ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Abhidhammapiṭake paṭṭhānaṃ
                    anulomapaccanīyapaṭṭhānaṃ
                       ---------
            namo tassa bhagavato arahato sammāsambuddhassa
                   anulomapaccanīyatikapaṭṭhānaṃ
                    kusalattikenakusalattikaṃ
     [1]  Kusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati hetupaccayā:
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .   kusalaṃ  dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:  kusalaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  kusalaṃ  dhammaṃ  paṭicca  naabyākato
dhammo   uppajjati   hetupaccayā:   kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  .  kusalaṃ  dhammaṃ  paṭicca  naakusalo  ca  naabyākato   ca   dhammā
uppajjanti   hetupaccayā:   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā .
Kusalaṃ   dhammaṃ  paṭicca  nakusalo   ca   naakusalo   ca   dhammā  uppajjanti
hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca.
     [2]  Akusalaṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati hetu-
paccayā:  akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  akusalaṃ
dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati   hetupaccayā:   akusalaṃ
Ekaṃ   khandhaṃ  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  akusalaṃ
dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati   hetupaccayā:  akusalaṃ
dhammaṃ    paṭicca   nakusalo   ca   naabyākato   ca   dhammā   uppajjanti
hetupaccayā:    akusalaṃ   dhammaṃ   paṭicca   nakusalo   ca   naakusalo   ca
dhammā uppajjanti hetupaccayā:. Pañca.
     [3]   Abyākataṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  hetu-
paccayā:   vipākābyākataṃ    kiriyābyākataṃ  ekaṃ  khandhaṃ   paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhi   ekaṃ  mahābhūtaṃ  paṭicca  tayo
mahābhūtā   dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   .   abyākataṃ   dhammaṃ  paṭicca  naakusalo   dhammo
uppajjati    hetupaccayā:    vipākābyākataṃ    paṭisandhi    mahābhūtaṃ  .
Abyākataṃ   dhammaṃ   paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti
hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi.
     [4]   Kusalañca    abyākatañca   dhammaṃ   paṭicca  nakusalo   dhammo
uppajjati    hetupaccayā:   kusale  khandhe   ca   mahābhūte   ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    kusalañca    abyākatañca    dhammaṃ   paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   kusalañca   abyākatañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:.
     [5]  Akusalañca   abyākatañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    akusalañca   abyākatañca    dhammaṃ    paṭicca
naakusalo    dhammo   uppajjati   hetupaccayā:   akusalañca   abyākatañca
dhammaṃ  paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti hetupaccayā:
cittasamuṭṭhānarūpameva ettha vattati.
                 Ekūnavīsati pañhā kātabbā.
     [6]  Kusalaṃ  dhammaṃ  paṭicca  naakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    kusalaṃ    dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   kusalaṃ    dhammaṃ  paṭicca   naakusalo   ca   naabyākato
ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [7]  Akusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    akusalaṃ   dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   akusalaṃ   dhammaṃ  paṭicca  nakusalo  ca  naabyākato   ca
dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [8]   Abyākataṃ    dhammaṃ   paṭicca   nakusalo   dhammo   uppajjati
ārammaṇapaccayā:     abyākataṃ    dhammaṃ    paṭicca    naakusalo   dhammo
uppajjati    ārammaṇapaccayā:    abyākataṃ    dhammaṃ    paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [9]   Hetuyā   ekūnavīsa   ārammaṇe  nava  adhipatiyā  ekūnavīsa
anantare    nava    samanantare    nava    sahajāte   ekūnavīsa  avigate
Ekūnavīsa.
     [10]   Akusalaṃ    dhammaṃ    paṭicca   nakusalo   dhammo   uppajjati
nahetupaccayā:     akusalaṃ     dhammaṃ    paṭicca    naabyākato    dhammo
uppajjati    nahetupaccayā:   akusalaṃ    dhammaṃ    paṭicca    nakusalo   ca
naabyākato    ca    dhammā   uppajjanti   nahetupaccayā:    tīṇi   .
Abyākataṃ     dhammaṃ     paṭicca   nakusalo   dhammo   uppajjati   nahetu-
paccayā:    abyākataṃ   dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
nahetupaccayā:    abyākataṃ    dhammaṃ   paṭicca   nakusalo   ca   naakusalo
ca dhammā uppajjanti nahetupaccayā: tīṇi.
     [11]   Kusalaṃ    dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati
naārammaṇapaccayā:    kusalaṃ    dhammaṃ     paṭicca     naakusalo    dhammo
uppajjati     naārammaṇapaccayā:    kusalaṃ    dhammaṃ    paṭicca    nakusalo
ca    naakusalo    ca    dhammā   uppajjanti   naārammaṇapaccayā:   .
Akusalaṃ    dhammaṃ    paṭicca   naakusalo   dhammo   uppajjati   naārammaṇa-
paccayā:   akusalaṃ    dhammaṃ    paṭicca    nakusalo    dhammo   uppajjati
naārammaṇapaccayā:    akusalaṃ   dhammaṃ   paṭicca   nakusalo   ca   naakusalo
ca dhammā uppajjanti naārammaṇapaccayā:.
     [12]   Nahetuyā  cha  naārammaṇe  pannarasa  naadhipatiyā  ekūnavīsa
novigate pannarasa.
         Paccanīyaṃ vitthāretabbaṃ sahajātavārampi vitthāretabbaṃ
                 paccayavārampi vitthāretabbaṃ.
     [13]   Paccayavārepi   hetuyā   chabbīsa   ārammaṇe   aṭṭhārasa
avigate chabbīsa.
     Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [14]  Kusalo  dhammo  nakusalassa  dhammassa  hetupaccayena  paccayo:
kusalo   dhammo   naakusalassa   dhammassa   hetupaccayena  paccayo:  kusalo
dhammo    naabyākatassa    dhammassa    hetupaccayena   paccayo:   kusalo
dhammo    nakusalassa    ca   naabyākatassa   ca   dhammassa   hetupaccayena
paccayo:   kusalo   dhammo   nakusalassa   ca   naakusalassa   ca   dhammassa
hetupaccayena paccayo: pañca.
     [15]   Akusalo    dhammo   naakusalassa   dhammassa   hetupaccayena
paccayo:    akusalo    dhammo    nakusalassa    dhammassa    hetupaccayena
paccayo:    akusalo    dhammo   naabyākatassa   dhammassa   hetupaccayena
paccayo:    akusalo    dhammo    naakusalassa    ca   naabyākatassa   ca
dhammassa    hetupaccayena   paccayo:   akusalo   dhammo   nakusalassa   ca
naakusalassa ca dhammassa hetupaccayena paccayo: pañca.
     [16]   Abyākato    dhammo   nakusalassa   dhammassa  hetupaccayena
paccayo:    abyākato   dhammo   naakusalassa    dhammassa   hetupaccayena
paccayo:   abyākato   dhammo   nakusalassa   ca  naakusalassa  ca  dhammassa
hetupaccayena paccayo: tīṇi.
     [17]   Kusalo   dhammo   nakusalassa   dhammassa   ārammaṇapaccayena
Paccayo:   cha   .   akusalo   dhammo   naakusalassa  dhammassa  ārammaṇa-
paccayena   paccayo:    cha    .   abyākato   dhammo   naabyākatassa
dhammassa ārammaṇapaccayena paccayo: cha.
     [18]   Hetuyā  terasa  ārammaṇe  aṭṭhārasa  adhipatiyā  sattarasa
anantare     soḷasa     samanantare    soḷasa    sahajāte    ekūnavīsa
aññamaññe     nava     nissaye     chabbīsa     upanissaye    aṭṭhārasa
purejāte    cha    pacchājāte   nava   āsevane  nava  kamme  terasa
vipāke   tīṇi   āhāre   terasa   .pe.   magge  terasa  sampayutte
nava vippayutte dvādasa .pe. Avigate chabbīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.
                  Vedanāttikenavedanāttikaṃ
     [19]  Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāyasampayutte
khandhe    paṭicca    sukhavedanā    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
mahābhūtā   natthi   .   sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .
Sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naadukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  sukhāyavedanāyasampayuttaṃ dhammaṃ
paṭicca   nasukhāyavedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto
Ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto   ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto   ca   nadukkhāya-
vedanāyasampayutto    ca    dhammā   uppajjanti  hetupaccayā:  sukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto      ca      naadukkhamasukhāyavedanāyasampayutto
ca dhammā uppajjanti hetupaccayā:. Satta.
     [20]   Dukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  dukkhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto   dhammo   uppajjati  hetu-
paccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhamasukhāya-
vedanāyasampayutto    dhammo    uppajjati    hetupaccayā:    dukkhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
naadukkhamasukhāyavedanāyasampayutto     ca    dhammā    uppajjanti   hetu-
paccayā:   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca
nasukhāyavedanāyasampayutto      ca     nadukkhāyavedanāyasampayutto     ca
Dhammā    uppajjanti    hetupaccayā:    dukkhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā: satta.
     [21]   Adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  naadukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   adukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca   nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetu-
paccayā:    adukkhamasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   nasukhāya-
vedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto   ca   dhammā
uppajjanti     hetupaccayā:     adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto    ca    dhammā   uppajjanti   hetupaccayā:  adukkhamasukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto    ca    dhammā    uppajjanti   hetupaccayā:
adukkhamasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     nasukhāyavedanāya-
sampayutto   ca    nadukkhāyavedanāyasampayutto    ca    naadukkhamasukhāya-
vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: satta.
     [22] Hetuyā ekavīsa ārammaṇe ekavīsa avigate ekavīsa.
     [23]   Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nasukhāyavedanāya-
sampayutto dhammo uppajjati nahetupaccayā:.
     [24]  Nahetuyā  ekavīsa  naārammaṇe  ekavīsa navippayutte cuddasa
novigate ekavīsa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [25]    Sukhāyavedanāyasampayutto     dhammo    nasukhāyavedanāya-
sampayuttassa    dhammassa    hetupaccayena    paccayo:   sukhāyavedanāya-
sampayutto      dhammo      nadukkhāyavedanāyasampayuttassa      dhammassa
hetupaccayena       paccayo:      sukhāyavedanāyasampayutto      dhammo
naadukkhamasukhāyavedanāyasampayuttassa         dhammassa        hetupaccayena
paccayo:     sukhāyavedanāyasampayutto      dhammo     nasukhāyavedanāya-
sampayuttassa       ca       naadukkhamasukhāyavedanāyasampayuttassa      ca
dhammassa      hetupaccayena      paccayo:      sukhāyavedanāyasampayutto
dhammo       nadukkhāyavedanāyasampayuttassa      ca      naadukkhamasukhāya-
vedanāyasampayuttassa     ca     dhammassa     hetupaccayena    paccayo:
sukhāyavedanāyasampayutto        dhammo       nasukhāyavedanāyasampayuttassa
ca     nadukkhāyavedanāyasampayuttassa     ca     dhammassa    hetupaccayena
paccayo:      sukhāyavedanāyasampayutto      dhammo    nasukhāyavedanāya-
sampayuttassa     ca    nadukkhāyavedanāyasampayuttassa    ca    naadukkhama-
sukhāyavedanāyasampayuttassa       ca       dhammassa       hetupaccayena
Paccayo: satta.
     [26] Hetuyā ekavīsa ārammaṇeekavīsa avigate ekavīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.
                   Vipākattikenavipākattikaṃ
     [27]   Vipākaṃ    dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:   vipākaṃ   dhammaṃ   paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākaṃ    dhammaṃ    paṭicca   nanevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   vipākaṃ   dhammaṃ    paṭicca    navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākaṃ   dhammaṃ   paṭicca   navipāko   ca   navipākadhammadhammo   ca  dhammā
uppajjanti hetupaccayā: pañca.
     [28]    Vipākadhammadhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
hetupaccayā:    vipākadhammadhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     vipākadhammadhammaṃ     paṭicca     nanevavipākanavipākadhamma-
dhammo   uppajjati   hetupaccayā:   vipākadhammadhammaṃ   paṭicca   navipāko
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākadhammadhammaṃ   paṭicca    navipāko    ca  navipākadhammadhammo  ca  dhammā
uppajjanti hetupaccayā: pañca.
     [29]    Nevavipākanavipākadhammadhammaṃ   paṭicca   nanevavipākanavipāka-
dhammadhammo     uppajjati     hetupaccayā:    nevavipākanavipākadhammadhammaṃ
Paṭicca    navipāko    dhammo    uppajjati   hetupaccayā:   nevavipāka-
navipākadhammadhammaṃ       paṭicca       navipākadhammadhammo       uppajjati
hetupaccayā:     nevavipākanavipākadhammadhammaṃ     paṭicca     navipākadhamma-
dhammo    ca    nanevavipākanavipākadhammadhammo   ca   dhammā   uppajjanti
hetupaccayā:     nevavipākanavipākadhammadhammaṃ    paṭicca    navipāko    ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [30]   Vipākañca    nevavipākanavipākadhammadhammañca    dhammaṃ  paṭicca
navipāko    dhammo    uppajjati   hetupaccayā:   vipākañca  nevavipāka-
navipākadhammadhammañca    dhammaṃ    paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca
nanevavipākanavipākadhammadhammo     uppajjati     hetupaccayā:    vipākañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca   navipāko   ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [31]   Vipākadhammadhammañca    nevavipākanavipākadhammadhammañca    dhammaṃ
paṭicca   navipāko   dhammo   uppajjati   hetupaccayā:  vipākadhammadhammañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
uppajjati   hetupaccayā:   vipākadhammadhammañca  nevavipākanavipākadhammadhammañca
Dhammaṃ      paṭicca     navipāko     ca     nanevavipākanavipākadhammadhammo
ca dhammā uppajjanti hetupaccayā: tīṇi.
     [32]   Vipākaṃ    dhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
ārammaṇapaccayā:   tīṇi   .   vipākadhammadhammaṃ   paṭicca  navipāko  dhammo
uppajjati    ārammaṇapaccayā:    tīṇi    .    nevavipākanavipākadhammadhammaṃ
paṭicca     nanevavipākanavipākadhammadhammo    uppajjati    ārammaṇapaccayā:
pañca    .   vipākañca   nevavipākanavipākadhammadhammañca    dhammaṃ    paṭicca
navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi.
     [33] Hetuyā tevīsa ārammaṇe cuddasa .pe. Avigate tevīsa.
     [34] Nahetuyā aṭṭhārasa naārammaṇe paṇṇarasa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.
     [35]  Vipāko  dhammo  navipākassa  dhammassa hetupaccayena paccayo:
vipāko   dhammo   navipākadhammadhammassa   hetupaccayena  paccayo:  vipāko
dhammo     nanevavipākanavipākadhammadhammassa     hetupaccayena     paccayo:
vipāko    dhammo    navipākadhammadhammassa    ca   nanevavipākanavipākadhamma-
dhammassa    ca   dhammassa   hetupaccayena   paccayo:   vipāko   dhammo
navipākassa    ca    navipākadhammadhammassa    ca    dhammassa   hetupaccayena
paccayo: pañca.
     [36]  Vipāko   dhammo   navipākassa   dhammassa  ārammaṇapaccayena
paccayo:    vipāko    dhammo    navipākadhammadhammassa   ārammaṇapaccayena
paccayo:   vipāko   dhammo   nanevavipākanavipākadhammadhammassa   ārammaṇa-
paccayena   paccayo:   vipāko   dhammo   navipākassa  ca  nanevavipāka-
navipākadhammadhammassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
vipāko    dhammo    navipākadhammadhammassa    ca   nanevavipākanavipākadhamma-
dhammassa   ca  dhammassa  ārammaṇapaccayena   paccayo:   vipāko   dhammo
navipākassa    ca   navipākadhammadhammassa   ca   dhammassa   ārammaṇapaccayena
paccayo: cha.
     [37]    Vipākadhammadhammo   navipākadhammadhammassa   ārammaṇapaccayena
paccayo:    vipākadhammadhammo    navipākassa   dhammassa   ārammaṇapaccayena
paccayo:    vipākadhammadhammo   nanevavipākanavipākadhammadhammassa   ārammaṇa-
paccayena   paccayo:   vipākadhammadhammo   navipākassa   ca  nanevavipāka-
navipākadhammadhammassa   ca   dhammassa  ārammaṇapaccayena  paccayo:  vipāka-
dhammadhammo    navipākadhammadhammassa    ca    nanevavipākanavipākadhammadhammassa
ca   dhammassa   ārammaṇapaccayena  paccayo:   vipākadhammadhammo  navipākassa
ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha.
     [38]     Nevavipākanavipākadhammadhammo     nanevavipākanavipākadhamma-
dhammassa ārammaṇapaccayena paccayo: .pe. Cha.
     [39]  Hetuyā   terasa   ārammaṇe  aṭṭhārasa  adhipatiyā sattarasa
anantare   soḷasa   .pe.   purejāte   cha  pacchājāte nava āsevane
cha  kamme  cuddasa  vipāke   pañca  .pe.   indriye  aṭṭhārasa  .pe.
Vippayutte dvādasa avigate tevīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.
           Upādinnupādāniyattike naupādinnupādāniyattikaṃ
     [40]    Upādinnupādāniyaṃ   dhammaṃ   paṭicca   naupādinnupādāniyo
dhammo    uppajjati   hetupaccayā:    upādinnupādāniyaṃ   dhammaṃ   paṭicca
naanupādinnupādāniyo       dhammo       uppajjati       hetupaccayā:
upādinnupādāniyaṃ       dhammaṃ      paṭicca      naanupādinnaanupādāniyo
dhammo    uppajjati   hetupaccayā:   upādinnupādāniyaṃ    dhammaṃ   paṭicca
naupādinnupādāniyo     ca     naanupādinnaanupādāniyo    ca    dhammā
uppajjanti     hetupaccayā:     upādinnupādāniyaṃ     dhammaṃ     paṭicca
naanupādinnupādāniyo       ca       naanupādinnaanupādāniyo       ca
dhammā uppajjanti hetupaccayā: pañca.
     [41]   Anupādinnupādāniyaṃ   dhammaṃ   paṭicca  naanupādinnupādāniyo
dhammo    uppajjati    hetupaccayā:   anupādinnupādāniyaṃ   dhammaṃ  paṭicca
naanupādinnaanupādāniyo       dhammo      uppajjati      hetupaccayā:
anupādinnupādāniyaṃ      dhammaṃ     paṭicca     naupādinnupādāniyo    ca
naanupādinnaanupādāniyo     ca    dhammā    uppajjanti    hetupaccayā:
tīṇi.
     [42]  Anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca naanupādinnaanupādāniyo
Dhammo     uppajjati     hetupaccayā:    anupādinnaanupādāniyaṃ    dhammaṃ
paṭicca     naupādinnupādāniyo     dhammo    uppajjati    hetupaccayā:
anupādinnaanupādāniyaṃ      dhammaṃ      paṭicca      naanupādinnupādāniyo
dhammo     uppajjati     hetupaccayā:     anupādinnaanupādāniyaṃ   dhammaṃ
paṭicca     naupādinnupādāniyo     ca    naanupādinnaanupādāniyo    ca
dhammā     uppajjanti    hetupaccayā:    anupādinnaanupādāniyaṃ    dhammaṃ
paṭicca    naupādinnupādāniyo   ca   naanupādinnupādāniyo   ca   dhammā
uppajjanti hetupaccayā: pañca.
     [43]       Anupādinnupādāniyañca       anupādinnaanupādāniyañca
dhammaṃ   paṭicca   naupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:
anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
naanupādinnaanupādāniyo       dhammo      uppajjati      hetupaccayā:
anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
naupādinnupādāniyo     ca     naanupādinnaanupādāniyo    ca    dhammā
uppajjanti hetupaccayā: tīṇi.
     [44]  Upādinnupādāniyañca   anupādinnupādāniyañca   dhammaṃ  paṭicca
naupādinnupādāniyo    dhammo    uppajjati    hetupaccayā:   upādinnu-
pādāniyañca    anupādinnupādāniyañca    dhammaṃ    paṭicca   naanupādinna-
anupādāniyo   dhammo   uppajjati   hetupaccayā:   upādinnupādāniyañca
anupādinnupādāniyañca     dhammaṃ     paṭicca    naupādinnupādāniyo    ca
Naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: tīṇi.
     [45]  Hetuyā   ekūnavīsa   ārammaṇe  nava  adhipatiyā  ekādasa
sahajāte ekūnavīsa .pe.
     Sahajāta ... Paccaya ... Nissaya ... Saṃsaṭṭha ... Sampayuttavārampi
                      vitthāretabbaṃ.
     [46]     Upādinnupādāniyo     dhammo    naupādinnupādāniyassa
dhammassa     hetupaccayena     paccayo:    upādinnupādāniyo    dhammo
naanupādinnupādāniyassa dhammassa hetupaccayena paccayo: .pe.
     [47]    Upādinnupādāniyo     dhammo     naupādinnupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naanupādinnupādāniyassa      dhammassa      ārammaṇapaccayena    paccayo:
upādinnupādāniyo          dhammo          naanupādinnaanupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naupādinnupādāniyassa       ca       naanupādinnaanupādāniyassa      ca
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naanupādinnupādāniyassa       ca      naanupādinnaanupādāniyassa      ca
dhammassa ārammaṇapaccayena paccayo: pañca.
     [48]    Anupādinnupādāniyo    dhammo    naanupādinnupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:   anupādinnupādāniyo   dhammo
naupādinnupādāniyassa      dhammassa      ārammaṇapaccayena     paccayo:
Anupādinnupādāniyo          dhammo         naanupādinnaanupādāniyassa
dhammassa      ārammaṇapaccayena      paccayo:      anupādinnupādāniyo
dhammo      naupādinnupādāniyassa      ca     naanupādinnaanupādāniyassa
ca     dhammassa    ārammaṇapaccayena    paccayo:    anupādinnupādāniyo
dhammo      naanupādinnupādāniyassa     ca     naanupādinnaanupādāniyassa
ca dhammassa ārammaṇapaccayena paccayo: pañca.
     [49]   Anupādinnaanupādāniyo   dhammo  naanupādinnaanupādāniyassa
dhammassa ārammaṇapaccayena paccayo: .pe. Pañca.
     [50]    Hetuyā    terasa    ārammaṇe    paṇṇarasa   adhipatiyā
ekādasa .pe.
                 Pañhāvārampi vitthāretabbaṃ.
          Saṅkiliṭṭhasaṅkilesikattike nasaṅkiliṭṭhasaṅkilesikattikaṃ
     [51]   Saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    hetupaccayā;    saṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca
naasaṅkiliṭṭhasaṅkilesiko    dhammo   uppajjati   hetupaccayā:   saṅkiliṭṭha-
saṅkilesikaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭhaasaṅkilesiko  dhammo  uppajjati
hetupaccayā:    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca   na   saṅkiliṭṭha-
saṅkilesiko   ca   naasaṅkiliṭṭhaasaṅkilesiko    ca   dhammā   uppajjanti
hetupaccayā:     saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    naasaṅkiliṭṭha-
saṅkilesiko    ca   naasaṅkiliṭṭhaasaṅkilesiko   ca   dhammā   uppajjanti
Hetupaccayā: pañca.
     [52]   Asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati   hetupaccayā:   asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca
naasaṅkiliṭṭhaasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  asaṅkiliṭṭha-
saṅkilesikaṃ   dhammaṃ   paṭicca   nasaṅkiliṭṭhasaṅkilesiko   ca   naasaṅkiliṭṭha-
asaṅkilesiko ca dhammā uppajjanti hetupaccayā: tīṇi.
     [53]    Asaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ   paṭicca   naasaṅkiliṭṭha-
asaṅkilesiko     dhammo     uppajjati    hetupaccayā:    asaṅkiliṭṭha-
asaṅkilesikaṃ     dhammaṃ     paṭicca     nasaṅkiliṭṭhasaṅkilesiko     dhammo
uppajjati     hetupaccayā:     asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ    paṭicca
naasaṅkiliṭṭhasaṅkilesiko       dhammo       uppajjati      hetupaccayā:
asaṅkiliṭṭhaasaṅkilesikaṃ      dhammaṃ      paṭicca      nasaṅkiliṭṭhasaṅkilesiko
ca    naasaṅkiliṭṭhaasaṅkilesiko   ca   dhammā   uppajjanti   hetupaccayā:
asaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ    paṭicca    nasaṅkiliṭṭhasaṅkilesiko    ca
naasaṅkiliṭṭhasaṅkilesiko     ca     dhammā    uppajjanti    hetupaccayā:
pañca.
     [54]    Saṅkiliṭṭhasaṅkilesikañca    asaṅkiliṭṭhaasaṅkilesikañca   dhammaṃ
paṭicca    naasaṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati    hetupaccayā:
tīṇi.
     [55]    Asaṅkiliṭṭhasaṅkilesikañca   asaṅkiliṭṭhaasaṅkilesikañca   dhammaṃ
paṭicca    naasaṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati    hetupaccayā:
.pe. Tīṇi.
     [56] Hetuyā ekūnavīsa ārammaṇe nava avigate ekūnavīsa.
                         .pe.
         Sahajātavārampi paccaya ... Nissaya ... Saṃsaṭṭha ...
              Sampayuttavārampi pañhāvārena sadisaṃ.
     [57]   Hetuyā   terasa  ārammaṇe  paṇṇarasa  atipatiyā  paṇṇarasa
anantare  soḷasa  .pe.   purejāte   cha   pacchājāte nava  āsevane
aṭṭha  kamme  terasa  vipāke  aṭṭha  āhāre  terasa  .pe. Vippayutte
dvādasa avigate chabbīsa.
                   Vitakkattike navitakkattikaṃ
     [58]   Savitakkasavicāraṃ    dhammaṃ  paṭicca  nasavitakkasavicāro  dhammo
uppajjati    hetupaccayā:   savitakkasavicāraṃ    dhammaṃ   paṭicca  naavitakka-
vicāramatto   dhammo    uppajjati   hetupaccayā:  savitakkasavicāraṃ  dhammaṃ
paṭicca   naavitakkaavicāro    dhammo   uppajjati  hetupaccayā:  savitakka-
savicāraṃ    dhammaṃ   paṭicca  nasavitakkasavicāro  ca  naavitakkaavicāro   ca
dhammā    uppajjanti    hetupaccayā:    savitakkasavicāraṃ   dhammaṃ   paṭicca
naavitakkavicāramatto    ca    naavitakkaavicāro   ca   dhammā  uppajjanti
hetupaccayā:    savitakkasavicāraṃ   dhammaṃ   paṭicca   nasavitakkasavicāro   ca
naavitakkavicāramatto    ca   dhammā  uppajjanti   hetupaccayā:  savitakka-
savicāraṃ   dhammaṃ   paṭicca  nasavitakkasavicāro  ca  naavitakkavicāramatto  ca
Naavitakkaavicāro ca dhammā uppajjanti hetupaccayā: satta.
     [59]   Avitakkavicāramattaṃ    dhammaṃ   paṭicca   naavitakkavicāramatto
dhammo    uppajjati    hetupaccayā:   avitakkavicāramattaṃ   dhammaṃ   paṭicca
nasavitakkasavicāro   dhammo   uppajjati   hetupaccayā:   avitakkavicāramattaṃ
dhammaṃ    paṭicca    naavitakkaavicāro   dhammo   uppajjati   hetupaccayā:
avitakkavicāramattaṃ    dhammaṃ   paṭicca   nasavitakkasavicāro   ca   naavitakka-
avicāro    ca    dhammā   uppajjanti  hetupaccayā:  avitakkavicāramattaṃ
dhammaṃ   paṭicca   naavitakkavicāramatto    ca  naavitakkaavicāro  ca  dhammā
uppajjanti   hetupaccayā:   avitakkavicāramattaṃ   dhammaṃ  paṭicca  nasavitakka-
savicāro  ca  naavitakkavicāramatto  ca  dhammā  uppajjanti  hetupaccayā:
avitakkavicāramattaṃ   dhammaṃ   paṭicca  nasavitakkasavicāro  ca  naavitakkavicāra-
matto   ca   naavitakkaavicāro   ca   dhammā  uppajjanti  hetupaccayā:
satta.
     [60]  Avitakkaavicāraṃ   dhammaṃ   paṭicca   naavitakkaavicāro  dhammo
uppajjati hetupaccayā: .pe. Satta.
     [61]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ    paṭicca
nasavitakkasavicāro dhammo uppajjati hetupaccayā: satta.
     [62]    Savitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
nasavitakkasavicāro dhammo uppajjati hetupaccayā: satta.
     [63]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
Nasavitakkasavicāro dhammo uppajjati hetupaccayā: satta.
     [64]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā: satta.
     [65]   Hetuyā  ekūnapaññāsa  ārammaṇe  ekūnapaññāsa  avigate
ekūnapaññāsa.
           Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
                     Pītittikenapītittikaṃ
     [66]   Pītisahagataṃ   dhammaṃ   paṭicca  napītisahagato  dhammo  uppajjati
hetupaccayā:     pītisahagataṃ    dhammaṃ    paṭicca    nasukhasahagato    dhammo
uppajjati     hetupaccayā:    pītisahagataṃ    dhammaṃ   paṭicca   naupekkhā-
sahagato     dhammo    uppajjati    hetupaccayā:    pītisahagataṃ    dhammaṃ
paṭicca   napītisahagato   ca   naupekkhāsahagato   ca   dhammā   uppajjanti
hetupaccayā:   pītisahagataṃ   dhammaṃ   paṭicca   nasukhasahagato  ca  naupekkhā-
sahagato    ca   dhammā   uppajjanti   hetupaccayā:   pītisahagataṃ   dhammaṃ
paṭicca    napītisahagato    ca    nasukhasahagato    ca   dhammā   uppajjanti
hetupaccayā:   pītisahagataṃ   dhammaṃ   paṭicca   napītisahagato  ca  nasukhasahagato
ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā: satta.



             The Pali Tipitaka in Roman Character Volume 45 page 135-155. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=66              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=66&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1&items=66              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1&items=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]