ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      pañcamo bhāgo
                    anulomadukattikapaṭṭhānaṃ
                            ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Hetudukakusalattikaṃ
                       paṭiccavāro
     [1]  Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
hetupaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
uppajjati   hetupaccayā:   hetuṃ   kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  ca
nahetu   kusalo   ca  dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  kusalaṃ
dhammaṃ   paṭicca   nahetu   kusalo  dhammo  uppajjati  hetupaccayā:  nahetuṃ
kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   dhammo  uppajjati  hetupaccayā:
nahetuṃ   kusalaṃ   dhammaṃ   paṭicca   hetu   kusalo   ca  nahetu  kusalo  ca
dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  kusalañca  nahetuṃ  kusalañca
dhammaṃ   paṭicca   hetu   kusalo   dhammo   uppajjati  hetupaccayā:  hetuṃ
kusalañca    nahetuṃ   kusalañca   dhammaṃ   paṭicca   nahetu   kusalo   dhammo
Uppajjati    hetupaccayā:    hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca   hetu   kusalo   ca   nahetu   kusalo   ca   dhammā  uppajjanti
hetupaccayā:.
     [2]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
ārammaṇapaccayā: .pe.
     [3]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava    upanissaye   nava   purejāte   nava   āsevane   nava   kamme
nava    āhāre   nava   indriye   nava   jhāne   nava   magge   nava
sampayutte    nava    vippayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [4]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
naadhipatipaccayā:   hetuṃ   kusalaṃ   dhammaṃ   paṭicca   nahetu  kusalo  dhammo
uppajjati    naadhipatipaccayā:    hetuṃ    kusalaṃ    dhammaṃ   paṭicca   hetu
kusalo   ca   nahetu  kusalo  ca  dhammā  uppajjanti  naadhipatipaccayā: .
Nahetuṃ    kusalaṃ    dhammaṃ   paṭicca   nahetu   kusalo   dhammo   uppajjati
naadhipatipaccayā:   tīṇi   .   hetuṃ   kusalañca   nahetuṃ   kusalañca   dhammaṃ
paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā: tīṇi.
     [5]   Hetuṃ  kusalaṃ  dhammaṃ  paṭicca  hetu  kusalo  dhammo  uppajjati
napurejātapaccayā:   nava   napacchājātapaccayā:   nava  naāsevanapaccayā:
Nava.



             The Pali Tipitaka in Roman Character Volume 44 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]