ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Kusalattikasahetukaduke
                   nakusalattikanasahetukadukaṃ
     [359]  Kusalaṃ  sahetukaṃ  dhammaṃ  paṭicca  nakusalo  nasahetuko  dhammo
uppajjati    hetupaccayā:   kusalaṃ   sahetukaṃ   dhammaṃ   paṭicca   naakusalo
nasahetuko    dhammo   uppajjati   hetupaccayā:   kusalaṃ   sahetukaṃ  dhammaṃ
paṭicca   nakusalo   nasahetuko   ca   naakusalo   nasahetuko   ca  dhammā
Uppajjanti    hetupaccayā:   tīṇi   .   akusalaṃ   sahetukaṃ  dhammaṃ  paṭicca
naakusalo    nasahetuko    dhammo    uppajjati    hetupaccayā:   akusalaṃ
sahetukaṃ    dhammaṃ    paṭicca    nakusalo   nasahetuko   dhammo   uppajjati
hetupaccayā:   akusalaṃ   sahetukaṃ   dhammaṃ  paṭicca  nakusalo  nasahetuko  ca
naakusalo   nasahetuko   ca   dhammā   uppajjanti  hetupaccayā:  tīṇi .
Abyākataṃ    sahetukaṃ    dhammaṃ    paṭicca   nakusalo   nasahetuko   dhammo
uppajjati   hetupaccayā:   abyākataṃ   sahetukaṃ   dhammaṃ  paṭicca  naakusalo
nasahetuko    dhammo    uppajjati    hetupaccayā:    abyākataṃ  sahetukaṃ
dhammaṃ    paṭicca    nakusalo  nasahetuko   ca   naakusalo  nasahetuko   ca
dhammā uppajjanti hetupaccayā: tīṇi.
     [360] Hetuyā nava ārammaṇe tīṇi avigate ekādasa.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [361]  Kusalo  sahetuko  dhammo  nakusalassa  nasahetukassa  dhammassa
hetupaccayena    paccayo:    kusalo    sahetuko    dhammo   naakusalassa
nasahetukassa    dhammassa    hetupaccayena   paccayo:   kusalo   sahetuko
dhammo    nakusalassa    nasahetukassa   ca   naakusalassa   nasahetukassa   ca
dhammassa   hetupaccayena   paccayo:   tīṇi  .  akusalo  sahetuko  dhammo
naakusalassa   nasahetukassa   dhammassa   hetupaccayena   paccayo:   akusalo
sahetuko    dhammo    nakusalassa   nasahetukassa   dhammassa   hetupaccayena
paccayo:    akusalo    sahetuko    dhammo   nakusalassa  nasahetukassa  ca
Naakusalassa   nasahetukassa   ca  dhammassa  hetupaccayena  paccayo:  tīṇi .
Abyākato    sahetuko    dhammo    nakusalassa    nasahetukassa   dhammassa
hetupaccayena   paccayo:    abyākato   sahetuko   dhammo   naakusalassa
nasahetukassa   dhammassa   hetupaccayena   paccayo:   abyākato  sahetuko
dhammo    nakusalassa    nasahetukassa   ca   naakusalassa   nasahetukassa   ca
dhammassa hetupaccayena paccayo: tīṇi.
     [362] Hetuyā nava ārammaṇe paṇṇarasa .pe.
                    Avigate ekādasa.
     [363]  Akusalaṃ  ahetukaṃ  dhammaṃ  paṭicca  nakusalo  naahetuko dhammo
uppajjati   hetupaccayā:   akusalaṃ   ahetukaṃ   dhammaṃ  paṭicca  naabyākato
naahetuko   dhammo   uppajjati  hetupaccayā:   akusalaṃ   ahetukaṃ   dhammaṃ
paṭicca  nakusalo  naahetuko   ca   naabyākato  naahetuko   ca   dhammā
uppajjanti   hetupaccayā:  tīṇi   .   abyākataṃ   ahetukaṃ  dhammaṃ  paṭicca
nakusalo    naahetuko    dhammo    uppajjati   hetupaccayā:   abyākataṃ
ahetukaṃ    dhammaṃ    paṭicca   naakusalo   naahetuko   dhammo   uppajjati
hetupaccayā:   abyākataṃ  ahetukaṃ  dhammaṃ  paṭicca  nakusalo  naahetuko  ca
naakusalo  naahetuko  ca  dhammā uppajjanti hetupaccayā: tīṇi.
     [364] Hetuyā cha ārammaṇe cha avigate cha.
                  Kusalattikahetusampayuttaduke
                  nakusalattikanahetusampayuttadukaṃ
     [365]  Kusalaṃ  hetusampayuttaṃ  dhammaṃ  paṭicca nakusalo nahetusampayutto
dhammo uppajjati hetupaccayā: sahetukadukasadisaṃ.
                   Kusalattikahetusahetukaduke
                  nakusalattikanahetusahetukadukaṃ
     [366]   Kusalaṃ   hetuñcevasahetukañca   dhammaṃ   paṭicca   naakusalo
nahetucevanaahetukoca     dhammo     uppajjati     hetupaccayā:   kusalaṃ
hetuñcevasahetukañca     dhammaṃ     paṭicca    naabyākato    nahetuceva-
naahetukoca    dhammo   uppajjati   hetupaccayā:   kusalaṃ   hetuñceva-
sahetukañca     dhammaṃ     paṭicca     naakusalo    nahetucevanaahetukoca
naabyākato   nahetucevanaahetukoca   dhammā   uppajjanti   hetupaccayā:
tīṇi    .    akusalaṃ    hetuñcevasahetukañca    dhammaṃ   paṭicca   nakusalo
nahetucevanaahetukoca     dhammo    uppajjati   hetupaccayā:   tīṇi  .
Abyākataṃ   hetuñcevasahetukañca   dhammaṃ   paṭicca   nakusalo   nahetuceva-
naahetukoca    dhammo    uppajjati    hetupaccayā:   ...   naakusalo
nahetucevanaahetukoca   dhammo   uppajjati   hetupaccayā:  ...  nakusalo
nahetucevanaahetukoca     naakusalo     nahetucevanaahetukoca     dhammā
uppajjanti hetupaccayā: tīṇi.
     [367] Hetuyā nava.
     [368]   Kusalaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   naakusalo
naahetukocevananahetuca   dhammo   ...    naabyākato   naahetukoceva-
nanahetuca   dhammo  ...  naakusalo  naahetukocevananahetuca  naabyākato
naahetukocevananahetuca    dhammā    uppajjanti   hetupaccayā:  tīṇi  .
Akusalaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   nakusalo  naahetukoceva-
nanahetuca   dhammo  ...   akusalaṃ  sahetukañcevanacahetuṃ   dhammaṃ   paṭicca
naabyākato   naahetukocevananahetuca  dhammo  ...  nakusalo  naahetuko-
cevananahetuca  naabyākato  naahetukocevananahetuca  dhammā  ...  tīṇi.
Abyākataṃ   sahetukañcevanacahetuṃ   dhammaṃ  paṭicca  nakusalo  naahetukoceva-
nahetuca  dhammo  ...   naakusalo  naahetukocevananahetuca  dhammo  ...
Nakusalo      naahetukocevananahetuca      naakusalo     naahetukoceva-
nanahetuca dhammā uppajjanti hetupaccayā: tīṇi.
     [369] Hetuyā nava.



             The Pali Tipitaka in Roman Character Volume 45 page 227-231. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=359&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=359&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=359&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=359&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=359              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]