ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [98]   Nasaññojanaṃ   dhammaṃ   paṭicca  saññojano  dhammo  uppajjati
hetupaccayā:    naganthaṃ    dhammaṃ    paṭicca   gantho   dhammo   uppajjati
hetupaccayā:    naoghaṃ    dhammaṃ    paṭicca   ogho   dhammo   uppajjati
Hetupaccayā:    nayogaṃ    dhammaṃ    paṭicca   yogo   dhammo   uppajjati
hetupaccayā:    nanīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
hetupaccayā:   naparāmāsaṃ   dhammaṃ   paṭicca  parāmāso  dhammo  uppajjati
hetupaccayā:.
                  Nasārammaṇadukesārammaṇadukaṃ
     [99]   Nasārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
hetupaccayā:    nasārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   nasārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   ca
anārammaṇo    ca    dhammā    uppajjanti    hetupaccayā:    tīṇi  .
Naanārammaṇaṃ     dhammaṃ     paṭicca     anārammaṇo    dhammo   uppajjati
hetupaccayā:     tīṇi    .    nasārammaṇañca    naanārammaṇañca    dhammaṃ
paṭicca sārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [100] Hetuyā nava.
                     Nacittadukecittadukaṃ
     [101]   Nacittaṃ    dhammaṃ    paṭicca   citto   dhammo   uppajjati
hetupaccayā:    nacittaṃ   dhammaṃ   paṭicca   nocitto   dhammo   uppajjati
hetupaccayā:    nacittaṃ    dhammaṃ   paṭicca   citto   ca   nocitto   ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   nanocittaṃ  dhammaṃ  paṭicca
nocitto    dhammo   uppajjati   hetupaccayā:   ekaṃ   .    nacittañca
nanocittañca     dhammaṃ     paṭicca     nocitto     dhammo    uppajjati
Hetupaccayā: ekaṃ.
     [102] Hetuyā pañca.
                   Nacetasikadukecetasikadukaṃ
     [103]   Nacetasikaṃ   dhammaṃ   paṭicca   cetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca   acetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca   cetasiko  ca  acetasiko  ca
dhammā uppajjanti hetupaccayā:.
     [104] Hetuyā nava.
               Nacittasampayuttadukecittasampayuttadukaṃ
     [105]   Nacittasampayuttaṃ   dhammaṃ   paṭicca   cittasampayutto  dhammo
uppajjati   hetupaccayā:   nacittasampayuttaṃ   dhammaṃ  paṭicca  cittavippayutto
dhammo    uppajjati     hetupaccayā:    nacittasampayuttaṃ   dhammaṃ   paṭicca
cittasampayutto     ca     cittavippayutto    ca    dhammā    uppajjanti
hetupaccayā:    .    nacittavippayuttaṃ    dhammaṃ   paṭicca   cittavippayutto
dhammo    uppajjati    hetupaccayā:    nacittavippayuttaṃ    dhammaṃ   paṭicca
cittasampayutto    dhammo    uppajjati    hetupaccayā:    nacittavippayuttaṃ
dhammaṃ    paṭicca    cittasampayutto    ca    cittavippayutto    ca  dhammā
uppajjanti hetupaccayā:. Pe.
     [106] Hetuyā nava.
                 Nacittasaṃsaṭṭhadukecittasaṃsaṭṭhadukaṃ
     [107]  Nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭho  dhammo  uppajjati
hetupaccayā:  nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  cittavisaṃsaṭṭho  dhammo  uppajjati
hetupaccayā:  nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca   cittasaṃsaṭṭho  ca  cittavisaṃsaṭṭho
ca dhammā uppajjanti hetupaccayā:.
     [108] Hetuyā nava.
               Nacittasamuṭṭhānadukecittasamuṭṭhānadukaṃ
     [109]   Nacittasamuṭṭhānaṃ    dhammaṃ   paṭicca  cittasamuṭṭhāno  dhammo
uppajjati    hetupaccayā:   nacittasamuṭṭhānaṃ    dhammaṃ    paṭicca  nocitta-
samuṭṭhāno   dhammo   uppajjati   hetupaccayā:   nacittasamuṭṭhānaṃ   dhammaṃ
paṭicca   cittasamuṭṭhāno   ca   nocittasamuṭṭhāno   ca  dhammā  uppajjanti
hetupaccayā:.
     [110] Hetuyā nava.
                  Nacittasahabhudukecittasahabhudukaṃ
     [111]   Nacittasahabhuṃ   dhammaṃ   paṭicca  cittasahabhū  dhammo  uppajjati
hetupaccayā:    nacittasahabhuṃ    dhammaṃ    paṭicca    nocittasahabhū    dhammo
uppajjati    hetupaccayā:   nacittasahabhuṃ   dhammaṃ   paṭicca   cittasahabhū   ca
nocittasahabhū ca dhammā uppajjanti hetupaccayā:.
     [112] Hetuyā nava.
              Nacittānuparivattidukecittānuparivattidukaṃ
     [113]   Nacittānuparivattiṃ  dhammaṃ  paṭicca   cittānuparivattī   dhammo
uppajjati    hetupaccayā:   nacittānuparivattiṃ   dhammaṃ  paṭicca  nocittānu-
parivattī    dhammo    uppajjati   hetupaccayā:  nacittānuparivattiṃ   dhammaṃ
paṭicca    cittānuparivattī    ca  nocittānuparivattī  ca  dhammā  uppajjanti
hetupaccayā:.
     [114] Hetuyā nava.
           Nacittasaṃsaṭṭhasamuṭṭhānadukecittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [115]   Nacittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo uppajjati hetupaccayā:.
     [116] Hetuyā nava.
        Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukecittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [117]    Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca   cittasaṃsaṭṭha-
samuṭṭhānasahabhū dhammo uppajjati hetupaccayā:.
     [118] Hetuyā nava.
                Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiduke
                cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
     [119]   Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭha-
samuṭṭhānānuparivattī dhammo uppajjati hetupaccayā:.
     [120] Hetuyā nava.
                  Naajjhattikadukeajjhattikadukaṃ
     [121]   Naajjhattikaṃ   dhammaṃ  paṭicca  ajjhattiko  dhammo  uppajjati
hetupaccayā:  tīṇi  .  nabāhiraṃ  dhammaṃ  paṭicca  bāhiro  dhammo  uppajjati
hetupaccayā: tīṇi.
     [122] Hetuyā nava.
                   Naupādādukeupādādukaṃ
     [123]   Naupādā   dhammaṃ   paṭicca   upādā   dhammo  uppajjati
hetupaccayā:.
     [124] Hetuyā pañca.
                  Naupādinnadukeupādinnadukaṃ
     [125]   Naupādinnaṃ  dhammaṃ  paṭicca  anupādinno  dhammo  uppajjati
hetupaccayā:.
     [126] Hetuyā pañca.
             Naupādānagocchakadukeupādānagocchakadukaṃ
     [127]   Naupādānaṃ   dhammaṃ  paṭicca  upādāno  dhammo  uppajjati
hetupaccayā:. Saṅkhittaṃ.
               Nakilesagocchakadukekilesagocchakadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 372-377. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=98&items=30&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=98&items=30              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=98&items=30&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=98&items=30&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=98              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]