ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                    Ajjhattikadukakusalattikaṃ
                          paṭiccavāro
     [1519]    Ajjhattikaṃ    kusalaṃ   dhammaṃ   paṭicca   bāhiro   kusalo
dhammo   uppajjati   hetupaccayā:   .   bāhiraṃ   kusalaṃ   dhammaṃ   paṭicca
bāhiro    kusalo    dhammo   uppajjati   hetupaccayā:   bāhiraṃ   kusalaṃ
dhammaṃ   paṭicca   ajjhattiko   kusalo   dhammo   uppajjati   hetupaccayā:
Bāhiraṃ   kusalaṃ  dhammaṃ  paṭicca  ajjhattiko  kusalo  ca  bāhiro  kusalo  ca
dhammā    uppajjanti   hetupaccayā:   .   ajjhattikaṃ   kusalañca   bāhiraṃ
kusalañca dhammaṃ paṭicca bāhiro kusalo dhammo uppajjati hetupaccayā:.
     [1520] Hetuyā pañca ārammaṇe pañca avigate pañca.
                      Cittadukasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                       -------------
                       Paṭiccavāro
     [1521]   Ajjhattikaṃ   akusalaṃ   dhammaṃ   paṭicca   bāhiro   akusalo
dhammo   uppajjati   hetupaccayā:   .   bāhiraṃ   akusalaṃ   dhammaṃ  paṭicca
bāhiro   akusalo   dhammo   uppajjati   hetupaccayā:   bāhiraṃ   akusalaṃ
dhammaṃ   paṭicca   ajjhattiko   akusalo   dhammo   uppajjati  hetupaccayā:
bāhiraṃ    akusalaṃ   dhammaṃ   paṭicca   ajjhattiko   akusalo   ca   bāhiro
akusalo    ca    dhammā    uppajjanti    hetupaccayā:   .   ajjhattikaṃ
akusalañca   bāhiraṃ   akusalañca   dhammaṃ   paṭicca  bāhiro  akusalo  dhammo
uppajjati hetupaccayā:.
     [1522] Hetuyā pañca ārammaṇe pañca avigate pañca.
                      Cittadukasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                         -----------
                       Paṭiccavāro
     [1523]    Ajjhattikaṃ    abyākataṃ    dhammaṃ    paṭicca   ajjhattiko
abyākato    dhammo    uppajjati    hetupaccayā:    tīṇi   .   bāhiraṃ
abyākataṃ    dhammaṃ    paṭicca   bāhiro   abyākato   dhammo   uppajjati
hetupaccayā:     tīṇi     .     ajjhattikaṃ     abyākatañca     bāhiraṃ
abyākatañca     dhammaṃ     paṭicca    ajjhattiko    abyākato    dhammo
uppajjati hetupaccayā: tīṇi.
     [1524]    Hetuyā   nava   ārammaṇe   pañca   adhipatiyā   pañca
.pe.    aññamaññe    pañca    purejāte   pañca   āsevane   pañca
avigate nava.
     [1525]    Nahetuyā    nava    naārammaṇe    nava    naadhipatiyā
nava    .pe.    nakamme   tīṇi   navipāke   pañca   naāhāre   ekaṃ
naindriye   ekaṃ   najhāne   pañca   namagge   nava   nasampayutte  nava
navippayutte pañca nonatthiyā nava novigate nava.
         Sahajātavāropi pañhāvāropi vitthāretabbā.
                       Pañhāvāro
     [1526]   Bāhiro   abyākato   dhammo   bāhirassa   abyākatassa
dhammassa hetupaccayena paccayo:.
     [1527]   Hetuyā   tīṇi   ārammaṇe   nava   .  atipatiyā  nava:
ajjhattiko    bāhirassa    gacchanakāle    sahajātādhipati   majjhe   tīsupi
Sahajātādhipati   .   anantare   nava   sahajāte   nava  aññamaññe  pañca
nissaye   nava   upanissaye   nava  purejāte  nava:  ārammaṇapurejātampi
vatthupurejātampi    pacchājāte   nava   āsevane   nava   .   bāhiro
abyākato    dhammo   bāhirassa   abyākatassa   dhammassa   kammapaccayena
paccayo:   tīṇi   .  vipāke  nava  āhāre  nava:  tiṇṇannaṃ  kabaḷiṃkāro
āhāro    indriye    nava:    tiṇṇannaṃ    rūpajīvitindriyaṃ   sampayutte
pañca vippayutte nava atthiyā nava .pe.
                 Ajjhattikadukakusalattikaṃ niṭṭhitaṃ.
                            -----------



             The Pali Tipitaka in Roman Character Volume 44 page 263-266. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1519&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1519&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1519&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1519&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1519              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]