ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [502]  Nasaraṇaṃ   nahetuṃ   dhammaṃ   paṭicca  nasaraṇo  nahetu  dhammo
uppajjati   hetupaccayā:   .    naaraṇaṃ  nahetuṃ   dhammaṃ  paṭicca  naaraṇo
nahetu   dhammo   uppajjati   hetupaccayā:  naaraṇaṃ  nahetuṃ  dhammaṃ  paṭicca
nasaraṇo    nahetu    dhammo   uppajjati   hetupaccayā:   naaraṇaṃ  nahetuṃ
dhammaṃ  paṭicca  nasaraṇo  nahetu  ca  naaraṇo  nahetu  ca  dhammā uppajjanti
hetupaccayā:  .   nasaraṇaṃ   nahetuñca   naaraṇaṃ   nahetuñca  dhammaṃ  paṭicca
nasaraṇo nahetu dhammo uppajjati hetupaccayā:.
     [503] Hetuyā pañca avigate pañca sabbattha vitthāro.
     [504]   Nasaraṇaṃ   nanahetuṃ    dhammaṃ   paṭicca   nasaraṇo   nanahetu

--------------------------------------------------------------------------------------------- page130.

Dhammo uppajjati hetupaccayā: . naaraṇaṃ nanahetuṃ dhammaṃ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā:. [505] Hetuyā dve avigate dve sabbattha vitthāro. Nasaraṇadukanasahetukadukaṃ [506] Nasaraṇaṃ nasahetukaṃ dhammaṃ paṭicca ... nasaraṇaṃ naahetukaṃ dhammaṃ paṭicca .... Nasaraṇadukanahetusampayuttadukaṃ [507] Nasaraṇaṃ nahetusampayuttaṃ dhammaṃ paṭicca ... nasaraṇaṃ nahetuvippayuttaṃ dhammaṃ paṭicca .... Nasaraṇadukanahetusahetukadukaṃ [508] Nasaraṇaṃ nahetuñcevanaahetukañca dhammaṃ paṭicca ... Nasaraṇaṃ naahetukañcevananacahetuṃ dhammaṃ paṭicca .... Nasaraṇadukanahetuhetusampayuttadukaṃ [509] Nasaraṇaṃ nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca ... Nasaraṇaṃ nahetuvippayuttañcevananacahetuṃ dhammaṃ paṭicca .... Nasaraṇadukanahetunasahetukadukaṃ [510] Nasaraṇaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca ... Nasaraṇaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca .... Nasaraṇadukacūḷantaradukaṃ [511] Nasaraṇaṃ naappaccayaṃ dhammaṃ paṭicca ... . nasaraṇaṃ

--------------------------------------------------------------------------------------------- page131.

Naasaṅkhataṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasanidassanaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasappaṭighaṃ dhammaṃ paṭicca ... nasaraṇaṃ naappaṭighaṃ dhammaṃ paṭicca ... . nasaraṇaṃ narūpiṃ dhammaṃ paṭicca ... nasaraṇaṃ naarūpiṃ dhammaṃ paṭicca ... . nasaraṇaṃ nalokiyaṃ dhammaṃ paṭicca ... nasaraṇaṃ nalokuttaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ nakenaciviññeyyaṃ dhammaṃ paṭicca ... Nasaraṇaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca .... Nasaraṇadukanoāsavagocchakadukaṃ [512] Nasaraṇaṃ noāsavaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanoāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasāsavaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavasampayuttaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naāsavavippayuttaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavañceva- naanāsavañca dhammaṃ paṭicca ... nasaraṇaṃ naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca ... nasaraṇaṃ naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca ... . nasaraṇaṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca ... nasaraṇaṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca .... Nasaraṇadukachagocchakadukaṃ [513] Nasaraṇaṃ nosaññojanaṃ dhammaṃ paṭicca ... nasaraṇaṃ noganthaṃ dhammaṃ paṭicca ... nasaraṇaṃ nooghaṃ dhammaṃ paṭicca ... nasaraṇaṃ noyogaṃ dhammaṃ paṭicca ... nasaraṇaṃ nonīvaraṇaṃ dhammaṃ paṭicca ...

--------------------------------------------------------------------------------------------- page132.

Nasaraṇaṃ noparāmāsaṃ dhammaṃ paṭicca .... Nasaraṇadukamahantaradukaṃ [514] Nasaraṇaṃ nasārammaṇaṃ dhammaṃ paṭicca ... . Saṅkhittaṃ . Nasaraṇaṃ nacittaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacetasikaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacitta- saṃsaṭṭhaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasamuṭṭhānaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasahabhuṃ dhammaṃ paṭicca .... Nasaraṇaṃ nacittānuparivattiṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca .... Nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca ... . nasaraṇaṃ nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca ... . nasaraṇaṃ naajjhattikaṃ dhammaṃ paṭicca ... nasaraṇaṃ nabāhiraṃ dhammaṃ paṭicca ... . Nasaraṇaṃ naupādā dhammaṃ paṭicca ... . nasaraṇaṃ naupādinnaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanupādinnaṃ dhammaṃ paṭicca .... Nasaraṇadukadvigocchakadukaṃ [515] Nasaraṇaṃ noupādānaṃ dhammaṃ paṭicca ... nasaraṇaṃ nokilesaṃ dhammaṃ paṭicca .... Nasaraṇadukapiṭṭhidukaṃ [516] Nasaraṇaṃ nadassanenapahātabbaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanadassanenapahātabbaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nabhāvanāya- pahātabbaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanabhāvanāyapahātabbaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page133.

Paṭicca ... . nasaraṇaṃ nadassanenapahātabbahetukaṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanadassanenapahātabbahetukaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca ... nasaraṇaṃ nanabhāvanāya- pahātabbahetukaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasavitakkaṃ dhammaṃ paṭicca ... nasaraṇaṃ naavitakkaṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasavicāraṃ dhammaṃ paṭicca ... Nasaraṇaṃ naavicāraṃ dhammaṃ paṭicca .... {516.1} Nasaraṇaṃ nasappītikaṃ dhammaṃ paṭicca ... nasaraṇaṃ naappītikaṃ dhammaṃ paṭicca ... . nasaraṇaṃ napītisahagataṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanapītisahagataṃ dhammaṃ paṭicca ... . nasaraṇaṃ nasukhasahagataṃ dhammaṃ paṭicca ... nasaraṇaṃ nanasukhasahagataṃ dhammaṃ paṭicca ... . Nasaraṇaṃ naupekkhāsahagataṃ dhammaṃ paṭicca ... nasaraṇaṃ nanaupekkhāsahagataṃ dhammaṃ paṭicca ... . Nasaraṇaṃ nakāmāvacaraṃ dhammaṃ paṭicca ... nasaraṇaṃ nanakāmāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ narūpāvacaraṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanarūpāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ naarūpāvacaraṃ dhammaṃ paṭicca ... Nasaraṇaṃ nanaarūpāvacaraṃ dhammaṃ paṭicca ... . nasaraṇaṃ napariyāpannaṃ dhammaṃ paṭicca ... nasaraṇaṃ naapariyāpannaṃ dhammaṃ paṭicca .... Nasaraṇaṃ naniyyānikaṃ dhammaṃ paṭicca ... nasaraṇaṃ naaniyyānikaṃ dhammaṃ paṭicca .... Nasaraṇaṃ naniyataṃ dhammaṃ paṭicca ... Nasaraṇaṃ naaniyataṃ dhammaṃ paṭicca .... [517] Nasaraṇaṃ nasauttaraṃ dhammaṃ paṭicca nasaraṇo nasauttaro

--------------------------------------------------------------------------------------------- page134.

Dhammo uppajjati hetupaccayā:. [518] Hetuyā ekaṃ sabbattha vitthāro. [519] Nasaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā: ekaṃ . naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca naaraṇo naanuttaro dhammo uppajjati hetupaccayā: naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā: naaraṇaṃ naanuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro ca naaraṇo naanuttaro ca dhammā uppajjanti hetupaccayā: . nasaraṇaṃ naanuttarañca naaraṇaṃ naanuttarañca dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:. [520] Hetuyā pañca sabbattha vitthāro. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṃ. Paccanīyadukadukapaṭṭhānaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 45 page 129-134. https://84000.org/tipitaka/read/roman_item.php?book=45.1&item=502&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.1&item=502&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.1&item=502&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=502&items=19&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.1&i=502              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]