ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page135.

Abhidhammapiṭake paṭṭhānaṃ anulomapaccanīyapaṭṭhānaṃ --------- namo tassa bhagavato arahato sammāsambuddhassa anulomapaccanīyatikapaṭṭhānaṃ kusalattikenakusalattikaṃ [1] Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā: kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca. [2] Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetu- paccayā: akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: akusalaṃ

--------------------------------------------------------------------------------------------- page136.

Ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca. [3] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetu- paccayā: vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: vipākābyākataṃ paṭisandhi mahābhūtaṃ . Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi. [4] Kusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: kusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page137.

[5] Akusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā: akusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā: akusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: cittasamuṭṭhānarūpameva ettha vattati. Ekūnavīsati pañhā kātabbā. [6] Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇa- paccayā: kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [7] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇa- paccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [8] Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā: abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi. [9] Hetuyā ekūnavīsa ārammaṇe nava adhipatiyā ekūnavīsa anantare nava samanantare nava sahajāte ekūnavīsa avigate

--------------------------------------------------------------------------------------------- page138.

Ekūnavīsa. [10] Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā: akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati nahetupaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti nahetupaccayā: tīṇi . Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetu- paccayā: abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati nahetupaccayā: abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti nahetupaccayā: tīṇi. [11] Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā: kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā: . Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇa- paccayā: akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā: akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā:. [12] Nahetuyā cha naārammaṇe pannarasa naadhipatiyā ekūnavīsa novigate pannarasa. Paccanīyaṃ vitthāretabbaṃ sahajātavārampi vitthāretabbaṃ paccayavārampi vitthāretabbaṃ.

--------------------------------------------------------------------------------------------- page139.

[13] Paccayavārepi hetuyā chabbīsa ārammaṇe aṭṭhārasa avigate chabbīsa. Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ. [14] Kusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: kusalo dhammo naakusalassa dhammassa hetupaccayena paccayo: kusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo: kusalo dhammo nakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo: kusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: pañca. [15] Akusalo dhammo naakusalassa dhammassa hetupaccayena paccayo: akusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: akusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo: akusalo dhammo naakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo: akusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: pañca. [16] Abyākato dhammo nakusalassa dhammassa hetupaccayena paccayo: abyākato dhammo naakusalassa dhammassa hetupaccayena paccayo: abyākato dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo: tīṇi.


             The Pali Tipitaka in Roman Character Volume 45 page 135-139. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]