ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                Āsavavippayuttasāsavadukakusalattikaṃ
                              paṭiccavāro
     [1205]  Āsavavippayuttaṃ  sāsavaṃ  kusalaṃ  dhammaṃ paṭicca āsavavippayutto
sāsavo  kusalo  dhammo  uppajjati  hetupaccayā:. Āsavavippayuttaṃ anāsavaṃ
kusalaṃ       dhammaṃ       paṭicca       āsavavippayutto       anāsavo
kusalo dhammo uppajjati hetupaccayā:.
     [1206] Hetuyā dve ārammaṇe dve avigate dve.
       Sahajātavāropi pañhāvāropi vitthāretabbā.
                               -----------
                             Paṭiccavāro
     [1207]    Āsavavippayuttaṃ    sāsavaṃ    abyākataṃ   dhammaṃ   paṭicca
āsavavippayutto  sāsavo  abyākato  dhammo  uppajjati  hetupaccayā: .
Āsavavippayuttaṃ  anāsavaṃ  abyākataṃ  dhammaṃ  paṭicca āsavavippayutto anāsavo
abyākato   dhammo   uppajjati   hetupaccayā:   āsavavippayuttaṃ  anāsavaṃ
abyākataṃ       dhammaṃ       paṭicca      āsavavippayutto      sāsavo
abyākato   dhammo   uppajjati   hetupaccayā:   āsavavippayuttaṃ  anāsavaṃ
abyākataṃ   dhammaṃ   paṭicca   āsavavippayutto   sāsavo   abyākato   ca
āsavavippayutto    anāsavo    abyākato    ca    dhammā   uppajjanti
hetupaccayā:  .  āsavavippayuttaṃ sāsavaṃ abyākatañca āsavavippayuttaṃ anāsavaṃ
abyākatañca      dhammaṃ      paṭicca      āsavavippayutto      sāsavo
abyākato dhammo uppajjati hetupaccayā:.
     [1208]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
kamme pañca vipāke pañca avigate pañca.
     [1209]    Āsavavippayuttaṃ    sāsavaṃ    abyākataṃ   dhammaṃ   paṭicca
āsavavippayutto sāsavo abyākato dhammo uppajjati nahetupaccayā:.
     [1210]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
Dve novigate tīṇi.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1211]     Āsavavippayutto     sāsavo    abyākato    dhammo
āsavavippayuttassa    sāsavassa    abyākatassa    dhammassa   hetupaccayena
paccayo:    .    āsavavippayutto    anāsavo    abyākato    dhammo
āsavavippayuttassa  anāsavassa  abyākatassa  dhammassa hetupaccayena paccayo:
āsavavippayutto  anāsavo  abyākato  dhammo  āsavavippayuttassa sāsavassa
abyākatassa    dhammassa    hetupaccayena    paccayo:    āsavavippayutto
anāsavo     abyākato     dhammo     āsavavippayuttassa     sāsavassa
abyākatassa    ca    āsavavippayuttassa    anāsavassa   abyākatassa   ca
dhammassa hetupaccayena paccayo:.
     [1212]     Āsavavippayutto     sāsavo    abyākato    dhammo
āsavavippayuttassa   sāsavassa   abyākatassa   dhammassa   ārammaṇapaccayena
paccayo:    .    āsavavippayutto    anāsavo    abyākato    dhammo
āsavavippayuttassa   anāsavassa   abyākatassa   dhammassa  ārammaṇapaccayena
paccayo:.
     [1213]    Hetuyā    cattāri    ārammaṇe    tīṇi    adhipatiyā
cattāri     anantare    cattāri    samanantare    cattāri    sahajāte
Pañca    aññamaññe    dve    nissaye    satta   upanissaye   cattāri
purejāte   dve   āsevane  ekaṃ  kamme  cattāri  vipāke  cattāri
āhāre cattāri avigate satta.



             The Pali Tipitaka in Roman Character Volume 44 page 197-200. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1205&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1205&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1205&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1205&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1205              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]