ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [258]   Athakho   tassa   ukkhittakassa   bhikkhuno  dhammañca  vinayañca
paccavekkhantassa    etadahosi    āpatti    esā   nesā   anāpatti
āpannomhi    namhi    anāpanno    ukkhittomhi    namhi   anukkhitto
dhammikenamhi   kammena   ukkhitto   akuppena  ṭhānārahenāti  .  athakho
so   ukkhittako   bhikkhu   yena   ukkhittānuvattakā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   ukkhittānuvattake   bhikkhū   etadavoca   āpatti   esā
āvuso     nesā     anāpatti    āpannomhi    namhi    anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena    ṭhānārahena   etha   maṃ   āyasmanto   osārethāti  .
Athakho   te   ukkhittānuvattakā   bhikkhū   taṃ   ukkhittakaṃ  bhikkhuṃ  ādāya
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    ayaṃ    bhante    ukkhittako   bhikkhu   evamāha   āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.
Esā   āvuso   nesā   anāpatti   āpannomhi   namhi   anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena   ṭhānārahena   etha   maṃ   āyasmanto   osārethāti   kathaṃ
nu   kho   bhante   paṭipajjitabbanti  .  āpatti  esā  bhikkhave  nesā
anāpatti    āpanno    eso    bhikkhu    neso   bhikkhu   anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena   yato  ca  kho  so  bhikkhave  bhikkhu
āpanno   ca   ukkhitto   ca   passati   ca  tenahi  bhikkhave  taṃ  bhikkhuṃ
osārethāti.
     {258.1}   Athakho   te   ukkhittānuvattakā  bhikkhū  taṃ  ukkhittakaṃ
bhikkhuṃ     osāretvā    yena    ukkhepakā    bhikkhū    tenupasaṅkamiṃsu
upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ   yasmiṃ  āvuso  vatthusmiṃ
ahosi   saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo  saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto  ca  passi  ca  osārito  ca  handa  mayaṃ  āvuso tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karomāti.
     {258.2}  Athakho  te  ukkhepakā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  ukkhepakā  1-  bhikkhū  bhagavantaṃ  etadavocuṃ te bhante
ukkhittānuvattakā  bhikkhū  evamāhaṃsu  yasmiṃ  āvuso vatthusmiṃ ahosi saṅghassa
bhaṇḍanaṃ   kalaho   viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Saṅghanānākaraṇaṃ  so  eso  bhikkhu  āpanno  ca  ukkhitto  ca  passi  ca
osārito    ca    handa   mayaṃ   āvuso   tassa   vatthussa   vūpasamāya
saṅghasāmaggiṃ   karomāti   kathaṃ   nu   kho   bhante   paṭipajjitabbanti  .
Yato  ca  kho  so  bhikkhave  bhikkhu  āpanno  ca  ukkhitto  ca  passi ca
osārito   ca   tenahi   bhikkhave   saṅgho   tassa   vatthussa  vūpasamāya
saṅghasāmaggiṃ  karotu  .  evañca  pana  bhikkhave  kātabbā  .  sabbeheva
ekajjhaṃ   sannipatitabbaṃ   gilānehi  ca  agilānehi  ca  na  kehici  chando
dātabbo    .   sannipatitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {258.3}   suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito  ca  .  yadi  saṅghassa  pattakallaṃ
saṅgho   tassa   vatthussa   vūpasamāya   saṅghasāmaggiṃ   kareyya  .  esā
ñatti.
     {258.4}   Suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito   ca  .  saṅgho  tassa  vatthussa
vūpasamāya   saṅghasāmaggiṃ   karoti  .  yassāyasmato  khamati  tassa  vatthussa
vūpasamāya    saṅghasāmaggiyā    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {258.5}   Katā  saṅghena  tassa  vatthussa  vūpasamāya  saṅghasāmaggī
Nīhato    saṅghabhedo   nīhatā   saṅgharāji   nīhataṃ   saṅghavavatthānaṃ   nīhataṃ
saṅghanānākaraṇaṃ   1-   .   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti     .     tāvadeva    uposatho    kātabbo    pātimokkhaṃ
uddisitabbanti.



             The Pali Tipitaka in Roman Character Volume 5 page 349-352. https://84000.org/tipitaka/read/roman_item.php?book=5&item=258&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=258&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=258&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=258&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=258              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]