ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
     [1876]   Saraṇaṃ   aniyataṃ   dhammaṃ   paṭicca  saraṇo  aniyato  dhammo
uppajjati hetupaccayā: tīṇi.
     [1877] Hetuyā pañca ārammaṇe dve avigate pañca.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                 Saraṇadukamicchattattikaṃ niṭṭhitaṃ.
                               ----------
                   Saraṇadukamaggārammaṇattikaṃ
     [1878]     Araṇaṃ     maggārammaṇaṃ     dhammaṃ    paṭicca    araṇo
maggārammaṇo dhammo uppajjati hetupaccayā:.
     [1879] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [1880]   Araṇaṃ   maggahetukaṃ   dhammaṃ   paṭicca  araṇo  maggahetuko
dhammo uppajjati hetupaccayā:.
     [1881] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [1882]   Araṇaṃ   maggādhipatiṃ   dhammaṃ   paṭicca   araṇo  maggādhipati
dhammo uppajjati hetupaccayā:.
     [1883] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                Saraṇadukamaggārammaṇattikaṃ niṭṭhitaṃ.
                       ---------
                     Saraṇadukauppannattikaṃ
     [1884]   Saraṇo   uppanno  dhammo  saraṇassa  uppannassa  dhammassa
hetupaccayena     paccayo:    saraṇo    uppanno    dhammo    araṇassa
uppannassa    dhammassa    hetupaccayena    paccayo:   saraṇo   uppanno
Dhammo   saraṇassa   uppannassa   ca   araṇassa   uppannassa   ca  dhammassa
hetupaccayena    paccayo:    .   araṇo   uppanno   dhammo   araṇassa
uppannassa dhammassa hetupaccayena paccayo:
     [1885]    Araṇo    uppanno    dhammo    araṇassa   uppannassa
dhammassa ārammaṇapaccayena paccayo:.
     [1886] Hetuyā cattāri ārammaṇe dve avigate satta.
    Yathā kusalattike pañhāvāro evaṃ vitthāretabbo.
                 Saraṇadukauppannattikaṃ niṭṭhitaṃ.
                             --------
                      Saraṇadukaatītattikaṃ
     [1887]   Saraṇo   paccuppanno   dhammo   saraṇassa   paccuppannassa
dhammassa    hetupaccayena    paccayo:   tīṇi   .   araṇo   paccuppanno
dhammo araṇassa paccuppannassa dhammassa hetupaccayena paccayo:.
     [1888] Hetuyā cattāri ārammaṇe dve avigate satta.
    Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                  Saraṇadukaatītattikaṃ niṭṭhitaṃ.
                            ----------
                   Saraṇadukaatītārammaṇattikaṃ
     [1889]     Saraṇaṃ     atītārammaṇaṃ     dhammaṃ    paṭicca    saraṇo
atītārammaṇo   dhammo   uppajjati   hetupaccayā:  .  araṇaṃ  atītārammaṇaṃ
Dhammaṃ     paṭicca     araṇo     atītārammaṇo     dhammo     uppajjati
hetupaccayā:.
     [1890] Hetuyā dve ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
     [1891]     Saraṇaṃ    anāgatārammaṇaṃ    dhammaṃ    paṭicca    saraṇo
anāgatārammaṇo     dhammo    uppajjati    hetupaccayā:    .    araṇaṃ
anāgatārammaṇaṃ    dhammaṃ    paṭicca    araṇo    anāgatārammaṇo   dhammo
uppajjati hetupaccayā:.
     [1892] Hetuyā dve ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
     [1893]    Saraṇaṃ    paccuppannārammaṇaṃ    dhammaṃ    paṭicca   saraṇo
paccuppannārammaṇo    dhammo    uppajjati    hetupaccayā:    .   araṇaṃ
paccuppannārammaṇaṃ     dhammaṃ     paṭicca     araṇo    paccuppannārammaṇo
dhammo uppajjati hetupaccayā:.
     [1894] Hetuyā dve ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                Saraṇadukaatītārammaṇattikaṃ niṭṭhitaṃ.
                           -----------
                     Saraṇadukaajjhattattikaṃ
     [1895]    Saraṇaṃ    ajjhattaṃ   dhammaṃ   paṭicca   saraṇo   ajjhatto
dhammo    uppajjati   hetupaccayā:   tīṇi   .   araṇaṃ   ajjhattaṃ   dhammaṃ
paṭicca araṇo ajjhatto dhammo uppajjati hetupaccayā:.
     [1896] Hetuyā pañca ārammaṇe dve avigate pañca.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
     [1897]   Saraṇaṃ   bahiddhā   dhammaṃ  paṭicca  saraṇo  bahiddhā  dhammo
uppajjati    hetupaccayā:   tīṇi   .   araṇaṃ   bahiddhā   dhammaṃ   paṭicca
araṇo bahiddhā dhammo uppajjati hetupaccayā:.
     [1898] Hetuyā pañca ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                 Saraṇadukaajjhattattikaṃ niṭṭhitaṃ.
                              ----------
                  Saraṇadukaajjhattārammaṇattikaṃ
     [1899]     Saraṇaṃ    ajjhattārammaṇaṃ    dhammaṃ    paṭicca    saraṇo
ajjhattārammaṇo     dhammo    uppajjati    hetupaccayā:    .    araṇaṃ
ajjhattārammaṇaṃ    dhammaṃ    paṭicca    araṇo    ajjhattārammaṇo   dhammo
uppajjati hetupaccayā:.
     [1900] Hetuyā dve ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
     [1901]     Saraṇaṃ     bahiddhārammaṇaṃ    dhammaṃ    paṭicca    saraṇo
bahiddhā   -   rammaṇo   dhammo   uppajjati   hetupaccayā:   .   araṇaṃ
bahiddhārammaṇaṃ     dhammaṃ    paṭicca    araṇo    bahiddhārammaṇo    dhammo
uppajjati hetupaccayā:.
     [1902] Hetuyā dve ārammaṇe dve avigate dve.
         Sahajātavārepi pañhāvārepi sabbattha vitthāro.
               Saraṇadukaajjhattārammaṇattikaṃ niṭṭhitaṃ.
                            -----------
                    Saraṇadukasanidassanattikaṃ
     [1903]    Araṇaṃ    anidassanasappaṭighaṃ    dhammaṃ    paṭicca    araṇo
anidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [1904] Hetuyā ekaṃ adhipatiyā ekaṃ avigate ekaṃ.
         Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [1905]  Saraṇaṃ  anidassanaappaṭighaṃ dhammaṃ paṭicca saraṇo anidassanaappaṭigho
dhammo    uppajjati   hetupaccayā:   tīṇi   .   araṇaṃ   anidassanaappaṭighaṃ
dhammaṃ     paṭicca     araṇo    anidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:   .   saraṇaṃ   anidassanaappaṭighañca  araṇaṃ  anidassanaappaṭighañca
dhammaṃ     paṭicca     araṇo    anidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:.
     [1906] Hetuyā pañca ārammaṇe dve avigate pañca.
         Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [1907]  Saraṇo  anidassanaappaṭigho dhammo saraṇassa anidassanaappaṭighassa
dhammassa      hetupaccayena      paccayo:      tīṇi     .     araṇo
anidassanaappaṭigho    dhammo    araṇassa    anidassanaappaṭighassa    dhammassa
hetupaccayena paccayo:.
     [1908] Hetuyā cattāri ārammaṇe cattāri avigate satta.
     [1909] Nahetuyā satta naārammaṇe satta.
     [1910] Hetupaccayā naārammaṇe cattāri.
     [1911] Nahetupaccayā ārammaṇe cattāri.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Saraṇadukasanidassanattikaṃ niṭṭhitaṃ.
                    Piṭṭhidukatikaṃ niṭṭhitaṃ.
                Anulomadukattikapaṭṭhānaṃ samattaṃ.
                              ---------



             The Pali Tipitaka in Roman Character Volume 44 page 328-334. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1876&items=36              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1876&items=36&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1876&items=36              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1876&items=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1876              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]