ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Abhidhammapiṭake paṭṭhānaṃ
                    paccanīyānulomapaṭṭhānaṃ
                        -------
            namo tassa bhagavato arahato sammāsambuddhassa
                   paccanīyānulomatikapaṭṭhānaṃ
                    nakusalattikekusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo uppajjati hetupaccayā:
akusalaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve
khandhā  .  nakusalaṃ  dhammaṃ  paṭicca  abyākato dhammo uppajjati hetupaccayā:
vipākābyākataṃ    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ  .  nakusalaṃ  dhammaṃ  paṭicca  akusalo  ca  abyākato
ca dhammā uppajjanti hetupaccayā:. Tīṇi.
     [2]  Naakusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo uppajjati hetupaccayā:
naakusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati  hetupaccayā:
naakusalaṃ   dhammaṃ   paṭicca   kusalo   ca   abyākato  ca dhammā uppajjanti
hetupaccayā: tīṇi.
     [3]   Naabyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   kusalo   dhammo   uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   akusalo   dhammo  uppajjati
Hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   kusalo   ca  abyākato  ca
dhammā   uppajjanti   hetupaccayā:   naabyākataṃ   dhammaṃ  paṭicca  akusalo
ca abyākato ca dhammā uppajjanti hetupaccayā: pañca.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   akusalo  dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
abyākato   dhammo   uppajjati   hetupaccayā:   nakusalañca  naabyākatañca
dhammaṃ  paṭicca  akusalo  ca  abyākato  ca  dhammā uppajjanti hetupaccayā:
tīṇi.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca   kusalo  dhammo
uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
abyākato   dhammo   uppajjati   hetupaccayā:  naakusalañca  naabyākatañca
dhammaṃ  paṭicca  kusalo  ca  abyākato  ca  dhammā  uppajjanti hetupaccayā:
tīṇi.
     [6]  Nakusalañca  naakusalañca  dhammaṃ paṭicca abyākato dhammo uppajjati
hetupaccayā: ekaṃ.
     [7]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    nakusalaṃ    dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
ārammaṇapaccayā:   .    naakusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo
uppajjati    ārammaṇapaccayā:    naakusalaṃ    dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   ārammaṇapaccayā:   .   naabyākataṃ   dhammaṃ   paṭicca
Kusalo    dhammo    uppajjati    ārammaṇapaccayā:    naabyākataṃ   dhammaṃ
paṭicca   akusalo   dhammo   uppajjati   ārammaṇapaccayā:   .  nakusalañca
naabyākatañca     dhammaṃ     paṭicca     akusalo     dhammo    uppajjati
ārammaṇapaccayā:    .    naakusalañca    naabyākatañca    dhammaṃ   paṭicca
kusalo     dhammo     uppajjati    ārammaṇapaccayā:    .    nakusalañca
naakusalañca     dhammaṃ     paṭicca     abyākato     dhammo    uppajjati
ārammaṇapaccayā:.
     [8]   Hetuyā   aṭṭhārasa   ārammaṇe  nava  adhipatiyā  aṭṭhārasa
avigate aṭṭhārasa.
     [9]  Nakusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā:
nakusalaṃ    dhammaṃ    paṭicca   abyākato  dhammo  uppajjati  nahetupaccayā:
.pe.  nakusalañca  naakusalañca  dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
nahetupaccayā:.
     [10]   Nakusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naārammaṇapaccayā:    .pe.    nakusalañca    naakusalañca   dhammaṃ   paṭicca
abyākato dhammo uppajjati naārammaṇapaccayā:.
     [11]  Nahetuyā  cha  naārammaṇe  cha naadhipatiyā aṭṭhārasa novigate
cha.
     [12] Hetupaccayā naārammaṇe cha.
     [13] Nahetupaccayā ārammaṇe cha.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [14]  Nakusalaṃ  dhammaṃ  paccayā  kusalo dhammo uppajjati hetupaccayā:
nakusalaṃ   dhammaṃ  paccayā  akusalo  dhammo  uppajjati  hetupaccayā:  nakusalaṃ
dhammaṃ  paccayā  abyākato  dhammo  uppajjati  hetupaccayā:  nakusalaṃ  dhammaṃ
paccayā  kusalo  ca  abyākato  ca  dhammā uppajjanti hetupaccayā: nakusalaṃ
dhammaṃ  paccayā  akusalo  ca  abyākato  ca dhammā uppajjanti hetupaccayā:
pañca  .  naakusalaṃ  dhammaṃ  paccayā  akusalo  dhammo uppajjati hetupaccayā:
pañca  .  naabyākataṃ  dhammaṃ  paccayā  abyākato dhammo ... Yattha pañca.
Nakusalañca  naabyākatañca  dhammaṃ  paccayā  ...  yattha  tīṇi  .  naakusalañca
naabyākatañca  dhammaṃ  paccayā  ...  yattha  tīṇi  .   nakusalañca naakusalañca
dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā: yattha pañca.
     [15] Hetuyā chabbīsati ārammaṇe terasa avigate chabbīsati.
     [16] Saṃsaṭṭhavāre hetuyā nava .pe. Avigate nava .pe.
     [17]  Nakusalo   dhammo  akusalassa  dhammassa hetupaccayena paccayo:
nakusalo   dhammo  abyākatassa  dhammassa  hetupaccayena  paccayo:  nakusalo
dhammo  akusalassa  ca  abyākatassa  ca  dhammassa  hetupaccayena paccayo:.
Naakusalo  dhammo kusalassa dhammassa hetupaccayena paccayo: tīṇi. Naabyākato
dhammo  abyākatassa  dhammassa  hetupaccayena  paccayo:  pañca. Nakusalo ca
Naabyākato  ca  dhammā  akusalassa  dhammassa  hetupaccayena paccayo: tīṇi.
Naakusalo   ca   naabyākato  ca  dhammā  kusalassa  dhammassa  hetupaccayena
paccayo:  tīṇi  .  nakusalo  ca  naakusalo ca dhammā  abyākatassa  dhammassa
hetupaccayena paccayo: ekaṃ.
     [18]  Nakusalo  dhammo  kusalassa dhammassa ārammaṇapaccayena paccayo:
tīṇi  .  naakusalo  dhammo  akusalassa  dhammassa  ārammaṇapaccayena paccayo:
tīṇi  .   naabyākato   dhammo   abyākatassa   dhammassa ārammaṇapaccayena
paccayo:  tīṇi  .   nakusalo  ca  naabyākato  ca  dhammā kusalassa dhammassa
ārammaṇapaccayena  paccayo:  nakusalo  ca  naabyākato  ca dhammā akusalassa
dhammassa  ārammaṇapaccayena  paccayo:  nakusalo   ca  naabyākato ca dhammā
abyākatassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     {18.1}  Naakusalo  ca  naabyākato  ca  dhammā  kusalassa  dhammassa
ārammaṇapaccayena   paccayo:   naakusalo   ca   naabyākato   ca  dhammā
akusalassa    dhammassa    ārammaṇapaccayena    paccayo:    naakusalo   ca
naabyākato    ca    dhammā   abyākatassa   dhammassa   ārammaṇapaccayena
paccayo:   tīṇi  .  nakusalo  ca  naakusalo  ca  dhammā  kusalassa  dhammassa
ārammaṇapaccayena paccayo: tīṇi.
     [19]    Hetuyā   aṭṭhārasa   ārammaṇe   aṭṭhārasa   adhipatiyā
tevīsa avigate dvāvīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.
                  Navedanāttikevedanāttikaṃ
     [20]  Nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati  hetupaccayā:
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
     [21]   Nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  dukkhāyavedanāya-
sampayutto    dhammo    uppajjati    hetupaccayā:   nadukkhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāyasampayutto   dhammo  uppajjati
hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhamasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [22]   Naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  naadukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca    sukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:    naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ  paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati hetupaccayā:.
Saṅkhittaṃ.
     [23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.
                   Navipākattikevipākattikaṃ
     [24]  Navipākaṃ  dhammaṃ  paṭicca vipāko dhammo uppajjati hetupaccayā:
navipākaṃ  dhammaṃ  paṭicca  vipākadhammadhammo  uppajjati  hetupaccayā:  pañca.
Navipākadhammadhammaṃ    paṭicca   vipāko   dhammo   uppajjati   hetupaccayā:
navipākadhammadhammaṃ     paṭicca     nevavipākanavipākadhammadhammo     uppajjati
hetupaccayā:   tīṇi   .  nanevavipākanavipākadhammadhammaṃ  paṭicca  nevavipāka-
navipākadhammadhammo    uppajjati   hetupaccayā:   nanevavipākanavipākadhamma-
dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca.
     [25] Hetuyā dvāvīsa.
           Naupādinnupādāniyattikeupādinnupādāniyattikaṃ
     [26]   Naupādinnupādāniyaṃ   dhammaṃ   paṭicca   anupādinnupādāniyo
dhammo   uppajjati   hetupaccayā:   tīṇi   .  naanupādinnupādāniyaṃ  dhammaṃ
paṭicca   anupādinnupādāniyo   dhammo  uppajjati  hetupaccayā:  pañca .
Naanupādinnaanupādāniyaṃ       dhammaṃ      paṭicca      upādinnupādāniyo
dhammo    uppajjati    hetupaccayā:    tīṇi   .   naupādinnupādāniyañca
naanupādinnaanupādāniyañca      dhammaṃ     paṭicca     anupādinnupādāniyo
dhammo    uppajjati   hetupaccayā:   ekaṃ   .   naanupādinnupādāniyañca
naanupādinnaanupādāniyañca      dhammaṃ      paṭicca     upādinnupādāniyo
dhammo    uppajjati    hetupaccayā:   tīṇi   .    naupādinnupādāniyañca
Naanupādinnupādāniyañca      dhammaṃ     paṭicca     anupādinnaanupādāniyo
dhammo uppajjati hetupaccayā: tīṇi.
     [27] Hetuyā aṭṭhārasa.
          Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ
     [28]   Nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  asaṅkiliṭṭhasaṅkilesiko
dhammo   uppajjati    hetupaccayā:   nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca
asaṅkiliṭṭhaasaṅkilesiko    dhammo    uppajjati   hetupaccayā:   tīṇi  .
Naasaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati    hetupaccayā:    pañca   .   naasaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ
paṭicca     saṅkiliṭṭhasaṅkilesiko     dhammo    uppajjati    hetupaccayā:
naasaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati hetupaccayā: tīṇi.
     [29] Hetuyā aṭṭhārasa.
                   Navitakkattikevitakkattikaṃ
     [30]   Nasavitakkasavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  dhammo
uppajjati    hetupaccayā:   nasavitakkasavicāraṃ   dhammaṃ   paṭicca   avitakka-
vicāramatto    dhammo    uppajjati    hetupaccayā:    nasavitakkasavicāraṃ
dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati   hetupaccayā:
satta    .    naavitakkavicāramattaṃ    dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā:    satta    naavitakkaavicāraṃ   dhammaṃ
Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta.
     [31] Hetuyā ekūnapaññāsa.
                     Napītittikepītittikaṃ
     [32]   Napītisahagataṃ   dhammaṃ   paṭicca  pītisahagato  dhammo  uppajjati
hetupaccayā:    cattāri   .   nasukhasahagataṃ   dhammaṃ   paṭicca   sukhasahagato
dhammo     uppajjati     hetupaccayā:   cattāri   .   naupekkhāsahagataṃ
dhammaṃ    paṭicca    upekkhāsahagato    dhammo   uppajjati   hetupaccayā:
naupekkhāsahagataṃ    dhammaṃ    paṭicca    pītisahagato    dhammo    uppajjati
hetupaccayā: cattāri.
     [33] Hetuyā aṭṭhavīsa.
                   Nadassanattikedassanattikaṃ
     [34]    Nadassanenapahātabbaṃ   dhammaṃ   paṭicca   bhāvanāyapahātabbo
dhammo    uppajjati   hetupaccayā:   nadassanenapahātabbaṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    hetupaccayā:
tīṇi   .    nabhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    dassanenapahātabbo
dhammo    uppajjati   hetupaccayā:   nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
nevadassanenanabhāvanāyapahātabbo     dhammo    uppajjati    hetupaccayā:
tīṇi     .     nanevadassanenanabhāvanāyapahātabbaṃ      dhammaṃ      paṭicca
nevadassanenanabhāvanāyapahātabbo           dhammo           uppajjati
hetupaccayā:      nanevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     paṭicca
Dassanenapahātabbo   dhammo   uppajjati   hetupaccayā:   .  saṅkhittaṃ .
Pañca.
     [35] Hetuyā aṭṭhārasa.
                 Nadassanenapahātabbahetukattike
                  dassanenapahātabbahetukattikaṃ
     [36]    Nadassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā:.
     [37] Hetuyā chabbīsa.



             The Pali Tipitaka in Roman Character Volume 45 page 353-362. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1&items=37              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1&items=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]