ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page118.

Hetudukamaggārammaṇattikaṃ paṭiccavāro [708] Hetuṃ maggārammaṇaṃ dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati hetupaccayā: tīṇi . Hetuṃ maggārammaṇañca nahetuṃ maggārammaṇañca dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [709] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava avigate nava. [710] Nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati nahetupaccayā:. [711] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [712] Hetupaccayā naadhipatiyā nava. [713] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [714] Hetu maggārammaṇo dhammo hetussa maggārammaṇassa

--------------------------------------------------------------------------------------------- page119.

Dhammassa hetupaccayena paccayo: tīṇi. [715] Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu maggārammaṇo dhammo nahetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [716] Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa anantarapaccayena paccayo:. [717] Hetuyā tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [718] Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [719] Nahetuyā nava naārammaṇe nava. [720] Hetupaccayā naārammaṇe tīṇi. [721] Nahetupaccayā adhipatiyā tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -----------

--------------------------------------------------------------------------------------------- page120.

Paṭiccavāro [722] Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ maggahetukaṃ dhammaṃ paṭicca nahetu maggahetuko dhammo uppajjati hetupaccayā: tīṇi . hetuṃ maggahetukañca nahetuṃ maggahetukañca dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā: tīṇi. [723] Hetuyā nava ārammaṇe nava adhipatiyā nava āsevane nava kamme nava āhāre nava indriye nava avigate nava. [724] Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati naadhipatipaccayā:. [725] Naadhipatiyā cha napurejāte nava napacchājāte nava nakamme tīṇi navipāke nava navippayutte nava. [726] Hetupaccayā naadhipatiyā cha. [727] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [728] Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa hetupaccayena paccayo: tīṇi.

--------------------------------------------------------------------------------------------- page121.

[729] Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu maggahetuko dhammo nahetussa maggahetukassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [730] Hetuyā tīṇi adhipatiyā cha sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [731] Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [732] Nahetuyā nava naārammaṇe nava. [733] Hetupaccayā naārammaṇe tīṇi. [734] Nahetupaccayā adhipatiyā tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [735] Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ maggādhipatiṃ dhammaṃ paṭicca nahetu maggādhipati dhammo uppajjati hetupaccayā: tīṇi .

--------------------------------------------------------------------------------------------- page122.

Hetuṃ maggādhipatiñca nahetuṃ maggādhipatiñca dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā: tīṇi. [736] Hetuyā nava ārammaṇe nava kamme nava āhāre nava avigate nava. [737] Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati naadhipatipaccayā:. [738] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [739] Hetupaccayā naadhipatiyā nava. [740] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [741] Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa hetupaccayena paccayo: tīṇi. [742] Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo: nava. [743] Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Nahetu maggādhipati dhammo nahetussa maggādhipatissa dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page123.

Paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu maggādhipati ca nahetu maggādhipati ca dhammā hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [744] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [745] Nahetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [746] Nahetuyā nava naārammaṇe nava. [747] Hetupaccayā naārammaṇe tīṇi. [748] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukamaggārammaṇattikaṃ niṭṭhitaṃ ---------


             The Pali Tipitaka in Roman Character Volume 44 page 118-123. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=708&items=41&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=708&items=41&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=708&items=41&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=708&items=41&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=708              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]