ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Navedanāttikaṃ 2-
     [14]   Nasukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
@Footnote: 1 Ma. chasaddo dissati .  2 Ma. nasaddo natthi. evamīdisesu ṭhānesu.
Dhammaṃ     paṭicca     nadukkhāyavedanāyasampayutto     dhammo    uppajjati
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   naadukkhama-
sukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
nasukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ    paṭicca    nadukkhāya-
vedanāyasampayutto      ca     naadukkhamasukhāyavedanāyasampayutto     ca
dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti     hetupaccayā:    .    nadukkhāyavedanāyasampayuttaṃ    dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:
satta   .   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: satta. [1]-



             The Pali Tipitaka in Roman Character Volume 45 page 5-6. https://84000.org/tipitaka/read/roman_item.php?book=45.1&item=14&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.1&item=14&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.1&item=14&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=14&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.1&i=14              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]