ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
     [889]   Sahetukaṃ   kusalaṃ   dhammaṃ  paṭicca  sahetuko  kusalo  dhammo
uppajjati hetupaccayā:.
     [890]   Sahetukaṃ   kusalaṃ   dhammaṃ  paṭicca  sahetuko  kusalo  dhammo
Uppajjati ārammaṇapaccayā:.
     [891]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   adhipatiyā   ekaṃ
anantare    ekaṃ    samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe
ekaṃ   nissaye   ekaṃ   upanissaye  ekaṃ  purejāte  ekaṃ  āsevane
ekaṃ kamme ekaṃ āhāre ekaṃ avigate ekaṃ.
     [892]   Sahetukaṃ   kusalaṃ   dhammaṃ  paṭicca  sahetuko  kusalo  dhammo
uppajjati naadhipatipaccayā:.
     [893]    Naadhipatiyā   ekaṃ   napurejāte   ekaṃ   napacchājāte
ekaṃ    naāsevane    ekaṃ    nakamme    ekaṃ    navipāke    ekaṃ
navippayutte ekaṃ.
     [894] Hetupaccayā naadhipatiyā ekaṃ.
     [895] Naadhipatipaccayā hetuyā ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [896]   Sahetuko   kusalo   dhammo  sahetukassa  kusalassa  dhammassa
hetupaccayena paccayo:.
     [897]   Sahetuko   kusalo   dhammo  sahetukassa  kusalassa  dhammassa
ārammaṇapaccayena paccayo:.
     [898]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   adhipatiyā   ekaṃ
Anantare    ekaṃ    samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe
ekaṃ   nissaye   ekaṃ   upanissaye   ekaṃ   āsevane   ekaṃ  kamme
ekaṃ    āhāre    ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   magge
ekaṃ    sampayutte   ekaṃ   atthiyā   ekaṃ   natthiyā   ekaṃ   vigate
ekaṃ avigate ekaṃ.
     [899]   Sahetuko   kusalo   dhammo  sahetukassa  kusalassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [900] Nahetuyā ekaṃ naārammaṇe ekaṃ.
     [901] Hetupaccayā naārammaṇe ekaṃ.
     [902] Nahetupaccayā ārammaṇe ekaṃ.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [903]    Sahetukaṃ   akusalaṃ   dhammaṃ   paṭicca   sahetuko   akusalo
dhammo   uppajjati   hetupaccayā:   .   ahetukaṃ   akusalaṃ  dhammaṃ  paṭicca
sahetuko    akusalo   dhammo   uppajjati   hetupaccayā:   .   sahetukaṃ
akusalañca    ahetukaṃ    akusalañca   dhammaṃ   paṭicca   sahetuko   akusalo
dhammo uppajjati hetupaccayā:.
     [904]   Sahetukaṃ  akusalaṃ  dhammaṃ  paṭicca  sahetuko  akusalo  dhammo
uppajjati     ārammaṇapaccayā:    sahetukaṃ    akusalaṃ    dhammaṃ    paṭicca
ahetuko    akusalo    dhammo   uppajjati   ārammaṇapaccayā:   sahetukaṃ
akusalaṃ   dhammaṃ   paṭicca   sahetuko   akusalo  ca  ahetuko  akusalo  ca
dhammā    uppajjanti   ārammaṇapaccayā:   .   ahetukaṃ   akusalaṃ   dhammaṃ
paṭicca   sahetuko   akusalo   dhammo   uppajjati   ārammaṇapaccayā: .
Sahetukaṃ    akusalañca    ahetukaṃ   akusalañca   dhammaṃ   paṭicca   sahetuko
akusalo dhammo uppajjati ārammaṇapaccayā:.
     [905]    Sahetukaṃ   akusalaṃ   dhammaṃ   paṭicca   sahetuko   akusalo
dhammo uppajjati adhipatipaccayā:.
     [906]    Hetuyā    tīṇi   ārammaṇe   pañca   adhipatiyā   ekaṃ
anantare    pañca    samanantare   pañca   sahajāte   pañca   aññamaññe
pañca      nissaye      pañca     upanissaye     pañca     purejāte
pañca   āsevane   pañca   kamme   pañca   āhāre   pañca  indriye
pañca   jhāne   pañca   magge   pañca   sampayutte   pañca   vippayutte
pañca     atthiyā     pañca     natthiyā     pañca     vigate    pañca
avigate pañca.
     [907]    Sahetukaṃ   akusalaṃ   dhammaṃ   paṭicca   ahetuko   akusalo
dhammo uppajjati nahetupaccayā:.
     [908]   Sahetukaṃ  akusalaṃ  dhammaṃ  paṭicca  sahetuko  akusalo  dhammo
Uppajjati naadhipatipaccayā:.
     [909]   Nahetuyā   ekaṃ   naadhipatiyā   pañca  napurejāte  pañca
napacchājāte    pañca   naāsevane   pañca   nakamme   tīṇi   navipāke
pañca navippayutte pañca.
     [910] Hetupaccayā naadhipatiyā tīṇi.
     [911] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [912]   Sahetuko  akusalo  dhammo  sahetukassa  akusalassa  dhammassa
hetupaccayena paccayo: dve.
     [913]   Sahetuko  akusalo  dhammo  sahetukassa  akusalassa  dhammassa
ārammaṇapaccayena    paccayo:   tīṇi   .   ahetuko   akusalo   dhammo
ahetukassa   akusalassa   dhammassa   ārammaṇapaccayena   paccayo:  tīṇi .
Sahetuko   akusalo   ca   ahetuko   akusalo   ca   dhammā  sahetukassa
akusalassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [914]   Sahetuko  akusalo  dhammo  sahetukassa  akusalassa  dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati.
     [915]    Hetuyā    dve   ārammaṇe   nava   adhipatiyā   ekaṃ
anantare    nava    samanantare    nava    sahajāte   pañca   aññamaññe
Pañca    nissaye   pañca   upanissaye   nava   āsevane   nava   kamme
tīṇi    āhāre   tīṇi   indriye   tīṇi   jhāne   tīṇi   magge   tīṇi
sampayutte    pañca    atthiyā    pañca   natthiyā   nava   vigate   nava
avigate pañca.
     [916]   Sahetuko  akusalo  dhammo  sahetukassa  akusalassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [917] Nahetuyā nava naārammaṇe nava.
     [918] Hetupaccayā naārammaṇe dve.
     [919] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                      ---------------
                       Paṭiccavāro
     [920]   Sahetukaṃ   abyākataṃ   dhammaṃ  paṭicca  sahetuko  abyākato
dhammo   uppajjati   hetupaccayā:   tīṇi   .   ahetukaṃ  abyākataṃ  dhammaṃ
paṭicca   ahetuko   abyākato  dhammo  uppajjati  hetupaccayā:  tīṇi .
Sahetukaṃ   abyākatañca   ahetukaṃ   abyākatañca   dhammaṃ  paṭicca  sahetuko
abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [921]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   pañca
Anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cha      .pe.    purejāte    dve    āsevane    dve    kamme
nava vipāke nava vippayutte nava avigate nava.
     [922]   Ahetukaṃ   abyākataṃ   dhammaṃ  paṭicca  ahetuko  abyākato
dhammo uppajjati nahetupaccayā:.
     [923]   Sahetukaṃ   abyākataṃ   dhammaṃ  paṭicca  ahetuko  abyākato
dhammo   uppajjati   naārammaṇapaccayā:   .   ahetukaṃ   abyākataṃ  dhammaṃ
paṭicca   ahetuko   abyākato  dhammo  uppajjati  naārammaṇapaccayā: .
Sahetukaṃ   abyākatañca   ahetukaṃ   abyākatañca   dhammaṃ  paṭicca  ahetuko
abyākato dhammo uppajjati naārammaṇapaccayā:.
     [924]   Sahetukaṃ   abyākataṃ   dhammaṃ  paṭicca  sahetuko  abyākato
dhammo uppajjati naadhipatipaccayā:.
     [925]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     nava     napacchājāte    nava
naāsevane   nava   nakamme   dve   navipāke  pañca  naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [926] Hetupaccayā naārammaṇe tīṇi.
     [927] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [928]   Sahetuko   abyākato   dhammo   sahetukassa  abyākatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [929]   Sahetuko   abyākato   dhammo   sahetukassa  abyākatassa
dhammassa ārammaṇapaccayena paccayo:.
     [930]   Hetuyā   tīṇi   ārammaṇe   cattāri  adhipatiyā  cattāri
anantare   cattāri   samanantare   cattāri   sahajāte  satta  aññamaññe
cha    nissaye    satta    upanissaye    cattāri    purejāte    dve
pacchājāte    dve    āsevane   dve   kamme   cattāri   vipāke
cattāri    āhāre   cattāri   indriye   cattāri   jhāne   cattāri
magge    tīṇi   sampayutte   dve   vippayutte   tīṇi   atthiyā   satta
avigate satta.
     [931]   Sahetuko   abyākato   dhammo   sahetukassa  abyākatassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [932] Nahetuyā satta naārammaṇe satta.
     [933] Hetupaccayā naārammaṇe tīṇi.
     [934] Nahetupaccayā ārammaṇe cattāri.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Sahetukadukakusalattikaṃ niṭṭhitaṃ.
                              ----------
                   Hetusampayuttadukakusalattikaṃ
                             paṭiccavāro



             The Pali Tipitaka in Roman Character Volume 44 page 146-154. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=889&items=46&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=889&items=46              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=889&items=46&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=889&items=46&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=889              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]