ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                 Sanidassanattikenasanidassanattikaṃ
     [119]    Anidassanasappaṭighaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:    anidassanasappaṭighaṃ   dhammaṃ   paṭicca
nasanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:    anidassana-
sappaṭighaṃ     dhammaṃ     paṭicca   naanidassanaappaṭigho   dhammo   uppajjati
hetupaccayā:    anidassanasappaṭighaṃ    dhammaṃ    paṭicca   nasanidassanasappaṭigho
ca     naanidassanasappaṭigho    ca    dhammā   uppajjanti    hetupaccayā:
anidassanasappaṭighaṃ      dhammaṃ      paṭicca      naanidassanasappaṭigho     ca
naanidassanaappaṭigho      ca     dhammā     uppajjanti     hetupaccayā:
anidassanasappaṭighaṃ      dhammaṃ      paṭicca      nasanidassanasappaṭigho     ca
naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā: cha.
     [120]    Anidassanaappaṭighaṃ    dhammaṃ   paṭicca   naanidassanaappaṭigho
dhammo uppajjati hetupaccayā: cha.
     [121]   Anidassanasappaṭighañca   anidassanaappaṭighañca   dhammaṃ   paṭicca
Nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.
     [122]   Hetuyā   aṭṭhārasa  ārammaṇe  tīṇi  avigate  aṭṭhārasa
sabbattha vitthāro.
          Sahajātavārampi sampayuttavārampi vitthāretabbaṃ.
     [123]     Anidassanaappaṭigho     dhammo     naanidassanaappaṭighassa
dhammassa     hetupaccayena     paccayo:     anidassanaappaṭigho    dhammo
nasanidassanasappaṭighassa       dhammassa       hetupaccayena       paccayo:
anidassanaappaṭigho       dhammo       naanidassanasappaṭighassa      dhammassa
hetupaccayena    paccayo:    anidassanaappaṭigho    dhammo    nasanidassana-
sappaṭighassa    ca    naanidassanaappaṭighassa   ca   dhammassa   hetupaccayena
paccayo:     anidassanaappaṭigho     dhammo    naanidassanasappaṭighassa    ca
naanidassanaappaṭighassa     ca     dhammassa     hetupaccayena     paccayo:
anidassanaappaṭigho        dhammo        nasanidassanasappaṭighassa        ca
naanidassanasappaṭighassa ca dhammassa hetupaccayena paccayo: cha.
     [124]     Sanidassanasappaṭigho     dhammo     nasanidassanasappaṭighassa
dhammassa ārammaṇapaccayena paccayo: tīṇi .pe.
     [125] Hetuyā cha ārammaṇe nava.
                  Pañhāvāraṃ vitthāretabbaṃ.
                Anulomapaccanīyatikapaṭṭhānaṃ niṭṭhitaṃ.
                             ------------
                   Anulomapaccanīyadukapaṭṭhānaṃ
                     hetudukenahetudukaṃ
     [126]  Hetuṃ  dhammaṃ  paṭicca  nahetu  dhammo uppajjati hetupaccayā:
hetuṃ    dhammaṃ    paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ
paṭisandhi  .  hetuṃ  dhammaṃ  paṭicca  nanahetu  dhammo  uppajjati hetupaccayā:
hetuṃ  dhammaṃ  paṭicca  nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā:.
Nahetuṃ  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati  hetupaccayā: nahetuṃ dhammaṃ
paṭicca  nanahetu   dhammo   uppajjati   hetupaccayā: nahetuṃ  dhammaṃ  paṭicca
nahetu   ca  nanahetu   ca   dhammā  uppajjanti  hetupaccayā: .  hetuñca
nahetuñca  dhammaṃ  paṭicca  nahetu  dhammo  uppajjati  hetupaccayā:  hetuñca
nahetuñca    dhammaṃ   paṭicca   nanahetu   dhammo   uppajjati  hetupaccayā:
hetuñca  nahetuñca   dhammaṃ   paṭicca   nahetu   ca   nanahetu   ca  dhammā
uppajjanti hetupaccayā:.
     [127] Hetuyā nava ārammaṇe nava avigate nava.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [128]  Hetu  dhammo  nahetussa  dhammassa  hetupaccayena  paccayo:
tīṇi.
     [129]   Hetu   dhammo   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:    tīṇi   .   nahetu   dhammo  nanahetussa  dhammassa  ārammaṇa-
paccayena   paccayo:   tīṇi   .   hetu   ca  nahetu ca dhammā nahetussa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [130] Hetuyā tīṇi ārammaṇe nava avigate nava.
               Pañhāvārampi evaṃ vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 166-169. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=119&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=119&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=119&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=119&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=119              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]