ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Abhidhammapiṭake paṭṭhānaṃ
                    anulomapaccanīyapaṭṭhānaṃ
                       ---------
            namo tassa bhagavato arahato sammāsambuddhassa
                   anulomapaccanīyatikapaṭṭhānaṃ
                    kusalattikenakusalattikaṃ
     [1]  Kusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati hetupaccayā:
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .   kusalaṃ  dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:  kusalaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  kusalaṃ  dhammaṃ  paṭicca  naabyākato
dhammo   uppajjati   hetupaccayā:   kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  .  kusalaṃ  dhammaṃ  paṭicca  naakusalo  ca  naabyākato   ca   dhammā
uppajjanti   hetupaccayā:   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā .
Kusalaṃ   dhammaṃ  paṭicca  nakusalo   ca   naakusalo   ca   dhammā  uppajjanti
hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca.
     [2]  Akusalaṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati hetu-
paccayā:  akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  akusalaṃ
dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati   hetupaccayā:   akusalaṃ
Ekaṃ   khandhaṃ  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  akusalaṃ
dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati   hetupaccayā:  akusalaṃ
dhammaṃ    paṭicca   nakusalo   ca   naabyākato   ca   dhammā   uppajjanti
hetupaccayā:    akusalaṃ   dhammaṃ   paṭicca   nakusalo   ca   naakusalo   ca
dhammā uppajjanti hetupaccayā:. Pañca.
     [3]   Abyākataṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  hetu-
paccayā:   vipākābyākataṃ    kiriyābyākataṃ  ekaṃ  khandhaṃ   paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhi   ekaṃ  mahābhūtaṃ  paṭicca  tayo
mahābhūtā   dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   .   abyākataṃ   dhammaṃ  paṭicca  naakusalo   dhammo
uppajjati    hetupaccayā:    vipākābyākataṃ    paṭisandhi    mahābhūtaṃ  .
Abyākataṃ   dhammaṃ   paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti
hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi.
     [4]   Kusalañca    abyākatañca   dhammaṃ   paṭicca  nakusalo   dhammo
uppajjati    hetupaccayā:   kusale  khandhe   ca   mahābhūte   ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    kusalañca    abyākatañca    dhammaṃ   paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   kusalañca   abyākatañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:.
     [5]  Akusalañca   abyākatañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    akusalañca   abyākatañca    dhammaṃ    paṭicca
naakusalo    dhammo   uppajjati   hetupaccayā:   akusalañca   abyākatañca
dhammaṃ  paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti hetupaccayā:
cittasamuṭṭhānarūpameva ettha vattati.
                 Ekūnavīsati pañhā kātabbā.
     [6]  Kusalaṃ  dhammaṃ  paṭicca  naakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    kusalaṃ    dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   kusalaṃ    dhammaṃ  paṭicca   naakusalo   ca   naabyākato
ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [7]  Akusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    akusalaṃ   dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   akusalaṃ   dhammaṃ  paṭicca  nakusalo  ca  naabyākato   ca
dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [8]   Abyākataṃ    dhammaṃ   paṭicca   nakusalo   dhammo   uppajjati
ārammaṇapaccayā:     abyākataṃ    dhammaṃ    paṭicca    naakusalo   dhammo
uppajjati    ārammaṇapaccayā:    abyākataṃ    dhammaṃ    paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 135-137. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]