ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [1440] Hetuyā ekaṃ.
        Nasaraṇadukanakenaciviññeyyaduke saraṇadukakenaciviññeyyadukaṃ
     [1441]  Nasaraṇaṃ nakenaciviññeyyaṃ dhammaṃ paṭicca araṇo kenaciviññeyyo
Dhammo uppajjati hetupaccayā:.
     [1442] Hetuyā tīṇi.
     [1443]    Nasaraṇaṃ    nakenacinaviññeyyaṃ   dhammaṃ   paṭicca   araṇo
kenacinaviññeyyo dhammo uppajjati hetupaccayā:.
     [1444] Hetuyā tīṇi.
         Nasaraṇadukanaāsavagocchakaduke saraṇadukaāsavagocchakadukaṃ
     [1445]   Naaraṇaṃ  naāsavaṃ  dhammaṃ  paṭicca  saraṇo  āsavo  dhammo
uppajjati hetupaccayā:. Ekaṃ.
                 Nasaraṇadukanasaññojanagocchakaduke
                  saraṇadukasaññojanagocchakadukaṃ
     [1446]   Naaraṇaṃ   nasaññojanaṃ   dhammaṃ  paṭicca  saraṇo  saññojano
dhammo uppajjati hetupaccayā:.
     [1447] Hetuyā ekaṃ.
          Nasaraṇadukanaganthagocchakaduke saraṇadukaganthagocchakadukaṃ
     [1448]   Naaraṇaṃ   naganthaṃ   dhammaṃ  paṭicca  saraṇo  gantho  dhammo
uppajjati hetupaccayā:.
     [1449] Hetuyā ekaṃ.
          Nasaraṇadukanaoghagocchakaduke saraṇadukaoghagocchakadukaṃ
     [1450]   Naaraṇaṃ   naoghaṃ   dhammaṃ  paṭicca  saraṇo  ogho  dhammo
uppajjati hetupaccayā:.
     [1451] Hetuyā ekaṃ.
          Nasaraṇadukanayogagocchakaduke saraṇadukayogagocchakadukaṃ
     [1452]   Naaraṇaṃ   nayogaṃ   dhammaṃ  paṭicca  saraṇo  yogo  dhammo
uppajjati hetupaccayā:.
     [1453] Hetuyā ekaṃ.
         Nasaraṇadukananīvaraṇagocchakaduke saraṇadukanīvaraṇagocchakadukaṃ
     [1454]    Naaraṇaṃ   nanīvaraṇaṃ   dhammaṃ   paṭicca   saraṇo   nīvaraṇo
dhammo uppajjati hetupaccayā:.
     [1455] Hetuyā ekaṃ.
                 Nasaraṇadukanaparāmāsagocchakaduke
                  saraṇadukaparāmāsagocchakadukaṃ
     [1456]   Naaraṇaṃ   naparāmāsaṃ   dhammaṃ  paṭicca  saraṇo  parāmāso
dhammo uppajjati hetupaccayā:.
     [1457] Hetuyā ekaṃ.
            Nasaraṇadukanasārammaṇaduke saraṇadukasārammaṇadukaṃ
     [1458]   Nasaraṇaṃ   nasārammaṇaṃ   dhammaṃ  paṭicca  saraṇo  sārammaṇo
dhammo uppajjati hetupaccayā:. Ekaṃ.
     [1459]     Nasaraṇaṃ    naanārammaṇaṃ    dhammaṃ    paṭicca    araṇo
anārammaṇo dhammo uppajjati hetupaccayā:.
     [1460] Hetuyā dve.
               Nasaraṇadukanacittaduke saraṇadukacittadukaṃ
     [1461]   Nasaraṇaṃ   nacittaṃ   dhammaṃ  paṭicca  araṇo  citto  dhammo
uppajjati hetupaccayā:.
     [1462] Hetuyā dve. Saṅkhittaṃ.
             Nasaraṇadukanacetasikaduke saraṇadukacetasikadukaṃ
     [1463]   Nasaraṇaṃ   nacetasikaṃ   dhammaṃ   paṭicca   araṇo  cetasiko
dhammo uppajjati hetupaccayā:.
     [1464] Hetuyā dve.
         Nasaraṇadukanacittasampayuttaduke saraṇadukacittasampayuttadukaṃ
     [1465]    Nasaraṇaṃ    nacittasampayuttaṃ    dhammaṃ    paṭicca   araṇo
cittasampayutto dhammo uppajjati hetupaccayā:. Dve.
           Nasaraṇadukanacittasaṃsaṭṭhaduke saraṇadukacittasaṃsaṭṭhadukaṃ
     [1466]     Nasaraṇaṃ    nacittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca    araṇo
cittasaṃsaṭṭho dhammo uppajjati hetupaccayā:.
     [1467] Hetuyā dve.
                         .pe.
                 Nasaraṇadukanadassanenapahātabbaduke
                  saraṇadukadassanenapahātabbadukaṃ
     [1468]    Naaraṇaṃ   nadassanenapahātabbaṃ   dhammaṃ   paṭicca   saraṇo
dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1469] Hetuyā ekaṃ.
     [1470]   Naaraṇaṃ   nanadassanenapahātabbaṃ   dhammaṃ   paṭicca   araṇo
nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1471] Hetuyā ekaṃ.
                         Saṅkhittaṃ
             nasaraṇadukanasauttaraduke saraṇadukasauttaradukaṃ
     [1472]   Nasaraṇaṃ   nasauttaraṃ   dhammaṃ   paṭicca   araṇo  sauttaro
dhammo uppajjati hetupaccayā:.
     [1473] Hetuyā ekaṃ avigate ekaṃ.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [1474]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa hetupaccayena paccayo: ekaṃ.
     [1475]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa ārammaṇapaccayena paccayo: ekaṃ.
     [1476]  Hetuyā  ekaṃ  ārammaṇe  ekaṃ  adhipatiyā ekaṃ. Pe.
Avigate ekaṃ .pe.
     [1477]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa   ārammaṇapaccayena   paccayo:  ...  sahajātapaccayena  paccayo:
... Upanissayapaccayena paccayo: ... Pacchājātapaccayena paccayo:.
     [1478] Nahetuyā ekaṃ naārammaṇe ekaṃ.
     [1479] Hetupaccayā naārammaṇe ekaṃ.
     [1480] Nahetupaccayā ārammaṇe ekaṃ.
     Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [1481]   Nasaraṇaṃ   naanuttaraṃ   dhammaṃ   paccayā  araṇo  anuttaro
dhammo uppajjati hetupaccayā:.
     [1482] Hetuyā ekaṃ avigate ekaṃ.
     [1483]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa anantarapaccayena paccayo:.
     [1484]  Anantare  ekaṃ  samanantare  ekaṃ [1]- upanissaye dve
purejāte   ekaṃ   āsevane   ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [1485]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa  upanissayapaccayena  paccayo:  ...  purejātapaccayena paccayo:.
Naaraṇo     naanuttaro     dhammo    araṇassa    anuttarassa    dhammassa
upanissayapaccayena paccayo:.
     [1486]    Nahetuyā   dve   naārammaṇe   dve   naupanissaye
ekaṃ napurejāte dve novigate dve.
     [1487] Upanissayapaccayā nahetuyā dve.
@Footnote: 1 Ma. nissaye ekaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 532-537. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1440&items=48              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1440&items=48&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1440&items=48              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1440&items=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1440              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]