ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [476]  Nosaññojanaṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca nosaññojano
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:. Tīṇi pañhā.
                Noganthagocchakadukanasanidassanattike
                  ganthagocchakadukasanidassanattikaṃ
     [477]   Noganthaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nogantho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [478] Hetuyā tīṇi.
                Nooghagocchakadukanasanidassanattike
                  oghagocchakadukasanidassanattikaṃ
     [479]   Nooghaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   noogho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: .
     [480] Hetuyā tīṇi.
                Noyogagocchakadukanasanidassanattike
                  yogagocchakadukasanidassanattikaṃ
     [481]   Noyogaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   noyogo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [482] Hetuyā tīṇi.
               Nonīvaraṇagocchakadukanasanidassanattike
                 nīvaraṇagocchakadukasanidassanattikaṃ
     [483]   Nonīvaraṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ  paṭicca  nonīvaraṇo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [484] Hetuyā tīṇi.
              Noparāmāsagocchakadukanasanidassanattike
                parāmāsagocchakadukasanidassanattikaṃ
     [485]     Noparāmāsaṃ     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
noparāmāso sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [486] Hetuyā tīṇi.
                  Nasārammaṇadukanasanidassanattike
                   sārammaṇadukasanidassanattikaṃ
     [487]    Nasārammaṇaṃ     nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca
anārammaṇo    sanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:
ekaṃ   .   naanārammaṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ  paṭicca  anārammaṇo
sanidassanasappaṭigho   dhammo   uppajjati  hetupaccayā:  ekaṃ  .  gaṇitakena
tīṇi. Anidassanasappaṭighe tīṇiyeva.
     [488]   Nasārammaṇaṃ  naanidassanaappaṭighaṃ  dhammaṃ  paṭicca  anārammaṇo
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
     [489] Hetuyā ekaṃ.
           Nocittadukanasanidassanattike cittadukasanidassanattikaṃ
     [490]   Nocittaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nocitto
sanidassanasappaṭigho   dhammo   uppajjati  hetupaccayā:  ekaṃ  .  nanocittaṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nocitto    sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ. Gaṇitakena tīṇi.
         Nacetasikadukanasanidassanattike cetasikadukasanidassanattikaṃ
     [491]   Nacetasikaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  cetasiko
sanidassanasappaṭigho  dhammo uppajjati hetupaccayā:.
     [492] Hetuyā tīṇi.
                Nacittasampayuttadukanasanidassanattike
                 cittasampayuttadukasanidassanattikaṃ
     [493]    Nacittasampayuttaṃ    nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
cittavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [494] Hetuyā tīṇi.
                 Nacittasaṃsaṭṭhadukanasanidassanattike
                  cittasaṃsaṭṭhadukasanidassanattikaṃ
     [495]  Nacittasaṃsaṭṭhaṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [496] Hetuyā tīṇi.
               Nocittasamuṭṭhānadukanasanidassanattike
                 cittasamuṭṭhānadukasanidassanattikaṃ
     [497]    Nocittasamuṭṭhānaṃ    nasanidassanasappaṭighaṃ    dhammaṃ   paṭicca
cittasamuṭṭhāno        sanidassanasappaṭigho        dhammo       uppajjati
hetupaccayā:. Cittasamuṭṭhānarūpeneva tīṇi.
                 Nocittasahabhudukanasanidassanattike
                   cittasahabhudukasanidassanattikaṃ
     [498]     Nocittasahabhuṃ     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
nocittasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [499] Hetuyā tīṇi.
               Nocittānuparivattidukanasanidassanattike
                 cittānuparivattidukasanidassanattikaṃ
     [500]    Nocittānuparivattiṃ    nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
nocittānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [501] Hetuyā tīṇi.
             Nocittasaṃsaṭṭhasamuṭṭhānadukanasanidassanattike
               cittasaṃsaṭṭhasamuṭṭhānadukasanidassanattikaṃ
     [502]   Nocittasaṃsaṭṭhasamuṭṭhānaṃ   nasanidassanasappaṭighaṃ   dhammaṃ  paṭicca
nocittasaṃsaṭṭhasamuṭṭhāno      sanidassanasappaṭigho      dhammo     uppajjati
hetupaccayā:.
     [503] Hetuyā tīṇi.
            Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukanasanidassanattike
              cittasaṃsaṭṭhasamuṭṭhānasahabhudukasanidassanattikaṃ
     [504]    Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ    nasanidassanasappaṭighaṃ    dhammaṃ
paṭicca      nocittasaṃsaṭṭhasamuṭṭhānasahabhū      sanidassanasappaṭigho     dhammo
uppajjati hetupaccayā:.
     [505] Hetuyā tīṇi.
         Nacittasaṃsaṭṭhasamuṭṭhānānuparivattidukanasanidassanattike
           cittasaṃsaṭṭhasamuṭṭhānānuparivattidukasanidassanattikaṃ
     [506]      Nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ     nasanidassanasappaṭighaṃ
Dhammaṃ     paṭicca     nocittasaṃsaṭṭhasamuṭṭhānānuparivattī    sanidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
     [507] Hetuyā tīṇi.
                 Naajjhattikadukanasanidassanattike
                  ajjhattikadukasanidassanattikaṃ
     [508]   Naajjhattikaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  bāhiro
sanidassanasappaṭigho   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  nabāhiraṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     bāhiro    sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ. Gaṇitakena tīṇi.
          Naupādādukanasanidassanattike upādādukasanidassanattikaṃ
     [509]   Naupādā   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   upādā
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [510] Hetuyā ekaṃ.
        Naupādinnadukanasanidassanattike upādinnadukasanidassanattikaṃ
     [511]   Naupādinnaṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  anupādinno
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [512] Hetuyā tīṇi.
              Noupādānagocchakadukanasanidassanattike
                upādānagocchakadukasanidassanattikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 421-426. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=476&items=37&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=476&items=37              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=476&items=37&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=476&items=37&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=476              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]