ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
              Parāmāsavippayuttaparāmaṭṭhadukakusalattikaṃ
                       paṭiccavāro
     [1413]    Parāmāsavippayuttaṃ    parāmaṭṭhaṃ   kusalaṃ   dhammaṃ   paṭicca
parāmāsavippayutto  parāmaṭṭho  kusalo  dhammo  uppajjati  hetupaccayā:.
Parāmāsavippayuttaṃ   aparāmaṭṭhaṃ   kusalaṃ   dhammaṃ  paṭicca  parāmāsavippayutto
aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā:.
     [1414] Hetuyā dve ārammaṇe dve avigate dve.
                  Lokiyalokuttaradukatikasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                      ----------
                       Paṭiccavāro
     [1415]    Parāmāsavippayuttaṃ   parāmaṭṭhaṃ   akusalaṃ   dhammaṃ   paṭicca
parāmāsavippayutto parāmaṭṭho akusalo dhammo uppajjati hetupaccayā:.
                      Sabbattha ekaṃ.
                        -------
                       Paṭiccavāro
     [1416]   Parāmāsavippayuttaṃ   parāmaṭṭhaṃ   abyākataṃ   dhammaṃ  paṭicca
parāmāsavippayutto  parāmaṭṭho  abyākato dhammo uppajjati hetupaccayā:.
Parāmāsavippayuttaṃ      aparāmaṭṭhaṃ      abyākataṃ      dhammaṃ     paṭicca
Parāmāsavippayutto     aparāmaṭṭho    abyākato    dhammo    uppajjati
hetupaccayā:    tīṇi    .   parāmāsavippayuttaṃ   parāmaṭṭhaṃ   abyākatañca
parāmāsavippayuttaṃ      aparāmaṭṭhaṃ     abyākatañca     dhammaṃ     paṭicca
parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā:.
     [1417] Hetuyā pañca ārammaṇe dve avigate pañca.
                  Lokiyalokuttaradukatikasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
           Parāmāsavippayuttaparāmaṭṭhadukakusalattikaṃ niṭṭhitaṃ.
              Parāmāsagocchakadukakusalattikaṃ niṭṭhitaṃ.
                             --------



             The Pali Tipitaka in Roman Character Volume 44 page 237-238. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1413&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1413&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1413&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1413&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1413              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]