayena
paccayo.
     {772.3}   Narūpāvacaro  dhammo  rūpāvacarassa  dhammassa  upanissaya-
paccayena     paccayo:     anantarūpanissayo    pakatūpanissayo    .pe.
Pakatūpanissayo:   narūpāvacaraṃ   saddhaṃ   upanissāya   rūpāvacaraṃ  jhānaṃ  ...
Abhiññaṃ   ...   samāpattiṃ  uppādeti  narūpāvacaraṃ  sīlaṃ  .pe.  senāsanaṃ
upanissāya   rūpāvacaraṃ   jhānaṃ  ...  abhiññaṃ  ...  samāpattiṃ  uppādeti
narūpāvacarā   saddhā   .pe.   senāsanaṃ   rūpāvacarāya  saddhāya  .pe.
Paññāya    upanissayapaccayena    paccayo    paṭhamassa   jhānassa   parikammaṃ
paṭhamassa    jhānassa    upanissayapaccayena    paccayo   .pe.   catutthassa
jhānassa    ...   dibbassa   cakkhussa   parikammaṃ   dibbāya   sotadhātuyā
iddhividhañāṇassa          cetopariyañāṇassa         pubbenivāsānussati-
ñāṇassa        yathākammupagañāṇassa       ...       anāgataṃsañāṇassa
parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo.
     [773]   Narūpāvacaro   dhammo  narūpāvacarassa  dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:   cakkhuṃ   ...  vatthuṃ  aniccato  .pe.  domanassaṃ  uppajjati
rūpāyatanaṃ   cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ   ...   .   vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇassa   kāyāyatanaṃ   ...   vatthu   narūpāvacarānaṃ
khandhānaṃ  purejātapaccayena  paccayo  .  narūpāvacaro  dhammo  rūpāvacarassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:   dibbena  cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā
saddaṃ  suṇāti  .  vatthupurejātaṃ:  vatthu  rūpāvacarānaṃ  khandhānaṃ  purejāta-
paccayena  paccayo  .  ... Pacchājātapaccayena paccayo: dve āsevana-
paccayena paccayo: tīṇi.
     [774]   Rūpāvacaro   dhammo  rūpāvacarassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  rūpāvacarā  cetanā
sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo . Nānākhaṇikā: rūpāvacarā
cetanā   vipākānaṃ   rūpāvacarānaṃ   khandhānaṃ   kammapaccayena  paccayo .
Rūpāvacaro   dhammo   narūpāvacarassa   dhammassa   kammapaccayena   paccayo:
sahajātā  nānākhaṇikā  .  sahajātā:  rūpāvacarā cetanā cittasamuṭṭhānānaṃ
rūpānaṃ     kammapaccayena     paccayo    paṭisandhi    .    nānākhaṇikā:
rūpāvacarā cetanā kaṭattārūpānaṃ kammapaccayena paccayo.
     {774.1}   Rūpāvacaro  dhammo  rūpāvacarassa  ca  narūpāvacarassa  ca
dhammassa   kammapaccayena  paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:
rūpāvacarā   cetanā   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
kammapaccayena   paccayo   paṭisandhi  .  nānākhaṇikā:  rūpāvacarā  cetanā
vipākānaṃ   rūpāvacarānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ  kammapaccayena
paccayo   .   narūpāvacaro  dhammo  narūpāvacarassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā  .  sahajātā:  narūpāvacarā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   paṭisandhi   .   nānākhaṇikā:   narūpāvacarā  cetanā  vipākānaṃ
narūpāvacarānaṃ   khandhānaṃ   kaṭattā  ca  rūpānaṃ  kammapaccayena  paccayo .
...  Vipākapaccayena  paccayo:  cattāri āhārapaccayena paccayo: cattāri
indriyapaccayena   paccayo:   cattāri   jhānapaccayena  paccayo:  cattāri
Maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve.
     [775]  Rūpāvacaro  dhammo  narūpāvacarassa dhammassa vippayuttapaccayena
paccayo:    sahajātaṃ    pacchājātaṃ    .    saṅkhittaṃ   .   narūpāvacaro
dhammo   narūpāvacarassa   dhammassa   vippayuttapaccayena   paccayo:  sahajātaṃ
purejātaṃ   pacchājātaṃ  .  saṅkhittaṃ  .  narūpāvacaro  dhammo  rūpāvacarassa
dhammassa   vippayuttapaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:
paṭisandhikkhaṇe  vatthu  rūpāvacarānaṃ  khandhānaṃ  vippayuttapaccayena  paccayo .
Purejātaṃ: vatthu rūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     [776]   Rūpāvacaro   dhammo  rūpāvacarassa  dhammassa  atthipaccayena
paccayo:   paṭiccasadisaṃ   .   rūpāvacaro   dhammo  narūpāvacarassa  dhammassa
atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  pacchājātaṃ  .  rūpāvacaro
dhammo   rūpāvacarassa   ca   narūpāvacarassa   ca   dhammassa   atthipaccayena
paccayo:   paṭiccasadisaṃ   .   narūpāvacaro  dhammo  narūpāvacarassa  dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ. Saṅkhittaṃ.
     {776.1}  Narūpāvacaro  dhammo  rūpāvacarassa  dhammassa atthipaccayena
paccayo:    sahajātaṃ   purejātaṃ   .   sahajātaṃ:   paṭisandhikkhaṇe   vatthu
rūpāvacarānaṃ    khandhānaṃ    atthipaccayena    paccayo    .    purejātaṃ:
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
vatthu   rūpāvacarānaṃ   khandhānaṃ  atthipaccayena  paccayo  .  rūpāvacaro  ca
narūpāvacaro   ca   dhammā  rūpāvacarassa  dhammassa  atthipaccayena  paccayo:
Sahajātaṃ  purejātaṃ  .  sahajāto:  rūpāvacaro  eko  khandho  ca vatthu ca
tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi.
     {776.2}   Rūpāvacaro  ca  narūpāvacaro  ca  dhammā  narūpāvacarassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ indriyaṃ.
Sahajātā:  rūpāvacarā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena   paccayo   dve  khandhā  ...  paṭisandhi  .  pacchājātā:
rūpāvacarā   khandhā   ca   kabaḷiṃkāro  āhāro  ca  purejātassa  imassa
kāyassa   atthipaccayena   paccayo   .  pacchājātā:  rūpāvacarā  khandhā
ca    rūpajīvitindriyañca    kaṭattārūpānaṃ    atthipaccayena    paccayo  .
...   Natthipaccayena   paccayo:  vigatapaccayena  paccayo:  avigatapaccayena
paccayo.
     [777]    Hetuyā    cattāri   ārammaṇe   cattāri   adhipatiyā
cattāri   anantare   cattāri   samanantare   cattāri   sahajāte   satta
aññamaññe    cha    nissaye   satta   upanissaye   cattāri   purejāte
dve   pacchājāte   dve   āsevane   tīṇi  kamme  cattāri  vipāke
cattāri    āhāre   cattāri   indriye   cattāri   jhāne   cattāri
magge    cattāri    sampayutte    dve    vippayutte   tīṇi   atthiyā
satta natthiyā cattāri vigate cattāri avigate satta.
     [778]   Rūpāvacaro   dhammo   rūpāvacarassa   dhammassa  ārammaṇa-
paccayena     paccayo:     sahajātapaccayena    paccayo:    upanissaya-
paccayena   paccayo:   kammapaccayena   paccayo:  .  rūpāvacaro  dhammo
Narūpāvacarassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo;   upanissayapaccayena   paccayo:   pacchājātapaccayena   paccayo:
kammapaccayena   paccayo:   .    rūpāvacaro   dhammo   rūpāvacarassa   ca
narūpāvacarassa   ca   dhammassa   sahajātapaccayena   paccayo:  kammapaccayena
paccayo:.
     {778.1}  Narūpāvacaro  dhammo  narūpāvacarassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena   paccayo;   pacchājātapaccayena   paccayo;
kammapaccayena   paccayo:   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:   .   narūpāvacaro   dhammo   rūpāvacarassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:  purejātapaccayena  paccayo:  .  rūpāvacaro  ca  narūpāvacaro ca
dhammā   rūpāvacarassa   dhammassa   sahajātapaccayena   paccayo:  purejāta-
paccayena  paccayo:  .  rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa
dhammassa    sahajātapaccayena    paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [779]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   nasahajāte   cha   naaññamaññe
cha   nanissaye   cha  naupanissaye  satta  napurejāte  satta  napacchājāte
satta    nasampayutte    cha    navippayutte    pañca    noatthiyā  pañca
nonatthiyā satta novigate satta noavigate pañca.
     [780]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    cattāri    nasamanantare    cattāri    naaññamaññe   dve
naupanissaye    cattāri    nasampayutte    dve    navippayutte    dve
nonatthiyā cattāri novigate cattāri.
     [781]  Nahetupaccayā  ārammaṇe cattāri ... Adhipatiyā cattāri.
Anulomamātikā vitthāretabbā. ... Avigate satta.
                    Rūpāvacaradukaṃ niṭṭhitaṃ.
                        -------------



             The Pali Tipitaka in Roman Character Volume 43 page 472-483. https://84000.org/tipitaka/read/roman_item.php?book=43&item=768&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=768&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=768&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=768&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=768              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]