ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [1452]   Naaraṇaṃ   nayogaṃ   dhammaṃ  paṭicca  saraṇo  yogo  dhammo
uppajjati hetupaccayā:.
     [1453] Hetuyā ekaṃ.
         Nasaraṇadukananīvaraṇagocchakaduke saraṇadukanīvaraṇagocchakadukaṃ
     [1454]    Naaraṇaṃ   nanīvaraṇaṃ   dhammaṃ   paṭicca   saraṇo   nīvaraṇo
dhammo uppajjati hetupaccayā:.
     [1455] Hetuyā ekaṃ.
                 Nasaraṇadukanaparāmāsagocchakaduke
                  saraṇadukaparāmāsagocchakadukaṃ
     [1456]   Naaraṇaṃ   naparāmāsaṃ   dhammaṃ  paṭicca  saraṇo  parāmāso
dhammo uppajjati hetupaccayā:.
     [1457] Hetuyā ekaṃ.
            Nasaraṇadukanasārammaṇaduke saraṇadukasārammaṇadukaṃ
     [1458]   Nasaraṇaṃ   nasārammaṇaṃ   dhammaṃ  paṭicca  saraṇo  sārammaṇo
dhammo uppajjati hetupaccayā:. Ekaṃ.
     [1459]     Nasaraṇaṃ    naanārammaṇaṃ    dhammaṃ    paṭicca    araṇo
anārammaṇo dhammo uppajjati hetupaccayā:.
     [1460] Hetuyā dve.
               Nasaraṇadukanacittaduke saraṇadukacittadukaṃ
     [1461]   Nasaraṇaṃ   nacittaṃ   dhammaṃ  paṭicca  araṇo  citto  dhammo
uppajjati hetupaccayā:.
     [1462] Hetuyā dve. Saṅkhittaṃ.
             Nasaraṇadukanacetasikaduke saraṇadukacetasikadukaṃ
     [1463]   Nasaraṇaṃ   nacetasikaṃ   dhammaṃ   paṭicca   araṇo  cetasiko
dhammo uppajjati hetupaccayā:.
     [1464] Hetuyā dve.
         Nasaraṇadukanacittasampayuttaduke saraṇadukacittasampayuttadukaṃ
     [1465]    Nasaraṇaṃ    nacittasampayuttaṃ    dhammaṃ    paṭicca   araṇo
cittasampayutto dhammo uppajjati hetupaccayā:. Dve.
           Nasaraṇadukanacittasaṃsaṭṭhaduke saraṇadukacittasaṃsaṭṭhadukaṃ
     [1466]     Nasaraṇaṃ    nacittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca    araṇo
cittasaṃsaṭṭho dhammo uppajjati hetupaccayā:.
     [1467] Hetuyā dve.
                         .pe.
                 Nasaraṇadukanadassanenapahātabbaduke
                  saraṇadukadassanenapahātabbadukaṃ
     [1468]    Naaraṇaṃ   nadassanenapahātabbaṃ   dhammaṃ   paṭicca   saraṇo
dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1469] Hetuyā ekaṃ.
     [1470]   Naaraṇaṃ   nanadassanenapahātabbaṃ   dhammaṃ   paṭicca   araṇo
nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1471] Hetuyā ekaṃ.
                         Saṅkhittaṃ
             nasaraṇadukanasauttaraduke saraṇadukasauttaradukaṃ
     [1472]   Nasaraṇaṃ   nasauttaraṃ   dhammaṃ   paṭicca   araṇo  sauttaro
dhammo uppajjati hetupaccayā:.
     [1473] Hetuyā ekaṃ avigate ekaṃ.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [1474]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa hetupaccayena paccayo: ekaṃ.
     [1475]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa ārammaṇapaccayena paccayo: ekaṃ.
     [1476]  Hetuyā  ekaṃ  ārammaṇe  ekaṃ  adhipatiyā ekaṃ. Pe.
Avigate ekaṃ .pe.
     [1477]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa   ārammaṇapaccayena   paccayo:  ...  sahajātapaccayena  paccayo:
... Upanissayapaccayena paccayo: ... Pacchājātapaccayena paccayo:.
     [1478] Nahetuyā ekaṃ naārammaṇe ekaṃ.
     [1479] Hetupaccayā naārammaṇe ekaṃ.
     [1480] Nahetupaccayā ārammaṇe ekaṃ.
     Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [1481]   Nasaraṇaṃ   naanuttaraṃ   dhammaṃ   paccayā  araṇo  anuttaro
dhammo uppajjati hetupaccayā:.
     [1482] Hetuyā ekaṃ avigate ekaṃ.
     [1483]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa anantarapaccayena paccayo:.
     [1484]  Anantare  ekaṃ  samanantare  ekaṃ [1]- upanissaye dve
purejāte   ekaṃ   āsevane   ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [1485]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa  upanissayapaccayena  paccayo:  ...  purejātapaccayena paccayo:.
Naaraṇo     naanuttaro     dhammo    araṇassa    anuttarassa    dhammassa
upanissayapaccayena paccayo:.
     [1486]    Nahetuyā   dve   naārammaṇe   dve   naupanissaye
ekaṃ napurejāte dve novigate dve.
     [1487] Upanissayapaccayā nahetuyā dve.
@Footnote: 1 Ma. nissaye ekaṃ.
     [1488]   Nahetupaccayā   upanissaye   dve   purejāte   ekaṃ
atthiyā ekaṃ avigate ekaṃ.
          Yathākusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
              Paccanīyānulomadukadukapaṭṭhānaṃ niṭṭhitaṃ.
                Paccanīyānulomapaṭṭhānaṃ niṭṭhitaṃ.
         Anuloma dukattikapaṭṭhānato paṭṭhāya yāva pariyosānā
                     tiṃsamattehi bhāṇavārehi paṭṭhānaṃ.
                        Paṭṭhānappakaraṇaṃ paripuṇṇaṃ
                                 abhidhammapiṭakaṃ
                                      niṭṭhitaṃ
                                     ---------
         ettāvatā ca amhehi            yaṃ puññaṃ pasutaṃ bahuṃ
         taṃ no devānumodantu             sabba sampatti siddhiyā
         dukkhappattā ca niddukkhā      bhayappattā ca nibbhayā
         sokappattā ca nissokā        khemaṃ pappontu pāṇino
         sabbe buddhā balappattā      paccekānañca yaṃ balaṃ
         tesaṃ ca dhammatejena                 rakkhaṃ bandhāmi sabbaso


             The Pali Tipitaka in Roman Character Volume 45 page 534-538. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1452&items=37&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=1452&items=37              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=1452&items=37&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1452&items=37&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=1452              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]