ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
              Nasanidassanattikanaupādinnupādāniyattike
               sanidassanattikaupādinnupādāniyattikaṃ
     [1124]     Nasanidassanasappaṭigho    naupādinnupādāniyo    dhammo
anidassanaappaṭighassa    upādinnupādāniyassa    dhammassa   ārammaṇapaccayena
paccayo:.
     [1125] Ārammaṇe cha.
     [1126]     Nasanidassanasappaṭighaṃ     naanupādinnupādāniyaṃ     dhammaṃ
paṭicca    sanidassanasappaṭigho    anupādinnupādāniyo    dhammo   uppajjati
hetupaccayā:.
     [1127] Hetuyā ekavīsa.
     [1128]     Nasanidassanasappaṭighaṃ    naanupādinnaanupādāniyaṃ    dhammaṃ
paṭicca       anidassanaappaṭigho      anupādinnaanupādāniyo      dhammo
uppajjati hetupaccayā:.
     [1129] Hetuyā tīṇi.
              Nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattike
               sanidassanattikasaṅkiliṭṭhasaṅkilesikattikaṃ
     [1130]     Nasanidassanasappaṭighaṃ     nasaṅkiliṭṭhasaṅkilesikaṃ     dhammaṃ
paccayā    anidassanaappaṭigho   saṅkiliṭṭhasaṅkilesiko   dhammo   uppajjati
hetupaccayā:.
     [1131] Hetuyā tīṇi.
     [1132]     Nasanidassanasappaṭighaṃ     naasaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ
paṭicca    sanidassanasappaṭigho    asaṅkiliṭṭhasaṅkilesiko   dhammo   uppajjati
hetupaccayā:.
     [1133] Hetuyā ekavīsa.
     [1134]     Nasanidassanasappaṭighaṃ    naasaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ
paccayā      anidassanaappaṭigho      asaṅkiliṭṭhaasaṅkilesiko      dhammo
uppajjati hetupaccayā:.
     [1135] Hetuyā tīṇi.
         Nasanidassanattikanavitakkattike sanidassanattikavitakkattikaṃ
     [1136]    Nasanidassanasappaṭighaṃ    nasavitakkasavicāraṃ   dhammaṃ   paṭicca
anidassanaappaṭigho savitakkasavicāro dhammo uppajjati hetupaccayā:.
     [1137] Hetuyā tīṇi.
     [1138]   Nasanidassanasappaṭighaṃ   naavitakkavicāramattaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho       avitakkavicāramatto       dhammo      uppajjati
Hetupaccayā:.
     [1139] Hetuyā tīṇi.
     [1140]    Nasanidassanasappaṭighaṃ    naavitakkaavicāraṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho avitakkaavicāro dhammo uppajjati hetupaccayā:.
     [1141] Hetuyā ekavīsa.
           Nasanidassanattikanapītittike sanidassanattikapītittikaṃ
     [1142]     Nasanidassanasappaṭighaṃ     napītisahagataṃ    dhammaṃ    paṭicca
anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā:.
     [1143] Hetuyā tīṇi.
     [1144]     Nasanidassanasappaṭighaṃ     nasukhasahagataṃ    dhammaṃ    paṭicca
anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā:.
     [1145] Hetuyā tīṇi.
     [1146]    Nasanidassanasappaṭighaṃ    naupekkhāsahagataṃ   dhammaṃ   paṭicca
anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā:.
     [1147] Hetuyā tīṇi.
         Nasanidassanattikanadassanattike sanidassanattikadassanattikaṃ
     [1148]      Nasanidassanasappaṭighaṃ     nadassanenapahātabbaṃ     dhammaṃ
paccayā    anidassanaappaṭigho    dassanenapahātabbo    dhammo   uppajjati
hetupaccayā:.
     [1149] Hetuyā tīṇi.
     [1150]      Nasanidassanasappaṭighaṃ     nabhāvanāyapahātabbaṃ     dhammaṃ
paccayā    anidassanaappaṭigho    bhāvanāyapahātabbo    dhammo   uppajjati
hetupaccayā:.
     [1151] Hetuyā tīṇi.
     [1152]     Nasanidassanasappaṭighaṃ    nanevadassanenanabhāvanāyapahātabbaṃ
dhammaṃ     paṭicca    sanidassanasappaṭigho    nevadassanenanabhāvanāyapahātabbo
dhammo  uppajjati hetupaccayā:.
     [1153] Hetuyā ekavīsa.
            Nasanidassanattikanadassanenapahātabbahetukattike
             sanidassanattikadassanenapahātabbahetukattikaṃ
     [1154]    Nasanidassanasappaṭighaṃ    nadassanenapahātabbahetukaṃ    dhammaṃ
paṭicca      anidassanaappaṭigho      dassanenapahātabbahetuko      dhammo
uppajjati hetupaccayā:.
     [1155] Hetuyā tīṇi.
     [1156]    Nasanidassanasappaṭighaṃ    nabhāvanāyapahātabbahetukaṃ    dhammaṃ
paṭicca      anidassanaappaṭigho      bhāvanāyapahātabbahetuko      dhammo
uppajjati hetupaccayā:.
     [1157] Hetuyā tīṇi.
     [1158]   Nasanidassanasappaṭighaṃ  nanevadassanenanabhāvanāyapahātabbahetukaṃ
Dhammaṃ   paṭicca   sanidassanasappaṭigho   nevadassanenanabhāvanāyapahātabbahetuko
dhammo uppajjati hetupaccayā:.
     [1159] Hetuyā ekavīsa.
                 Nasanidassanattikanaācayagāmittike
                  sanidassanattikaācayagāmittikaṃ
     [1160]    Nasanidassanasappaṭighaṃ    naācayagāmiṃ    dhammaṃ    paccayā
anidassanaappaṭigho ācayagāmī dhammo uppajjati hetupaccayā:.
     [1161] Hetuyā tīṇi.
     [1162]    Nasanidassanasappaṭighaṃ    naapacayagāmiṃ    dhammaṃ    paccayā
anidassanaappaṭigho apacayagāmī dhammo uppajjati hetupaccayā:.
     [1163] Hetuyā tīṇi.
     [1164]    Nasanidassanasappaṭighaṃ    nanevācayagāmināpacayagāmiṃ   dhammaṃ
paṭicca      sanidassanasappaṭigho      nevācayagāmināpacayagāmī      dhammo
uppajjati hetupaccayā:.
     [1165] Hetuyā ekavīsa.
         Nasanidassanattikanasekkhattike sanidassanattikasekkhattikaṃ
     [1166]   Nasanidassanasappaṭighaṃ   nasekkhaṃ  dhammaṃ  paccayā  anidassana-
appaṭigho sekkho dhammo uppajjati hetupaccayā:.
     [1167] Hetuyā tīṇi.
     [1168]  Nasanidassanasappaṭighaṃ naasekkhaṃ dhammaṃ paccayā anidassanaappaṭigho
Asekkho dhammo uppajjati hetupaccayā:.
     [1169] Hetuyā tīṇi.
     [1170]   Nasanidassanasappaṭighaṃ   nanevasekkhānāsekkhaṃ  dhammaṃ  paṭicca
sanidassanasappaṭigho      nevasekkhānāsekkho      dhammo      uppajjati
hetupaccayā:.
     [1171] Hetuyā ekavīsa.



             The Pali Tipitaka in Roman Character Volume 45 page 499-504. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1124&items=48              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1124&items=48&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1124&items=48              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1124&items=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1124              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]